Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 358
________________ ग्रीष्मवर्णनम् ३३७ - धुरामेणाः कच्छस्थलीमधिशेरते ॥ ४० ॥ भानोः पादैर्दहन- वाले शिखी निर्भिद्योपरिकर्णिकारकुसुमान्याशेरते पेट्पदाः । परुपैर्दह्यमानान्तराणामुत्क्रामन्तः किल विटपिनां प्राणपिण्डा तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मइवामी । गाढोदन्याकुलितमनसो भिन्नचञ्चपुटान्ताः कोकू- निवेशिपञ्जरशुकः क्लान्तो जलं याचते ॥ ५२ ॥ स्कन्धान्सियन्ते विहगशिशवः कोटराणां मुखेषु ॥ ४१ ॥ वहद्बहल- न्धुरयूथगण्डकषणव्यासक्तदानोदकान्सेवन्ते मधुपा महीमारुतप्रसरदग्निखण्डैरिव स्फुरद्दयुमणिमण्डलद्युतिवितानकै- रुहशिरः पुष्पाणि हित्वा भृशम् । लीयन्ते वलभीकुलायस्तापिता । विसारि वपुरात्मनः सपदि वासरश्रीरियं चलन्मरु- कुहरे निस्पन्दमेते खगा जिह्वालीढवधूमुखो मृगगणश्छामरीचिकासिचयपल्लवेनाश्चति ॥ ४२ ॥ विशन्तीनां स्नातुं यासु विश्राम्यति ॥५३॥ उत्तप्तोऽयमुरंगमः शिखितलच्छायां जघनपरिवेषैर्मुगदृशां यदम्भः संप्राप्त प्रमदवनवाप्यास्तट- समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोभुवम् । गभीरे तन्नाभीकुहरपरिणाहाध्वनि रसत्कुहुंकारस्फारं गच्छति । याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकारचयति निनादं नयति च ॥४३॥ धत्ते पद्मलतादलेप्सुरुपरि स्तप्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः खं कर्णतालं द्विपः शष्पस्तम्बरसान्नियच्छति शिखी मध्ये- ॥ ५४ ॥ अङ्ग चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो शिखण्डं । शिरः मिथ्या लेढि मृणालकोटिरभसादृष्टाङ्करं शकरो धारायचजलाभिषेककलुषे धौताञ्जने लोचने । अन्तः पुष्पमध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥ ४४ ॥ सुगन्धिराकबरी सर्वाङ्गलग्नाम्बरं रामाणां रमणीयतां सर्पत्सारिणि वारिशीतलतले विन्यस्तपुष्पोत्करे नीरन्ध्रे कदली विदधति ग्रीष्मापराह्नागमे ॥ ५५ ॥ पान्थानां प्रमदा इव वने गुरुदलच्छायाहतार्कत्विषि । कर्पूरागरुपङ्कपिच्छिल प्रतिदिनं दैन्यं हृदिन्यो ययुदृश्यन्ते स्म दिगम्बरा इव वने घनोत्तुङ्गस्तनालिङ्गिभिः कान्ताकेलिरतैरहो सुकृतिभिर्मध्यंदिनं | पर पत्रोज्झिताः पादपाः । निःश्वासा इव दुःसहा विरहिणां नीयते ॥४५॥ उद्दामद्यमणिद्यतिव्यतिकरप्रक्रीडदर्कोपलवाता ववुः सर्वतः पायं पायमिव प्रियाधररसं पाथः पपुः ज्वालाजालजटालजाङ्गलतटीनिष्कजकोयष्टयः । भौगोष्म- प्राणिनः ॥ ५६ ॥ अस्वाध्यायः पिकानां मदनमखसमारम्भप्लवमानसूर्यकिरणाः क्रूरप्रकाशा दृशामायुःकर्म समापयन्ति | णस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि धिगमूर्मध्याह्नशून्या दिशः ॥ ४६॥ मध्याह्ने हरितो हुता | दुर्भिक्षकालः। विष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताशनमुचः कामोऽपि वामध्रुवां पाटीरद्रवचर्चितां स्तनतटीमा कृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिसाद्य निद्रायते । एणाः केसरिणोऽपि केसरसटोपान्तश्रिताः कोऽयम् ॥५७॥ पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकाशेरते छायामङ्गगतां न मुञ्चति तरुर्वोढा नवोढामिव ॥४७॥ पद्मिनीनां सौधान्यत्यर्थतापाइलभिपरिचयद्वेषिपारावतानि । बिन्दूत्क्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमद्वारियन मध्याह्ने चलतालवृन्तमनिलः सर्वात्मना सेवते वारि स्वेद स्वद सर्वैरुझैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ ५८ ॥ मिषेण शीतलवधवक्षोजमालम्बते । निद्रा नेत्रमपैति पक्ष्म- । युगलच्छायाश्रिता दैहिकी पान्थानामथ पादयोर्निपतति जलकेलिः छायापि मा यान्त्विति ॥४८॥ काश्मर्याः कृतमालमुद्गतदलं निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः- | | तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ५९॥ ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा । विपरीतरतासक्ता किमदृश्यत पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय सरसि या सख्या ॥ ६० ॥ एता गुरुश्रोणिपयोधरत्वास्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥ ४९॥ दात्मानमुद्वोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः खे वे कर्मणि संनियोज्य सुहृदो भूमीसुरान्मत्रिणश्चक्रं क्लेशोत्तरं रागवशात्प्लवन्ते ॥६१॥ अमी शिरीषप्रसवावतंसाः निर्भयमारचय्य भगवान्संप्राप्तरागोदयः । स्वालोकक्षण- | - प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नकांदिशीकमधुनोत्खातं विचिन्वन्निव ध्वान्तं क्वापि निलीन | गायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६२ ॥ आसां मम्बरमणियोमाग्रमारोहति ॥ ५० ॥ छाया संश्रयते तलं | | जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोविटपिनां श्रान्तेव पान्थैः समं मूलं याति सरो जलस्य - लख धरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरप | ॥ ६३ ॥ आवर्तशोभा नतनाभिकान्तेर्भङ्गयो भ्रुवां स्तप्तेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव द्वन्द्वचराः स्तनानाम् । जातानि रूपावयवोपमानान्यकान्ताजनैः ॥५१॥ उष्णालुः शिशिरे निषीदति तरोर्मूलाल दूरवर्तीनि विलासिनीनाम् ॥ ६४ ॥ तीरस्थलीबर्हिमि- १ द्विजान्. २ भयद्रुतम्. ३ गुप्तम्. ४ सूर्यः. ५ पिबति. १ मयूरः. २ भ्रमराः- ३ गजसमूहस्य. ४ लिप्तमदोदकान्. ६ उष्णक्लान्तः ५ भृङ्गा.. ६ नीडरन्ध्रे. ७ निश्चलम्. ८ वापी. ९ किरणैः. १० सूर्यः. ४३ सु. र. भां.

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524