________________
३२२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
भरस्तत्याज बन्धं ययौ काञ्ची निर्गुणतां निरञ्जनदशा स्वपिति मुखमिदानीमन्तरिन्दोः कुरङ्गः । परिणतरविगर्भदृग्भ्यां समासादिता । नीरागोऽधरपल्लवश्च गुरुणा केनापि व्याकुला पौरुहूती दिगपि धनकपोतीहुंकृतैः कुप्यतीव गौराणि ते शङ्के शम्बरशासनोपनिषदां तत्त्वावबोधः कृतः ॥ ७ ॥ उदयमुदितदीप्तिाति यः संगतौ मे पतति न वर॥ २९ ॥ तन्द्रातुन्दिलशोणलोचनयुगं दत्ताङ्कदन्तच्छदं मिन्दुः सोऽपरामेष गत्वा । मितरुचिरिव सद्यः साभ्यसूयं पर्यस्तालकवल्लि धर्मपटलप्रोद्भिन्नपत्रावलि । जृम्भोज्जृम्भित- प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ ८ ॥ नवसीधुसौरभमिलगङ्गीभिरङ्गीकृतस्तोत्रं शंसति वृत्तमेव रजनी- कुमुदवनश्रीहासकेलिप्रसङ्गादभिकरुचिरशेषामप्युषां जागवृत्तान्तमेणीदृशः ॥ ३० ॥ स्वामिन्मङ्गुरयालकं सतिलकं रित्वा । अयमपरदिशोऽङ्के मुञ्चति स्रस्तहस्तः शिशयिषुरिव भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुन- पाण्डुम्लानमात्मानमिन्दुः ॥ ९ ॥ सपदि कुमुदिनीभियोजय । इत्युक्त्वा सुरतावसानसमये संपूर्णचन्द्रानना मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः । स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥ ३१॥ इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं व्यालोलः केशपाशस्तरलितमलकैः खेदलोलौ कपोलौ क्लिष्टा शुचेव ॥ १० ॥ प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगतबिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः । काञ्ची रतिशोभैः प्रत्युषःप्रोषितश्रीः । उपहसित इवासौ चन्द्रमाः कांचिद्गताशां स्तनजघनपदं पाणिना छादयन्ती भूषाहीनापि कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ११ ॥ काचित्प्रियहृदयमहो प्रीणयत्येव मुग्धा ॥३२॥ सव्यासव्यो- विकसितमुखी रागासङ्गाद्गलत्तिमिरावृतिं दिनकरकरस्पृश्यारुबाहुव्यतिकरमधुरं कूपरन्यस्तशीर्ष संसक्तास्याब्जयुग्मश्वसित- मैन्द्रीं निरीक्ष्य दिशं पुरः । जरठलवलीपाण्डुच्छायो भृशं हतचलचारुनासाविभूषम् । भूयो निद्रातिरेकात्क्रमशिथिल- कलुषान्तरः श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः भुजाश्लेषदत्तावकाशोच्छासोदश्चत्कुचाग्रप्रतिहतहृदयं शेरतेऽमी ॥ १२ ॥ नक्षत्रक्षितिनायकोऽयमधुना रुद्धः प्रभातागमे रतान्ते ॥ ३३ ॥ व्यामिश्रैकैकबाहु प्रवलितपृथुलैकैकचारू- सप्ताश्वेन बलीयसातिमहसा रोषारुणज्योतिषा । भ्रश्यद्धान्तरुकाण्डं दृष्ट्वा दृष्ट्वाधरोष्ठं दरशिथिलतनुश्लेषमालिङ्गय कान्ताः। शिरोरुहां प्रविगलत्तारालिहारावलीमादाय क्षणदां प्रियां शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसंघृष्टवक्षाः श्रान्तः शेते क्षितिधरं पाश्चात्यमारोहति ॥ १३ ॥ संश्लिष्टा सानुरागं रतान्ते सुखमिह सुकृती लीलया कामिलोकः ॥ ३४॥ स्वकरपरिचयप्राप्तभूरिप्रसादा या पूर्वा भुक्तपूर्वा रविकर
कलितां तामुदीक्ष्यामृतांशुः । निस्तेजाः पश्चिमाब्धौ चन्द्रास्तसमयवर्णनम्
प्रविशति हि सतां दुःसहो मानभङ्गः किं वक्तव्यं सितांशोः कलङ्कवाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् ।।
| स तु संकलसतां मण्डलस्यापि नेता ॥ १४ ॥ लग्नोडमीनाँलघु संजिघृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति ॥१॥ असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः । मध्यरात्रक्रीडावर्णनम् जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् शमितनिखिलदीपे सुप्तनिद्रालुलोके रतपरवशचित्ता ॥२॥ वृन्देन तारावलितण्डुलानामङ्केन च श्रीफलपल्लवेन। मध्यरात्रे विबुद्धाः । प्रथमसुरतखिन्नां मुग्धिकां बोधयन्तो अभ्यर्च्य जागेश्वरमिन्दुबिम्बं विसर्जयत्येष नभोमुनीन्द्रः | बहुदृढपरिरम्भैः कामुकाः खेदयन्ति ॥ १ ॥ अनुनयम॥३॥ मैन्दमग्निमधुर्यमोपला दर्शितश्वयथु चाभवत्तमः । गृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकये दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥४॥| कल्ये । कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलित. अरुणकिरणजालैरन्तरिक्षे गतइँ चलति शिशिरवाते मन्द- नयनैवाश्लिष्यति प्राणनाथम् ॥ २ ॥ चिररतिपरिखेदप्राप्तमन्दं प्रभाते । युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरम- | निद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिगिरिनितम्बे चन्द्रबिम्बं ललम्बे ॥ ५ ॥ जरठ इव मरालो चलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषमेदं जजरामयूखैः स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे । तरुण्यः ॥३॥ बदनशशिनः स्पर्श शीतादिवागतवेपथश्लथगरुत इवाभूत्तत्र तत्रान्तरिक्षे विरलविरलभासः किं च | स्तनयुगलके भ्रान्त्वा तुङ्गे निविष्ट इव भ्रमात् । ज्वलिततारा लुठन्ति ॥ ६ ॥ चरमगिरिकुरङ्गीशृङ्गकण्डयनेन | मदनाङ्गारे तन्व्यास्ततो जघनस्थले सपुलकजलः पत्युः १ शिवम्. २ मन्दीभूतमग्निम् ; पक्षे,-रोगविशेषः. ३ धृतवन्तः.
| पाणिर्विलीन इवाभवत् ॥ ४ ॥ रतिकृति गते मायानिद्रां ४ सूर्यकान्ता:. ५ पुष्टत्वम् ; पक्षे,-रोगविशेषः. ६ आन्ध्यम्; पक्षे,- १ सूर्यहस्तलग्नाम्. २ चन्द्रः ३ नक्षत्राणाम् ; पक्षे,-द्विजानाम् । रोगविशेषः. ७ चन्द्रस्य ; पक्षे,-वैद्यस्य. ८ हंसः.
| ४ नायकः५ तिर्यमुखी. ६ प्रभाते.