SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मध्यरात्रक्रीडावर्णनम्, प्रभातवर्णनम् ३२३ प्रवर्तितचुम्बना पुलकपयसा तत्त्वं मत्वा मुखादहृतानना । कृतकशयनो निग्राह्योऽसीत्युदीर्य कलं वधूर्वणितमधरं कृत्वा दन्तैरपूरयत स्पृहाम् ॥ ५ ॥ प्रभातवर्णनम् ॥ कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम् ॥ १६ ॥ अन्यत्र यापितनिशं परिलोहिताङ्गमन्याङ्गनागतमिवागतमुष्णरश्मिम् । प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयमुत्फुल्लहल्लकसुलोहितलोचनाभूत् ॥ १७ ॥ का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा । सा सा तु यातु भवनं ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरि- मिहिरोद्द्वमोऽयं संकेतवाक्यमिति काकचया वदन्ति ॥ १८॥ क्षामकामिनीगण्डपाण्डुताम् ॥ १ ॥ कुक्कुटे कुर्वतिक्काण - दिशि दिशि मृगयन्ते वल्गुना घासमेते मुहुरपगतनिद्राः माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं शशिकान्तमिवा- सप्तयो हेषितेन । अयमपि च सरोषैः कामिभिः श्रूयमाणो बभौ ॥ २ ॥ विकसितसंकुचितपुनर्विकस्वरेष्वम्बुजेषु नेदति मधुरतारं ताम्रचूडो विहंगः ॥ १९ ॥ अविरतमविदुर्लक्ष्याः । कलिकाः कथयति नूतन विकासिनीर्मधुलिहामर्घः रामा रागिणां सर्व रात्रं नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य । ॥ ३ ॥ प्रियवसतेरपयान्त्यो मिथः करम्बितकराम्बुजन्मानः । इदमुदवसितानामस्फुटालोक संपन्नयनमिव सनिद्रं घूर्णते करजपदत्रणविरलस्तनपुलकममूः किमपि विवदन्ते ॥ ४ ॥ दैपमर्चिः ॥ २० ॥ रतिरभसविलासाभ्यासतान्तं न यावआश्लेषशेषा रतिरङ्गनानामामोदशेषा कुचकुङ्कुमश्रीः । तूणीर - न्नयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी का - शेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥ ५ ॥ नीनां भविष्यद्विरहविहितनिद्राभङ्गमुचैर्मृदङ्गः ॥ २१ ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनकराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥ ६ ॥ चिज्जागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दददपि चन्द्रकान्तगलदम्बुनाधुना हा चकोरनयने समाश्रिते । गिरमन्तर्बुध्यते नो मनुष्यः ॥ २२ ॥ विपुलतरनितम्बाकोकलोकहृदयानलः पुनः सूर्यकान्तमणिमाश्रयत्यहो ॥ भोगरुद्धे रमण्याः शथितुमनधिगच्छञ्जीवितेशोऽवकाशम् । संनिगृह्य चिकुरं तमोमयं यामिनी तदनु केलिविच्युतम् । रतिपरिचय नश्यन्नैद्रतन्द्रः कथंचिद्गमयति शयनीये शर्वरीं कुर्वती श्रवसि चन्द्रमण्डलं कुण्डलं गगन के लिमुज्झति किं करोतु ॥ २३ ॥ द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ॥ ८ ॥ तरुणां दिवाकरमयूखमञ्जरीमरुणामशोकशिखरा- दधति दधनि धीरामारवान्वारिणीव । शशिनमिव सुरौधाः वलम्बिनीम् । कमनीयपुष्पमनसा समाश्रितां मधुपो विड- सारमुद्धर्तुमेते कलशिमुदधिगुर्वी बल्लवा लोडयन्ति ॥ २४ ॥ म्बयति मञ्जुभाषिणीम् ॥ ९ ॥ प्राची दिगम्बरमणौ दयिते परिशिथिलित कर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वमविभाते प्रान्तेऽम्बरं स्पृशति वासकसज्जिकेयम् । धीरा मूर्ध्वरेव । रिरसयिषति भूयः शष्पमये विकीर्ण पटुतरचपजगाद रमणस्यं न भूषणानि रोषारुणा त्यजति तारक - लौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ २५ ॥ कृतधवलिमभेदैः कुङ्कुभूषणानि ॥ १० ॥ यात्येकतोऽस्तशिखरं पतिरोषधीनामावि - मेनेव किंचिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् । हिमष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनो - रुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः दयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ॥ ११ ॥ ॥ २६ ॥ शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभि - अन्तर्हिते शशिनि सैव कुमुद्वतीयं दृष्टिं न नन्दयति संस्मर- गन्धिः सांप्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गणीयशोभा । इष्टप्रवासजनितान्यबलाजनेन दुःखानि नून - रागैः परिमिलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २७ ॥ व्रजति मतिमात्रदुरुद्वहानि ॥ १२ ॥ प्रालेयमिश्रमकरन्दकरालकोशैः विषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवापुष्पैः समं निपतिता रजनी प्रबुद्धैः । अर्कोशुभिन्नमुकुलोदर - रुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभ सान्द्रमन्धसंसूचितानि कमलान्यलयः पतन्ति ॥ १३ ॥ विपक्षोच्छेदमग्रेसरोऽपि ॥ २८ ॥ विगततिमिरपङ्क पश्यति दिङ्मण्डलीमुकुटमण्डनपद्मरागरत्नाङ्कुरे किरणमालिनि गर्भि - | व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव । रथचरणतेऽपि । सौख्यप्रसुप्तिकमधुव्रत चक्रवालवाचालपङ्कजवनी- समाह्नस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता सरसाः सरस्यः ॥ १४ ॥ पीत्वा भृशं कमल कुलशक्ति- वाकी ॥ २९ ॥ अरुणजलदरा जी मुग्धहस्ताग्रपादा बहुलकोषा दोषातनीं तिमिरवृष्टिमथ स्फुटन्तः । निर्यन्मधुत्रत- मधुपमालाकज्जलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां कदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ३० ॥ ॥ १५ ॥ आपाटलैः प्रथममङ्कुरितैर्मयूखैरहांपतिः प्रथम- अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीशैलविहारिणीनाम् । सोऽयं करोति सुरपुङ्गवसुन्दरीणां चक्र १ अश्वाः २ शब्दं करोति. ३ कुक्कुटः ४ ऊर्ध्वजानुः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy