SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४० सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् - शुष्यत्स्रोतसि तप्तभूमिरजसि ज्वालायमानार्णसि ग्रीष्मे मासि | विरहलता पल्लवं सूते ॥ १२॥ अतिशयितकदम्बोऽयं ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ १२७ ॥ वाताकीर्ण- मोदकदम्बानिलो वहति । वियदम्बुदमेदुरितं मे दुरितं पश्य विशीर्णवीरणतृणश्रेणीझणत्कारिणि ग्रीष्मे सोष्मणि चण्ड- नागतो दयितः ॥ १३ ॥ शमयति जलधरधारा चातकयूनां सूर्यकिरणप्रक्वाथ्यमानाम्भसि । चित्तारोपितकामिनीमुखशशि- तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिनां ज्योत्साहृतक्लान्तयो मध्याह्वेऽपि सुखं प्रयान्ति पथिकाः खं प्रवासरुचिम् ॥१४॥ आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि देशमुत्कण्ठिताः ॥ १२८ ॥ ग्रीष्मोष्मप्लोषशुष्यत्पयसि बक- मांसानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि ॥१५॥ भयोद्धान्तपाठीनभाजि प्रायः पङ्ककमानं गतवति सरसि वर्षासु जाता नवयौवनश्रीराशावधूः प्रौढपयोधराभूत् । स्वल्पतोये लुठित्वा । कृत्वा कृत्वा जलार्दीकृतमुरसि जरत्कर्प- पुष्पोद्गमोऽजायत मालतीनां बभूवुरस्पृश्यतमास्तटिन्यः टार्धे प्रपायां तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्व- ॥ १६ ॥ वसन्तविश्लेषमपारयन्त्या भुवो निदाघस्मरतापशापिपासुः ॥१२९॥ भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्र- न्त्यै । आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि प्रमुक्तस्रोतःपूर्णप्रणालीपथसरणिशिरासारि सीत्कारि वारि।॥१७॥ घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतमहः कोपं पान्थाः प्रकामं शितमणिमुसलाकारविस्फारधारं विक्षिप्त- | शशाक । स्पृशन्मुहुः किंतु करेण नाभीसरोजमाभीरकुलाधिक्षुण्णमुक्ताकणनिकरनिभासारपातं पिबन्ति ॥ १३०॥ नाथः ॥ १८॥ कामेन कामे प्रहिता जवेन प्रावट चचाल त्रिजगद्विजेतुम् । किं चन्द्रबिम्बं दधि भक्षयन्ती संधारवर्षावर्णनम् यन्ती हरितः शुभाय ॥ १९ ॥ निरीक्ष्य विद्युन्नयनैः पयोदो चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधारः । मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु आहन्यमानस्तडिदङ्कशेन स्मरस्य दध्वान घनद्विपेन्द्रः ॥ १॥ वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ॥ २० ॥ सजलजलधरं या कामिनी सा यदि मानिनी स्यात्स्मरस्य राज्ञो ह्यपराधिनी नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितस्यात् । इतीव दण्डैः किमु ताब्यतेऽसौ कादम्बिनी काम- रतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ २१ ॥ नृपस्य ढक्का ॥२॥ चन्द्रबिम्बरविबिम्बतारकामण्डलानि परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । घनमेघडम्बरैः । भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥२२॥ गर्जितम् ॥ ३॥ निद्रितस्य बत शम्बरद्विषो जागराय प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । किमु वारिवाहकः । ऊर्जितं दधदतीव गर्जितं संभ्रमन्नभसि नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीवसंभ्रमाद्ययौ ॥ ४॥ लोकः ॥ २३ ॥ व्यथितमपि भृशं मनो हरन्ती परिणतवर्षासमयस्वभावाख्यानम् जम्बुफलोपभोगहृष्टा । परभृतयुवतिः खनं वितेने नवनवयोशीतलादिव संत्रस्तं प्रावृषेण्यान्नभस्वतः । नभो बभार | जितकण्ठरागरम्यम् ॥ २४ ॥ अभिभवति मनः कदम्बवायौ नीरन्ध्र जीमूतकुलकम्बलम् ॥ ५॥ स्फुरन्तः पिङ्गलाभासो मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्च चाल धरण्यामिन्द्रगोपकाः । सरक्तवान्तपान्थस्त्रीजीवा इव चका- जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥२५॥धृतबिसशिरे ॥ ६ ॥ पतत्यविरतं वारि नृत्यन्ति च कलापिनः । वलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा । शरदमलअद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥ ७॥ तले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २६॥ समद्उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् । यूनां चोत्कण्ठ- शिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । यत्यद्य मानसं मकरध्वजः ॥ ८॥ अस्थिरमनेकरागं गुणरहितं श्रियमतिशयिनी समेत्य जग्मुर्गुणमहतां महते गुणाय नित्यदुष्पापम् । प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्त- योगः ॥ २७ ॥ सरजसमपहाय केतकीनां प्रसवमुपान्तिकमिव ॥९॥ नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः। नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः॥१०॥ आयाताः स्म विनीलबन्धनानि ॥ २८ ॥ मुकुलितमतिशय्य बन्धुजीव सखि वर्षा वर्षादपि यासु वासरो दीर्घः । दिशि दिशि नीर- धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा तरङ्गो नीरतरङ्गो ममापि हृदयेशः ॥ ११ ॥ गर्जति वारिद- विकचपलाशचयश्रियं समीयुः ॥ २९॥ रटतु जलधरः पतन्तु पटले वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीताः । इयमुरसि १ ऊर्ध्वं कण्ठो यस्य तादृशं करोति. २ मयूराणाम्. ३ विरतसुर- | १ मेघः; पक्षे,-निर्गतारदा दन्ता यस्य; दन्तानामभावादस्थिचर्वणातराग. | समर्थः संस्त्यजतीति भावः. २ भगवान्पद्मनाभः. ३ आक्रन्दनं कृतवान्
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy