Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 364
________________ वर्षावर्णनम् यथा कीटमणयः । यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च कापि बलाका कापि बलाका मुदं धत्ते ॥ ९८ ॥ ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ ८७॥ शिशिरसीकरवाहिनि मारुते चरति शीतभयादिव सत्वरः । बहीं रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम् विक्रोशन्ति घना घना च विलपत्युच्चैबलाकावलिः । ॥ ९९ ॥ एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा आत्मानं मरुतः क्षिपन्ति सलिलासारः पतत्यग्रतो मुक्त्वा कुरुत मा विविधं विलापम् । इत्थं शशंसुरिव गर्जितकैतप्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ ८ ॥ वेन पायोधराः पथिकपङ्कजलोचनाभ्यः ॥ १०० ॥ आकर्णिनृत्यच्चन्द्रकिणि क्वणन्मधुलिहि श्यामायमानक्षितौ धीरध्वान- | तानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि । पयोमुचि प्रविलसत्सौदामिनीदामनि । धाराम्भःकणवाहि- उच्चै रणचरणनूपुरया पुरन्ध्या क्षिप्रं प्रियं कुपितयापि तयाशीतमरुति प्राणान्पयोदागमे हा हा हास्यति मुग्धिका नववधू- भिसरी ॥ १०१ ॥ प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्याः रित्यध्वगः क्रन्दति ॥ ८९ ॥ श्रुत्वा बालमृगीविलोलनयना क्षणमपि न मनस्तो मानिनी मानमौज्झत् । तमसमशरश. शब्दं घनानां पुरा भीत्या वक्षसि संश्रितापि निबिडं भूयः स्त्रीभूतगानप्रकारः फणिनमिव शिखण्डी किं न खण्डीचकार समालिङ्गति । या वक्त्रादपहृत्य रोपितवती कण्ठे ममैवा- ॥ १०२ ॥ नभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्या ननं सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम् प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमव॥ ९० ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा लम्ब्य प्रोल्लिखन्ती धरित्री तदनु कृतवती सा यत्र वाचो पान्थेनात्मवियोगदःखपिशुनं गीतं तथोत्कण्ठया। आस्तां निवृत्ताः॥१०३॥ विरमत घनाः किं वो वृष्ट्या मुधैव जीवितहारिणः प्रवसनालापस्य संकीर्तनं मानस्यापि जला- विसृष्टया व्रजत ककुभं कामप्यन्यां मनोरुचिरामतः । न ञ्जलिः सरमसं लोकेन दत्तो यथा ॥ ९१ ॥ ग्रामेऽस्मिन् तदिह वनं नासौ मार्गों न तच्च धरातलं विरहगलितैस्तन्व्या पथिकाय पान्थ वसतिनँवाधुना दीयते रात्रावत्र विहारमण्डप- यन्न प्लुतं नयनाम्बुभिः ॥ १०४ ॥ प्रसरदलकाकीर्णे कर्णे तले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने न केकिरुतं श्रुतं श्वसितविजितो वातो घातो न वा कुटस्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जन- जोत्कटः । न च परिचितासावासंपत्स्रुताश्रुणि लोचने स्तिष्ठति ॥ ९२॥ भ्रातः पान्थ कुतो भवान्नगरतो वार्ता तदपि किमपि प्रावृटूश्यामा धुनोति वियोगिनीः ॥ १०५ ॥ न वा वर्तते बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां मेधैर्योम नवाम्बुभिर्वसुमती विद्युल्लताभिर्दिशो धारामिजीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि गगनं वनानि कुटजैः पूरैर्वृता निम्नगाः । एकां घातयितुं श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभा- वियोगविधुरां दीनां वराकी स्त्रियं प्रावृट्काल हताश वर्णय व्यते ॥ ९३ ॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे कृतं मिथ्या किमाडम्बरम् ॥ १०६ ॥ वाता. वान्तु कदम्बध्वनि दीर्घोच्छासमुदश्रुणा विरहिणी बालां चिरं ध्यायता । रेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नववारिगर्भगुरवो अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैः मुश्चन्तु नादं घनाः । मनां कान्तवियोगशोकजलधौ मां पुनरध्वगस्य वसतिामे निषिद्धा यथा ॥ ९४ ॥ भ्रातः वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे गन्तुं समाने सति ॥१०७॥ अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिबाष्पाम्बुपूरप्लुतनयनमुखी प्रेयसी ते न युक्तम् । वृत्तं ग्रामे- दिव्यौषधी कन्दपस्य विलासचम्पकधनुर्वषोलतामञ्जरी । ऽतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया मुक्ताक्रन्दांस्त्व- लेखा व्योमकषोपले विरचिता चामीकरस्य स्फुरद्धाम्नः मेतान्सलिलवितरणे निर्गतान्पश्य बन्धून् ॥ ९५ ॥ भद्रात्र पान्थविलासिनीजनमनःकम्पाय शम्पाभवत् ॥१०८॥ श्रुत्वा ग्रामके त्वं वससि परिचयस्तेऽस्ति जानासि वार्तामस्मिन्न- तन्व्या निशीथे नवघनरसितं विश्लथाङ्गं पतित्वा शय्यायां ध्वन्यजाया जलधररसितोत्का न काचिद्विपन्ना । इत्थं पान्थः भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तप्रवासावधिदिनविगमापायशङ्की प्रियायाः पृच्छन् वृत्तान्त- कण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य मारास्थितनिजभवनोऽप्याकुलो न प्रयाति ॥ ९६॥ स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १०९॥ वर्षापथिककामिनी खद्योतः अदृष्टपूर्वमस्माभिर्यदेतदृश्यतेऽधुना । विषं विषधरैः प्राचीमहीधरशिला विनिवेशितस्य धाराधरस्फुरदयोघनतापीतं मूछिताः पथिकाङ्गनाः ॥ ९७ ॥ सखि डितस्य । तप्तायसस्य तपनस्य कणा विकीर्णाः खद्योतपोतहे पश्य रसमयं जलधरसमयं समुन्नद्धम् । विलसति सुषमा स्फुटमावहन्ति ॥ ११०॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524