________________
३२४
सुभाषितरत्नभाण्डागारम्
प्रकरणम्
दिन्दुपादान्हवींषि । अरुणकिरणवह्नौ कन्यका पौरुहूती प्रियोरःस्थले विपर्ययितवृत्तयो घुसृणपङ्कपत्राङ्कराः ॥ ४३ ॥ हरिदपि किमकार्षीत्तारकालाजहोमम् ॥ ३१॥ कुमुद- जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैर्हस्तै नोर्नृपतय इव वनमपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमां- | स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोकश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्त हतविधि- | लक्ष्याङ्गरागा मुश्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः लसितानां ही विचित्रो विपाकः ॥ ३२ ॥ लुलितनयनताराः ॥ ४४ ॥ यः सैन्ये स्मरपार्थिवस्य विरहिप्रत्यर्थिनामग्रेणीक्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । यॊत्स्नानिर्झरमुज्झति स्म जगतां यस्तापनिर्वारणम् । सोऽयं तिमिरमिव दधानाः संसिनः केशपाशानवनिपतिगृहेभ्यो | तारकनायकः किमपरं शृङ्गारसंजीवनं जातः पृष्ठपरागयान्त्यमूर्वावध्वः ॥ ३३ ॥ शिथिलयति सरागो यावदर्को पाण्डुरर्जरत्कूष्माण्डपिण्डाकृतिः ॥ ४५ ॥ ये कुण्ठीकृतवल्लभनलिन्याः कमलमुकुलनीवीग्रन्थिमुद्रां करेण । प्रविकसदलि- प्रणतयः शस्त्रैरनङ्गस्य ये न प्राप्ताश्च निशीथिनीपतिकरैः माला गुञ्जितैर्मञ्जुशब्दा जनयति मुदमुच्चैः कामिनां कामि- शैथिल्यवीथीमपि । ते निःशङ्कविटङ्कतालतुमुलप्रोतप्लुतनीव ॥ ३४ ॥ नभसि विरलतारा मौक्तिकानीव भान्ति प्लावितैश्छिन्नाः कुक्कुटकूजितेमगदृशां मानग्रहग्रन्थयः ॥४६॥ स्फुटतरमयमस्तक्ष्माधरं चुम्बतीन्दुः । रविरुदयधरित्रीधारि- कान्ते जग्मुषि ताम्रचूडरटितं श्रुत्वा प्रबुद्धा जवास्किंचिमूर्धानमेतुं हृदयमनु नितान्तोल्लासमङ्गीकरोति ॥ ३५॥ द्वासवदिङ्मुखं प्रविकसदृष्ट्वा गवाक्षाध्वना । संत्रासेन समीअभूत्याची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छाय- रिता प्रियतमप्रेम्णावरुद्धा शनैरुत्थानोपनिवेशनानि कुरुते श्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणाक्षीणास्तारा तल्पे मुहः पांसुला ॥ ४७ ॥ निर्यान्त्या 'तिवेश्मनः नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव 'परिणतप्रायां विलोक्य क्षपां गाढालिङ्गनचुम्बनानि बहुशः गुणाः ॥ ३६ ॥ इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुण- कृत्वाप्यसंतुष्टया । एकं भूमितले निधाय चरणं तल्पे करैस्तमिरप्यन्तःस्खलितगतिभिर्मेचकरुचिः । प्रभातश्रीरेषा प्रकल्प्यापरं तन्वङ्गया 'परिवर्तिताङ्गलतया प्रेयांश्चिरं विलसति पुरस्था सुकृतिनां मिमङ्क्षणां जहृद्युमणिविधिजा- चुम्बितः ॥ ४८॥ पद्मिन्याः सकलां विधाय विकलां संगम इव ॥ ३७ ॥ तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ताराधिपः"संपदं तत्प्रेयस्युदयोन्मुखे सति रवावुद्विग्नतामाज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः । सरोजानां कर्ष- श्रितः । ताराः स्वस्य कैरैर्विकृष्य सहसा गच्छन्नितोऽस्तानलिमयमयस्कान्तमणिवत्क्षणादन्तःशल्यं तपति पतिरद्यापि चलं लमाः काश्चन ताः प्रभाकरकरे पश्यन्परिम्लायति न रुचाम् ॥ ३८॥ इतः पौरस्त्यायां ककुभि विवृणोति ॥४९॥ एते केतकधूलिधूसररुचः शीतयुतेरंशवः प्राप्ताः क्रमदलत्तमिस्रामर्माणं किरणकलिकामम्बरमणिः । इतो संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः । अप्येते विकसनिष्कामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुर- सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति तरणेमकरिकामुद्रितमुरः ॥ ३९ ॥ द्रुमाः पाण्डुप्राया धृत- स्तारुण्यभाजः कराः ॥ ५० ॥ सद्यः संघटमानकोकमिथुननिबिडगर्भाः स्त्रिय इव प्रफुल्लास्ते कन्दा नृपतिकृतमाना व्याजेन पीनस्तनद्वन्द्वव्यञ्जितयौवनोज्ज्वलरुचो निर्माय इव जनाः । पिको मन्दं मन्दं हृदि मदननामानि जपति दिक्कन्यकाः । दुर्दैवाक्षरमालिकामिव झटित्याकृष्य भृङ्गाप्रभोरग्रे पूर्वापरिचितसभाकः कविरिव ॥ ४० ॥ विरल- वली लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः विरलीभूतास्ताराः कलौ सुजना इव व्यपसरति च ध्वान्तं ॥५१॥ उन्मीलन्ति निशानिशाचरवधूप्रोच्चाटनामात्रिकाः चित्तात्सतामिव दुर्जनः । मन इव मुनेः सर्वत्रापि प्रसन्नमभू- सायं सालससुप्तपङ्कजवनप्रोद्बोधवैतालिकाः । फुल्लत्पङ्कजन्नभो विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव ॥ ४१॥ कोशगर्भकुहरप्रोद्भूतभृङ्गावलीझङ्कारप्रणवोपदेशगुरवस्तीवद्युतेव्रजत्यपरवारिधिं रजतपिण्डपाण्डुः शशी न भान्ति जल- रंशवः ॥५२॥ एतत्तय चक्रवाकसुदृशामाश्वासनादायिनः बुद्बुदद्युतिसपत्निकास्तारकाः । कुरण्टकविपाण्डुरं दधति धाम प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः । दीप्तांशोदीपाङ्कराश्चकोरनयनारुणा भवति दिक्च सोत्रामणी ॥४२॥ विकसन्ति दिङमृगदृशां काश्मीरपङ्कोदकव्यात्युक्षीचतुराः अयं मृदुमृणालिनीवनविलासवैहासिकस्त्विषां वितपते पतिः
१ शत्रूणाम्. २ श्रेष्ठः. अग्रेसर इत्यर्थः. ३ ज्योत्स्नाप्रवाहम्. सपदि दृश्यमानां निजाः । स्तनौ पुलकयन्ति चोत्पलदृशां
४ शृङ्गारस्य जीवनौषधम्. ५जीर्ण. ६ कुक्कुटारावम्. ७ संभ्रमेण. १ गतशोभम्. २ घूकः ३ चञ्चलनयनकनीनिका. ४ क्षामं कृशं ८ प्राचीमुखम्. ९ स्वैरिणी. १० निर्गच्छन्त्या. ११ केलिमन्दिरात्. ववेन्दुमण्डलं यासां ताः. ५ शिथिलान्. ६ राजगृहेभ्यः. ७ वाराङ्गनाः- १२ प्रभातप्रायाम्. १३ रात्रिम्. १४ निधाय. १५ वलिताङ्गवल्लियया ८ पारदः.९ उद्योगरहिताः. १० रौप्यगोलकवत्पाण्डुरः.११ ऐन्द्री. सा. १६ प्रियतमः. १७ हीनाम्. १८ शोभाम्. १९ खिन्नत्वम्. प्राचीत्यर्थः
| २०किरणैः, २१ जलेन परस्पराभ्युक्षणरूपा क्रीडा.