________________
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
काश्ची क्षुभ्यति काञ्चनक्षितिधरे किं च क्षतं चञ्चति प्रारम्भे ॥ ५ ॥ स्थगयति तमः शशाङ्कं चलति गिरिः स्रवति तारकामदनाहवस्य विजयी देवो मनोभूरभूत् ॥ ४४ ॥ सिन्दूरं |पटलम् । कथयति मन्ये काञ्चीपुर सीमनि किमपि संक्षोरविमिन्दुमाननमसौ धम्मिल्लराहुस्त्वयं यद्वाढं ग्रसतीव भम् ॥ ६ ॥ मुक्ताः पतन्ति भूमौ बालाः कलयन्ति केवलां तत्प्रियतमे निर्णीतमौत्पातिकम् । चोले चञ्चलता भविष्यति मुक्तिम् । चुम्बत्यम्बरमवनिं विपरीते किं न विपरीतम् ॥७॥ मुहुः स्यात्कुन्तले कर्षणं नीवी स्थास्यति न स्थिरा समुदये- वल्गत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्ददङ्गे महान्संगरः ॥ ४५ ॥ पश्यन्तीं परिणामकेलिषु हासम् । पुण्यातिरेकात्पुरुषा लभन्ते पुंभावमम्भोरुहलोचनामुहुर्निःशङ्कमालिङ्ग्य तां प्रोत्कूजत्कलमग्रहीषमधरं स्पर्धावती नाम् ॥ ८ ॥ वक्रस्यन्दिखेदविन्दुप्रबन्धैर्दृष्ट्रा भिन्नं कुङ्कुमं साप्यभूत् । नाहं वेद्मि न वेत्ति सा च दयिता तत्रावयो - कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा श्चेष्टितं शय्या वेत्ति न वेत्ति वा स तु कुतः सङ्ग्रामलोलः पार्णौ खड्गरेखां लिलेख ॥ ९ ॥ मधुपानसमुल्लसत्प्रवालं स्मः ॥ ४६ ॥ प्रत्यूहः पुलकाङ्कुरेण निबिडाश्लेषे निमेषेण चलहेमाचलकान्तिभिर्जटालम् । विधुनिःपतदन्धकारजालं च क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः । आन- शुभकालं क्व पुनर्विलोकयामः ॥ १० ॥ अभिमुखपतयालुन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूदुद्भूतः स तयो - मिर्ललाटश्रमसलिलैरपनीतपत्रलेखः । कथयति पुरुषायितं र्बभूव. सुरतारम्भः प्रियंभावुकः ॥ ४७ ॥ ईषत्कम्पपयोधरं वधूनां मृदितहिमद्युतिनिर्मलः कपोलः ॥ ११ ॥ तन्नास्ति गुरुकटिप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संरम्भ- कारयति यन्न मनोभवस्य सा शक्तिरप्रतिहता भुवने तथा हि । मन्दव्यथम् । वारंवारमुरः प्रहारसुभगं संदश्यमानाधरं उद्घाट्य पीवरपयोधरमण्डलाग्रं वल्गन्ति यत्पुरुषवत्प्रमदा किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ४८ ॥ त्वं अपीह ॥ १२ ॥ मुग्धे तवास्मि दयिता पुरुषो भव त्वमि - मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिणीं लक्ष्मीमि त्युक्तया नहि नहीति शिरो विधूय । स्वस्मात्करात्प्रियकरे त्यभिधायिनि प्रियतमे तद्वीटिका संस्पृशि । शय्योपान्तनि- वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ १३ ॥ विष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनो- वीरायितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलपन्यासमालीजनः ॥ ४९ ॥ कोकः स्तोकविमुक्तमौक्तिक- कूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैः शङ्के गृहीत भरो निस्यन्दमिन्दीवरं चापं चापलवर्जितं हिमकरक्रोडे तमः इति संप्रति शिष्यभावः ॥ १४ ॥ तमः स्तोमं सोमं गिलति क्रीडति । वातः कातरयत्यपाकृतरसं बन्धूकमेतावती वार्ता वमतीवोडुनिकरं रथाङ्गद्वन्द्वेऽस्मिन्नमरतटिनी खेलति मुहुः । क्वापि कदापि पाणिपिहिता कस्यापि वा तिष्ठति ॥ ५० ॥ लतायामुत्कम्पो मदनवसतीकाञ्चनगिरिर्विपर्येति प्रायो रतिपतिमते सर्वमधुना ॥ १५ ॥ विहायसि विहारिणी भवतु नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी । परं तदिदमद्भुतं यदयमेत्य भूमीतलं नमन्नमृतदीधितिः कमलसारमाकर्षति ॥ १६ ॥ प्रारब्धे रतिकेलि संकुलरणारम्भे तथा साहसप्रायं कान्तजयाय किंचिदुपरि प्रारम्भि तत्संभ्रमात् । खिन्ना येन कटीतटी शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमैक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ १७ ॥ आलोलामलका वलीं सकुसुमां बिभ्रञ्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः सीकरैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ १८ ॥ प्रारब्धे विपरीतनामनि सर्वे तदाभूत्क्षणात्क्षामाझ्यां विपरीतमेव कुटिला मुक्ताः सुवृत्ता अपि । मुक्ता निःपतिता भवन्ति तरलास्तौ चाचलौ चेलतुः सीदन्ति श्रुतिपारगाः सुमनसः कान्ता नु कान्ताय ॥ १९ ॥ निःशेषं व्यपनीय नीविवसनं मञ्जुक्कणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्पस्तनम् । उद्यत्कुण्ड१ धाराभिः
३२०
लोभङ्गमेतु प्रविशतु तिलकः केशपाशान्धकारं पत्राली गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा । वामायाः कान्तदन्तक्षतततिसहने एक एवाधरोऽसौ वीरः कामाहवेऽस्मिन्निति वदति मुहुर्नूपुरः काणभया ॥ ५१ ॥
विपरीतरतक्रिया
प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः । कान्ते नूनं रतश्रान्ते कामिनी पुरुषायते ॥ १ ॥ पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकानिकरः । रतरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ २ ॥ विपरीतमविपरीतं यद्वतमन्यत्तदेव विपरीतम् । तरुमारोहति लतिका नारोहति च लतिकां तरुः क्वापि ॥ ३ ॥ साक्षादभूत्स्वयंभूरथ मुक्तास्तिमिरनिकरभराः । प्रणनाम शीतरोचिस्तवपाठं मेखला विदधे ॥ ४ ॥ वियति विलोलति जलदः स्खलति विधुश्चलति कूजति कँपोतः । निष्पतति तारकाततिरान्दोलति वीचिरमैरवाहिन्याः
१ केशकलापरूपः २ मुखरूपः ३ कण्ठरूपः ४ मुक्ताकलापरूपा. ५ त्रिवलिरूपा.