SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम् मपाकरोति । भूयोऽभिलाषजननी पुनरन्यथैव स्वेदा- विरतौ वान्ति सीमन्तिनीनां गण्डाभोगश्रमजललवग्राहिणो पनोदनकला मलयानिलस्य ॥ १३ ॥ विकचकमलगन्धै- गन्धवाहाः ॥ २७ ॥ रामाणां रमणीयवक्त्रशशिनः स्वेदोदरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । बिन्दुप्लुतो व्यालोलालकमञ्जरीः प्रचलयन्धुन्वन्नितम्बाम्बप्रमदमदनमाद्यद्यौवनोद्दामरामारमण रभस खेदस्वेद विच्छेददक्षः रम् । प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजःपुञ्जामो॥ १४॥ स्तनपरिसरभागे दूरमावर्तमानाः स्फुटतनिमनि दमनोहरो रतिरसग्लानिं हरन्मारुतः ॥ २८ ॥ उत्सिक्तः मध्ये किंचिदेव स्खलन्तः । ववुरलघुनितम्बाभोगरुद्धा कुसुमासवैः कुमुदिनीं रोजप्रियां पुष्पिणीमालिङ्गन्निशि वधूनां निधुवनरसखेदच्छेदिनः प्रावाताः ॥ १५ ॥ दर- निर्भयं परिचयं कुर्वन्पुनः पल्लवैः । यावत्पङ्कजसौरभस्वमविगलितमल्लीवल्लिचञ्चत्परागप्रकटितपटवासैर्वासयन्काननानि । खिलं गृह्णलघु प्रस्थितस्तावत्कँल्य उपस्थिते मरुदयं विष्वइह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसम ग्भयाद्धावति ॥ २९ ॥ अद्योत्सङ्गवसद्भुजंगकवलक्लेशादिबाणप्राणवद्गन्धवाहः ॥ १६ ॥ सललितमलकानां वल्लरी- वेशाचलप्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः । किं नर्तयन्तो मधुसुरभिमुखाज्जोच्छ्रासगन्धानुबन्धाः । नवतर - च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयादुन्मीलन्ति रतभाजां योषितां स्वेदबिन्दून्सतृष इव पिबन्तो वान्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ ३० ॥ नारीणां मन्दं समीराः ॥ १७ ॥ उषसि मलयवासी जालमार्ग प्रविष्टो मृगनाभिकुङ्कुमरसप्रक्षालनश्यामलान्संभोगश्रमशी करान्परिहरविकचकमलरेणुं व्याकिरन्मोहचूर्णम् । सपदि शमितदीपो न्नाकम्पयन्कुन्तलान् । पुष्प मोदमनोरमान्विगलितानम्भोवायुचोरो वधूनां हरति सुरतखेदवेदमुक्ताफलानि ॥ १८ ॥ जगन्धं वहन्प्रातस्त्यः पवनो वहत्ययमलं स्वान्तप्रमोदप्रदः कुसुमपरिमले नामोदितालिर्लतानां वलितकिसलयानां लास्य - ॥ ३१ ॥ प्रातः सीमन्तिनीनां निधुवनलुलितान्संसयन्केशलीलोपदेष्टा । लुलितकमलवृन्दः शीकरासारवोढा मृदुमलय- पाशानुन्मीलत्पङ्कजान्तः परिमलसुरभिः स्फारयन्कामलीलाः । समीरो वाति वैभातिकोऽयम् ॥ १९ ॥ विलुलित- स्वच्छावश्यायबिन्दून्दिशि दिशि विकिरन्स्थूलमुक्ताफलाभाकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूता शेषशाखिप्रसूनः । न्धुलीभिः केतकीनां धवलितभुवनो वाति मन्दं नभस्वान् क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वन कुसुमविमर्दोद्गन्धि - ॥ ३२ ॥ धुन्वानाचन्दनालीं बकुलमुकुलजां धूलिमुद्धूलयन्तवेश्मान्तरेषु ॥२०॥ पुरातनपरीमलप्रकरमेदुरा मारुता न श्रुम्बन्तश्रुतयष्टीः परिमल बहलांश्चम्पकान्कम्पयन्तः । आरावान्तिं मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः दाराम सीमातटघटितघटीयन्त्रनिर्मुक्तवारां धारामाधारयन्तः पुनरमी समीराङ्कुराः सजृम्भणसरोजिनी सरसिजास्यमुक्ता श्रमशमपटवो वान्त्यमी गन्धवाहाः ॥ ३३ ॥ कुप्यलङ्केश क्षरन्तः इव ॥ २१ ॥ अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयोजडीकृत - | बाहुप्रकरनियमिताशेष लेख | म्बुजाक्षीशा पक्षीणाः पटीरभूरुहकुटीरसंचारिणः । मनो विधुरयन्ति मे मलय - क्षणपरिकलिताः केकिनां कामिनीभिः । कार्णाटीनामकाण्डे मेखलामेदुरादुरासदवनप्रियप्रियतमारुता मारुताः ॥ २२ ॥ मृगमदमसृणं केशपाशं स्पृशन्तः पम्पासंपातसम्पा मलयजलताकुञ्जे गुञ्जन्मदवदलिपुञ्जं चपलयन्समालिङ्गन्नङ्गं दृढतर- मरुतो जातकम्याः पतन्ति ॥ ३४ ॥ कृत्वा कार्णाटकान्ता मनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्रजो- कुचकनकगिरिप्रान्त संचारलीलां झम्पामासाद्य पम्पाप वृन्दं विन्दन्किरति मकरन्दं दिशि दिशि ॥ २३ ॥ अनन्य - वनभुवि क्षिप्तमल्लीरजस्काः । आकर्षन्तः पुरस्तान्निगडमिव क्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु स्मरमकर- कलध्वानपुष्पन्धयालीं धावन्त्येते मदान्धा मदननरपतेः संभुक्तविभवम् । विदर्भाणां भूरि प्रियतमपरीरम्भरभस - सिन्धुरा गन्धवाहाः ॥ ३५ ॥ एते पाटीवाटीनव विटपनप्रसङ्गादङ्गानि द्विगुणपुलकासञ्जि तनुते ॥ २४ ॥ वृथा टीलास्यशिक्षातिदक्षा दोलाखेलत्पुरं श्री श्रमजलकणिकाजालधूलीधाराः परिकिरसि वात्याः प्रथयसे नवावेगः कोऽयं पवन पातिप्रतानाः । सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुतव हा नन्वसमये । रतान्तश्रान्ताभिः स्तिमितनयनान्ता - प्रयाताः कामाः स्फारधाय्याः पथिककुलवधूबद्ध वैराः समीराः भिरनिशं स्मृतौ यत्कान्ताभिर्न सुलभतरः कापि च भवान् ॥ ३६ ॥ एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्र सौरभ्य बन्धुर्मुग्धं ॥ २५ ॥ वारंवारं धुतकुसुमितारण्यरेवातटे वा सेवापुण्यं निद्राजडानां रसितमनुसरो द्राघयन्सारसानाम् । आवात्यपरिणतमिदं तावकं तर्कयामि । यत्त्वां मत्वान्तिकमुपगतं कामवामाभिरामा रामाः स्वैरं कुचकलशतो वस्त्रमुत्सारयन्ति ॥ २६ ॥ चूतश्रेणीपरिमलमुषश्चञ्चरीकानुयातां भूयो भूयः कुवलयकुटीकोटरे लीयमानाः । मन्दं मन्दं सुरत १ मत्तः पक्षे, संपृक्तः २ चन्द्रप्रियाम्; पक्षे, - नृपप्रियाम् ३ पुष्पयुक्ताम् ; पक्षे, - रजस्वलाम्. ४ किसलयैः; पक्षे, -विटैः ५ पङ्कजसौरमं कमलामोदस्तदेव स्वं धनम् ६ सत्वरम्- ७ प्रभाते. ८ अग्निप्रज्वलनऋकू. ९ प्रसारयन्
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy