SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रभातवर्णनम्, प्रभातवायुवर्णनम् ३२५ सरोरुहवनश्रीकेलिकाराः कराः ॥ ५३ ॥ द्वित्रैर्व्यानि शङ्क्य सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफपुराणमौक्तिकमणिच्छ|यैः स्थितं तारकज्योत्स्नापानभरालसेन च्छलान्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ६५ ॥ वपुषा मत्ताश्चकोराङ्गनाः । यान्तोऽस्ताचलचूल मुद्वसमधुच्छत्र- भिन्दानो मानिनीनां पतिषु रुषमयं हर्म्यपारावतेभ्यो वाचा - च्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च लत्वं ददानः कवितृषु कविताप्रातिभं संदधानः । प्रातस्त्यस्तूपात्रं ककुप् ॥ ५४ ॥ जाताः पक्कपलाण्डुपाण्डुमधुरच्छाया - यनादः स्थगयति गगनं मांसलः पांशुतल्पादस्वल्पादुत्थितानां किरस्तारकाः प्राचीमङ्करयन्ति किंचन रुचो राजीवजीवा- नरवरकरिणां शृङ्खलासिञ्जितेन ॥ ६६ ॥ कुर्वन्नाभुग्नपृष्ठो मुखतवः । लूतातन्तुवितानवर्तुलमितो बिम्बं दधचुम्बति प्रातः निकटकटीस्कन्धरोमा तिरचीं लोलेनाहन्यमानस्तुहिन कणप्रोषितरोचिरम्बरतला दस्ताचलं चन्द्रमाः ॥ ५५ ॥ प्राची | मुचा चञ्चता केशरेण । निद्राकण्डूकषायं कषति निबिड - विभ्रमकर्णिकाकमलिनीसंवर्तिकाः संप्रति द्वे तिस्रो रमणीय श्रोत्रशुक्तिस्तुरङ्गस्त्वङ्गत्पक्ष्माग्रलमप्रतनुबुसकणं कोणमक्ष्णः मम्बरमणेर्थामुच्चरन्ते रुचः । सूक्ष्मोच्छ्रासमपीदमुत्सुकतया खुरेण ॥ ६७ ॥ कोकानुद्रीवयन्तः पथि पथि कुलटामानसं संभूय कोषाद्बहिर्निष्क्रामन्द्रमरौघसंभ्रमभरादम्भोजमुज्जृम्भते कम्पयन्तः प्रस्थातारं प्रभाते प्रियतममबला गाढमालिङ्ग॥५६॥ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा यन्तः । उत्थातुं चाङ्गभङ्गीः कुलकमलदृशां कारयन्तो निशान्ते समकोचयद्दशशतान्यम्भोजसंवर्तिकाः । भूयोऽपि क्रमशः कुंकाराः कुक्कुटानां मधुमधुरसमारम्भगम्भीरधीराः ॥ ६८ ॥ प्रसारयति ताः संप्रत्यमूनुद्यता संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ५७ ॥ प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा यत्तेजस्त्रसरेणवो वियदितः प्राचीनमा चिन्वते । शङ्के संप्रति यावदभ्युदयते तत्तर्कुटङ्कान्मृजारज्य - द्विम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥ ५८ ॥ प्रत्यय - ज्वलितैः पतङ्गमणिभिर्नीराजिता भानवः सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुषश्छायाछलेन क्षणादप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति ॥ ५९ ॥ स्तोकोन्निद्र निदाघदीधितिमहस्तन्द्रालुचन्द्रातपास्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्य गर्हाभिदः । अद्यापि स्वकुलायशाखिशिरसि स्थित्वा रुवन्तो मुहुस्तूष्णीं प्रत्यभिजानते बलिभुजों भीताः स्वयूथ्यस्वरान् ॥ ६० ॥ प्राचीं वासकसज्जिकामुपगते भानौ दिशां वल्लभे पश्यैता रुचयः पतङ्गदृषदामाग्नेयनाडिंधमाः । लोकस्य क्षणदानिरङ्कुशरसौ संभोगनिद्रागमौ कोकद्वन्द्वकुमुद्वेती विपिनयोर्निक्षेपमातन्वते ॥ ६१ ॥ मालिन्यं परिदृश्यते हिमरुचौ मन्दश्रियस्तारकाः शीताः केचन संचरन्ति कमलामोदस्पृशो मारुताः । आसीदन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया पादैस्ताडितकैरवा मधुलिहो गच्छन्ति पद्माटवीम् ॥ ६२ ॥ किंचिद्विश्लथकेशवान्तकुसुमाः क्रीडाविलोलांशुका लुप्तालुप्तशरीरचन्दनतया लोकैकनेत्रोत्सवाः । संभोगश्रमविह्वलैरवयवैः संकेतशालान्तरान्निद्राशेषकषायितार्धनयना निर्यान्ति वाराङ्गनाः ॥ ६३ ॥ सौरभ्ये चलिते रसे विगलिते चाप्तालिवर्गे गते म्लानातीव कुमुद्वतीयमधुना मूर्च्छा परामृच्छति । तामुद्वीक्ष्य तथाविधां कमलिनी जाता प्रहासोन्मुखी हन्तोदीक्ष्य विपन्नवैरिवनितां का वा न संतुष्यति ॥ ६४ ॥ आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादा प्रभातवायुवर्णनम् लतां पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिणा । पुनः संपर्कशङ्कीव मन्दं चरति मारुतः ॥ १ ॥ लवङ्गलतिकाभङ्गदयालुर्दक्षिणानिलः । कथमुन्मूलयत्येष मानिनीमानपर्वतान् ॥ २ ॥ सुरतभर खिन्नपन्नग विलासिनीपानकेलि जर्ज - रितः । पुनरपि विरहश्वासैर्मलयमरुन्मांसलीक्रियते ॥ ३ ॥ दरफुल्ल कमलकानन सौरभसंभारमन्थरः पवनः । दयितोरसि शयितामपि दयितां संतापयांचक्रे ॥ ४ ॥ भक्षितकमलकुटुम्बाः शिक्षितगजगामिनीगतयः । लक्षित हिमगिरिपादाः प्रातरमी मातरिश्वानः ॥ ५ ॥ आदाय बकुलगन्धानान्धी - कुर्वन्पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥ ६ ॥ अपहाय शनैः पटीरवाटी रिह लाटी - जनमानलुण्ठनाय । समुदेति मनोजराजधाटीपरिपाटीपटुरेष गन्धवाहः ॥ ७ ॥ वासो विधूय स्तनयोरमुष्याः कपोलकीर्णा कबरीमुदस्य । अवारितः प्रोच्छति वारिधारां मुखे मृगाक्ष्याः सुकृती समीरः ॥ ८ ॥ अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् । सुरतान्तान्तसुदतीमतल्लिकाकबरीपरी मलझरीपरीवृतः ॥ ९ ॥ उत्सार्य कुन्तलमपास्य दुकूलकूलमुन्नाम्य बाहुलतिकामलसास्तरुण्यः । स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय ॥ १० ॥ चोलाङ्गनाकुचनिचोलतलानुलीनो द्राक्वेरली विरलकुन्तल कम्पलोलः । लाटीललाटतटशोषणमानसोऽयं फुल्लारविन्दघनबन्धुरुपैति वायुः ॥ ११॥ वैभातिको मरुदनुक्रमवर्धमानपद्माटवी परिमलप्रसरानुमेयः । आयाति सोऽयमलसोत्थितसारसाक्षीपुंभावनृत्य पुनरुद्यमसूत्रधारः ॥ १२ ॥ झञ्झानिलोऽपि सुरतान्तनितान्ततान्तकान्ताकुचान्तघनघर्म
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy