SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ विपरीतरतक्रिया, सुरतनिवृत्तिः ३२१ लताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि | करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोकामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ २० ॥ प्रागल्भ्यं पुरु- मालाशेष प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युनॆत्रे पायिते मम पुरः पश्येति संनद्धया तन्व्या ताम्यदुरोजयापि विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षते सुचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च ॥ १७ ॥ सुरतविरतक्रीडावेशश्रमश्लथहस्तया रहसि गलितं पुनः सापत्र सस्मितं साकूतं च समीक्षितं मृगदृशा यत्त- | तन्व्या प्राप्तुं न पारितमंशुकम् । रतिरसजडैरङ्गैरङ्गे पिधातुत्कथं कथ्यते ॥ २१॥ मशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १८ ॥ प्रियकृतपटस्तेयत्रीडाविलम्बनविह्वलां किमपि कृपणालापां सुरतनिवृत्तिः बालां विलोक्य ससंभ्रमः । अपि विचलिते स्कन्धावारे गते संन्यासमकृत काञ्ची जही ठत्रं दुकूलमबलायाः । | सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः तत्याज रागमधरो मुक्तिमुरीचक्रिरे चिकुराः ॥ १॥ सुतनु ॥ १९ ॥ शयानस्योत्तानं हृदि निहितवक्षोरुहभरा तिरश्चीने श्रुतिसेवनतो मन्ये नयनं निरञ्जनं जातम् । मुग्धा नेहा- वक्त्रे निबिडकलितात्मीयवदना । समाक्रम्योरुभ्यामतिकबरी युक्तां मुक्तिं कथं प्राप ॥२॥ खिन्नालसनयनान्तं दृढतरं सक्थियुगलं स्वपित्यम्भोजाक्षी शिथिलभुजबन्धेयखिन्नालिकलग्नकुन्तलस्तबकम् । वदनमवलुप्ततिलकं मदनं मधुना ॥ २० ॥ मुखं जृम्भारम्भि प्रसरति मदामोदलहरी नेदयति दवयति धृतिं मे ॥ ३ ॥ पपात मेरोः सुरसिन्धु दृशोस्तन्द्राभारः स्फुरति विगलत्यङ्गलतिका । त्वमेतादृक्कान्तिः धारा ववर्ष तारागणमन्धकारः । बभूव भृङ्गावलिरप्यकम्पा कमलमुखि धन्यैव नितरामसौ धन्यो यस्ते सकलरजनी शशाम शम्पालतिकाविलासः ॥ ४॥ पपात गङ्गा हरमौलि- जागरयिता ॥ २१ ॥ प्रियायाः प्रत्यूषे गलितकबरीबन्धनसङ्गादन्धं तमोभूतमपेतबन्धम् । तडिल्लता चञ्चलताम- विधावुदञ्चद्दोवल्लीदरदलितचेलाञ्चलमुरः । घनाकूते पश्यहासीदस्पन्दमासीदरविन्दयुग्मम् ॥ ५ ॥ कामसंगरविधौ त्यथ मयि समन्दाक्षिवलितं नमन्त्या यद्रूपं नहि लिखितुमृगीदृशः प्रौढपौरुषधरे पयोधरे । खेदराजिरुदियाय सर्वतः | मीशो मनसिजः ॥ २२ ॥ रतान्ते प्राणेशे वसनमददाने पृष्पवृष्टिरिव पुष्पधन्वनः ॥६॥ संगताभिरुचितैश्चलितापि कथमपि स्थिताया याचन्त्या वितर मम चेलं गुणनिधे । प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते सरोष पश्यन्त्याः किमपि च हसन्त्याः परिचलन्नमन्त्याहीर्वधूभिरसहा विरहस्य ॥ ७ ॥ प्रेक्षणीयकमिव क्षणमास- | स्तद्रूपं न हि लिखितुमीशो मनसिजः ॥२३॥ शान्ते मन्मथन्हीविभङ्गरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्य- | संगरे रणभृतां सत्कारमातन्वती वासोऽदाजघनस्य पीनमानवपुषः सुरतान्ताः ॥ ८॥ अप्रभूतमतनीयसि तन्वी कुचयोहारं श्रुतेः कुण्डलम् । बिम्बोष्ठस्य च वीटिकां काञ्चिधाग्नि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये क्रान्तपल्लवमभीष्टतमेव ॥ ९॥ मृष्टचन्दनविशेषकभक्तिर्धष्ट- युक्तो हि बन्धक्रमः ॥ २४ ॥ नेपथ्यादपि राजते हि भूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव नितरां व्यालुप्तभूषा तनुः संभोगश्रममीलितं विजयते चक्षुः सुदृशामुपभोगः ॥ १०॥ योषितः पतितकाञ्चनकाश्चौ मोह- कटाक्षादपि । गाढालिङ्गनकौतुकादपि नवं दोर्वल्लिविप्रेसनं नातिरभसेन नितम्बे । मेखलेव परितः स्म विचित्रा राजते प्रीत्यालापरसादपि प्रियतमं मौनं कुरङ्गीदृशः ॥ २५ ॥ नवनखक्षतलक्ष्मीः ॥ ११ ॥ भातु नाम सुदृशां दशनाङ्कः | निवृत्ते सुरतोत्सवे बहुविधे जातेऽधिकेऽङ्गक्लमे तल्पे खेदपाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्रीः संमुखो- | जलार्द्रचन्दनमये किंचिद्गृहीतेऽम्बरे । सान्द्रस्नेहवशाद्विशेषऽपि परभागमवाप ॥ १२ ॥ सुभ्रुवामधिपयोधरपीठं | विषयव्यासङ्गजिह्मात्मनोद॑पत्योः स्मरघरमरातुरतया भूयोऽपि पीडनैजुटितवत्यपि पत्युः । मुक्तमौक्तिकलघुर्गुणशेषा हार- जाता स्पृहा ॥ २६॥ मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णयष्टिरभवद्गुरुरेव ॥ १३ ॥ विश्रमार्थमुपगूढमजलं यत्प्रियैः | तारं नभः स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते । प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य | व्यालीनं कलकण्ठकण्ठनिनदैर्मन्दानिलैमन्दितं निष्कम्पबभूव ॥ १४ ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभि- | स्तबकापि चम्पकलता साभून्न जानेऽथ किम् ॥ २७ ॥ रताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणद- | नीव्यां संयमनं कचे नियमनं श्रोणीतले चासनं निःश्वासायापि वधूभ्यः ॥ १५॥ उपबर्हमम्बुजदृशो निजं भुजं भ्यसनं मुखे समभवत्प्रत्याहृतिभूषणे । ध्यानं प्रेमणि धारणा विरचय्य वक्रमपि गण्डमण्डले । निजसक्थि सक्थिनि स्तनतटे तन्न्याः समाधिः प्रिये निर्वेदादिव किं रतान्तसलभा निधाय सादरं स्वपिति स्तनाप्तिकराम्बुजो युवा ॥ १६॥ | सर्वाङ्गयोगोत्सवः ॥ २८ ॥ निर्लेपौ कुचकुङ्मलौ कच ४१ सु. र. भा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy