________________
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
लब्धा
ज्झंकारिझन्झा मरुद्वेगध्वस्त कुटीरकाग्र निपतच्छिद्रेषु ॥ ७३ ॥ प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकन्तराः । कर्मव्यग्रकुटुम्बिनीकुच भरस्वेदच्छिदः प्रावृषः प्रारम्भे पल्लवानाम् । मनोरथानामपि यन्न गम्यं तद्रष्टुमापुः सुदृशां मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ ६२ ॥ किंचिन्मु- युवानः ॥ ७४ ॥ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः द्रितपांसवः शिखिकुलैरुत्कण्ठमालोकिता जीर्णावासरुदद्दरि - श्लथीभूतनितम्बबिम्बाः । दोलाविलासेन जितश्रमत्वात्प्रकर्षमापुः पुरुषायितेषु ॥ ७५ ॥ दृशा विदधिरे दिशः कमलराजिनीराजिताः कृता हसितरोचिषा हरति चन्द्रकावृष्टयः । अकारि हरिणीदृशः प्रबलदण्डकप्रस्फुरद्वपुर्विपुलरोचिषा वियति विद्युतां विभ्रमः ॥ ७६ ॥ प्रत्यासन्नमुखी कराम्बुजयुगप्रेङ्खोलितां प्रेङ्खिकामारुह्येयमुदस्तहारलतिकाव्यावृत्ततुङ्गस्तनी । दृष्टादृष्टमुखी गतागतवशादालोलमानांशुका तन्वङ्गी गगने करोति पुरतः शातहृदं विभ्रमम् ॥ ७७ ॥ वर्षावायवः
द्रगृहिणीश्वासानिलैर्जर्जराः । एते ते निपतन्ति नूतनघनात्प्रावृडभरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः ॥ ६३ ॥ काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणामाश्चर्य कथयामि वः शृणुत भो यद्वृत्तमस्महे । सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव सकलां चीर्ण प्रवासिव्रतम् ॥ ६४ ॥ उत्फुल्लार्जुन सर्जवासितवत्पौरस्त्यझन्झा निलप्रेङ्खोलत्स्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । धारासिक्तवसुंधरा सुरभयः प्राप्तास्त एवाधुना धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः
एते ते दुरतिक्रमक्रम मिलद्ध मोर्मिमर्मच्छिदः कादम्बेन ॥ ६५ ॥ आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः । गाढारम्भनिगूढमनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः । नीरदघटासंघट्टनीलीभवद्व्योमकोडकटाहपातुकपयोवेणीकणकालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि ग्राहिणः ॥ ७८ ॥ धाराधौतं धुनानाः शशधरधवलं केसरं गुणश्च वारिदरवः कर्मापि वारिक्रिया ॥ ६६ ॥ आसारेण केतकीनां कैलासे किंनरीणां चलदलकलतालास्यलीलां न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्त- दधानाः | आमूलं मानिनीनां मनसि विनिहितं मानमुन्मूलमायतदृशा गाढं समालिङ्ग्यते । जालैः शीकरशीतलैश्च यन्तो वान्त्येते वारिवाहव्यतिकरशिशिराः प्रावृषेण्याः मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति समीराः ॥ ७९ ॥ गोकर्ण गाहमानाः पृथुतरपृषतग्राहिणः प्रियासंगमे ॥ ६७ ॥ उद्योगः क्षयमेति हन्त सहसा जाड्यं शंबरौघानाकर्षन्तो दिगन्तानपि च विदधतः कन्दलीसुप्रचासमुज्जृम्भते मित्रस्यापि च दर्शनं भवति नो किं वान्यदाच - रान् । एते धावन्ति वार्धश्रवसमुरुधनुर्धारयन्तः समन्तादाक्ष्महे | यल्लोकस्पृहणीयतां गतमभूत्तज्जीवनं व्यर्थतां प्राप्तं वृण्वन्तोऽभ्रवीथिं वनमिव शबरभ्रान्तिभाजोऽम्बुवाहाः॥८०॥ येन दुनोति तन्मम मनो दुदैववदुर्दिनम् ॥ ६८ ॥ सर्ववर्षापथिकाः
तकन्दला वसुमती वृद्धिर्जलानां परा जातं निष्कमलं जगत्सुमलिनैर्लब्धा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विर - सनाः संत्यक्तमार्गो जनो वर्षाणां च कलेश्च संप्रति जय - त्येकैव राज्यस्थितिः ॥ ६९ ॥ नैतद्वारिदगर्जितं रतिपति - प्रस्थानढक्कारवो नैते वारिधराः स्रवन्मदजलास्तत्सिन्धुराः प्रोद्धुराः । नैषा विद्युदियं विभाति रुचिरा तच्चन्द्रहासप्रभा मन्ये मानिनि मानदुर्गमधुना जेतुं किमायात्यसौ ॥ ७० ॥ दृष्ट्वाडम्बरमम्बरे घनकृतं सौदामिनीनर्तकीनृत्यारम्भमृदङ्गमङ्गलरखं श्रुत्वा च तद्गर्जितम् । पुष्प्यत्पुष्पभरानताङ्गणतरुस्कन्धावसद्वायसक्काणाकर्णनसोत्सवप्रियतमं पान्था ययुर्मन्दिरम् || ७१ ॥ सद्मन्येव निरन्तरं निवसतिर्मित्राद्यनालोकनं पन्थाः पङ्कसमाकुलः कलुषता वारां सदा दुर्दि नम् । एवं यद्यपि दूषणानि तदपि स्वर्भुजनोल्लासकृत्सस्यो - त्पत्तिनिमित्ततैकगुणतः प्रावृट् प्रपेदे यशः ॥ ७२ ॥ दोलाकेलिः
३४२
सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः
।
उपरि पयोधरमाला दूरे दयिता किमेतदापतितम् । हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥ ८१ ॥ उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ॥ ८२ ॥ किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम् ॥ ८३ ॥ शिखिनि कूजति गर्जति तोयदे स्फुटति जातिलता कुसुमाकरे । न जीवति ते
तरुणीकेशश्यामे पयोभृति निर्भरं स्फुटति चपले वारंवारं प्रिया नभसि मासि न यासि गृहं यदि ॥ ८४ ॥ रसति क्षणद्युतितेजसि । उपगुरुजनं मन्ये दैन्यात्पराङ्मुखसुप्तयाँ निभृतनिभृतं मन्दोच्छ्रासं तया बत रुद्यते ॥ ८५ ॥ निशीथे लीनानां झटिति तडितां वीक्ष्य विषयं घनानामाभोगं रसिकपथिकेनोन्मुखदृशा । न गीतं सोत्कण्ठं न च रुदितमुत्कण्ठतरलं न मुक्ता निःश्वासाः स्फुरदनुमतं किं तु हृदयम् ॥ ८६ ॥ यथा रन्ध्रे व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च
१ श्रावणमासे.