SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ वर्षावर्णनम् यथा कीटमणयः । यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च कापि बलाका कापि बलाका मुदं धत्ते ॥ ९८ ॥ ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ ८७॥ शिशिरसीकरवाहिनि मारुते चरति शीतभयादिव सत्वरः । बहीं रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम् विक्रोशन्ति घना घना च विलपत्युच्चैबलाकावलिः । ॥ ९९ ॥ एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा आत्मानं मरुतः क्षिपन्ति सलिलासारः पतत्यग्रतो मुक्त्वा कुरुत मा विविधं विलापम् । इत्थं शशंसुरिव गर्जितकैतप्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ ८ ॥ वेन पायोधराः पथिकपङ्कजलोचनाभ्यः ॥ १०० ॥ आकर्णिनृत्यच्चन्द्रकिणि क्वणन्मधुलिहि श्यामायमानक्षितौ धीरध्वान- | तानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि । पयोमुचि प्रविलसत्सौदामिनीदामनि । धाराम्भःकणवाहि- उच्चै रणचरणनूपुरया पुरन्ध्या क्षिप्रं प्रियं कुपितयापि तयाशीतमरुति प्राणान्पयोदागमे हा हा हास्यति मुग्धिका नववधू- भिसरी ॥ १०१ ॥ प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्याः रित्यध्वगः क्रन्दति ॥ ८९ ॥ श्रुत्वा बालमृगीविलोलनयना क्षणमपि न मनस्तो मानिनी मानमौज्झत् । तमसमशरश. शब्दं घनानां पुरा भीत्या वक्षसि संश्रितापि निबिडं भूयः स्त्रीभूतगानप्रकारः फणिनमिव शिखण्डी किं न खण्डीचकार समालिङ्गति । या वक्त्रादपहृत्य रोपितवती कण्ठे ममैवा- ॥ १०२ ॥ नभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्या ननं सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम् प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमव॥ ९० ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा लम्ब्य प्रोल्लिखन्ती धरित्री तदनु कृतवती सा यत्र वाचो पान्थेनात्मवियोगदःखपिशुनं गीतं तथोत्कण्ठया। आस्तां निवृत्ताः॥१०३॥ विरमत घनाः किं वो वृष्ट्या मुधैव जीवितहारिणः प्रवसनालापस्य संकीर्तनं मानस्यापि जला- विसृष्टया व्रजत ककुभं कामप्यन्यां मनोरुचिरामतः । न ञ्जलिः सरमसं लोकेन दत्तो यथा ॥ ९१ ॥ ग्रामेऽस्मिन् तदिह वनं नासौ मार्गों न तच्च धरातलं विरहगलितैस्तन्व्या पथिकाय पान्थ वसतिनँवाधुना दीयते रात्रावत्र विहारमण्डप- यन्न प्लुतं नयनाम्बुभिः ॥ १०४ ॥ प्रसरदलकाकीर्णे कर्णे तले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने न केकिरुतं श्रुतं श्वसितविजितो वातो घातो न वा कुटस्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जन- जोत्कटः । न च परिचितासावासंपत्स्रुताश्रुणि लोचने स्तिष्ठति ॥ ९२॥ भ्रातः पान्थ कुतो भवान्नगरतो वार्ता तदपि किमपि प्रावृटूश्यामा धुनोति वियोगिनीः ॥ १०५ ॥ न वा वर्तते बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां मेधैर्योम नवाम्बुभिर्वसुमती विद्युल्लताभिर्दिशो धारामिजीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि गगनं वनानि कुटजैः पूरैर्वृता निम्नगाः । एकां घातयितुं श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभा- वियोगविधुरां दीनां वराकी स्त्रियं प्रावृट्काल हताश वर्णय व्यते ॥ ९३ ॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे कृतं मिथ्या किमाडम्बरम् ॥ १०६ ॥ वाता. वान्तु कदम्बध्वनि दीर्घोच्छासमुदश्रुणा विरहिणी बालां चिरं ध्यायता । रेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नववारिगर्भगुरवो अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैः मुश्चन्तु नादं घनाः । मनां कान्तवियोगशोकजलधौ मां पुनरध्वगस्य वसतिामे निषिद्धा यथा ॥ ९४ ॥ भ्रातः वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे गन्तुं समाने सति ॥१०७॥ अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिबाष्पाम्बुपूरप्लुतनयनमुखी प्रेयसी ते न युक्तम् । वृत्तं ग्रामे- दिव्यौषधी कन्दपस्य विलासचम्पकधनुर्वषोलतामञ्जरी । ऽतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया मुक्ताक्रन्दांस्त्व- लेखा व्योमकषोपले विरचिता चामीकरस्य स्फुरद्धाम्नः मेतान्सलिलवितरणे निर्गतान्पश्य बन्धून् ॥ ९५ ॥ भद्रात्र पान्थविलासिनीजनमनःकम्पाय शम्पाभवत् ॥१०८॥ श्रुत्वा ग्रामके त्वं वससि परिचयस्तेऽस्ति जानासि वार्तामस्मिन्न- तन्व्या निशीथे नवघनरसितं विश्लथाङ्गं पतित्वा शय्यायां ध्वन्यजाया जलधररसितोत्का न काचिद्विपन्ना । इत्थं पान्थः भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तप्रवासावधिदिनविगमापायशङ्की प्रियायाः पृच्छन् वृत्तान्त- कण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य मारास्थितनिजभवनोऽप्याकुलो न प्रयाति ॥ ९६॥ स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १०९॥ वर्षापथिककामिनी खद्योतः अदृष्टपूर्वमस्माभिर्यदेतदृश्यतेऽधुना । विषं विषधरैः प्राचीमहीधरशिला विनिवेशितस्य धाराधरस्फुरदयोघनतापीतं मूछिताः पथिकाङ्गनाः ॥ ९७ ॥ सखि डितस्य । तप्तायसस्य तपनस्य कणा विकीर्णाः खद्योतपोतहे पश्य रसमयं जलधरसमयं समुन्नद्धम् । विलसति सुषमा स्फुटमावहन्ति ॥ ११०॥
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy