Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
हेमन्तवर्णनम्, शिशिरवर्णनम्
RAGIRArmwarwwwmorror
wwwwwwwwwwwwwwwwwww com
मानांशुकम् । रणत्कनकमेखलं करसरोरुहाभ्यां पुरः पतन्त- ॥५०॥ शीतार्तिप्रसरस्तथाकुलपदन्यासैः समुत्कम्पिभिः पान्थैमपराऽऽददे कुसुमकन्दुकं सुन्दरी ॥ ३९ ॥ वक्रश्रीजित- निर्दयतुच्छगोधननदद्वापारवैः सूचिताः । प्राप्यन्ते हिमपीडिलजितेन्दुमलिनं कृत्वा करे कन्दुकं व्रीडाकौतुकमिश्रभाव- तानि निभृतप्रोद्घाटधूमा घनस्तोकालक्षकुटीरकाः कथमपि मनया तिर्यग्वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदल- प्राप्ता गिरिग्रामकाः ॥ ५१ ॥ अन्योन्याहतिदन्तनादमुखरं स्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदां कोऽप्येष पात्री- वक्र मुख कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कृतः ॥ ४० ॥ व्यावलगत्कुचभारमाकुलकचं व्यालोलहारा- कण्डूयता । हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं वलि प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रवेदि वक्त्राम्बुजम् । पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा ॥ ५२ ॥ शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती ॥४१॥ चञ्चच्चेला
शिशिरवर्णनम् चलानि प्रतिसरणिचलव्यस्तवेणीनि बाहोर्विक्षेपादक्षिणस्य प्रावरणैरङ्गारैगर्भगृहैः स्तनतटैश्च दयितानाम् । संतर्जितप्रचलितवलयस्फारकोलाहलानि । श्वासत्रुट्यद्वचांसि द्रुत- माढ्यानां निपतति शीतं दरिद्रेषु ॥ १॥ मितरकरोत्क्षेपलोलालकानि सस्तस्रञ्जि प्रमोदं दधति मृग- शिशिरसमयस्वभावाख्यानम् दृशां कन्दुकक्रीडितानि ॥ ४२ ॥ अस्याः स्वेदाम्बुबिन्दु- कारणोत्पन्नकोपोऽपि सांप्रतं प्रमदाजनः । निशि शीताच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारेण वेगप्रहणन- पदेशेन गाढमालिङ्गति प्रियम् ॥२॥ एते समुल्लसद्भासो रागणनाकेलिवाचालितायाः। तत्पातोत्थानतालक्रमनमितदृश- जन्ते कुन्दकोरकाः । शीतभीता लताकुन्दमाश्रिता इव तारकाः स्ताण्डवोत्तालतालीलालित्यालोभिताः स्म प्रतिकलममुना ॥३॥ अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलम् । कन्दुकक्रीडितेन ॥ ४३ ॥
अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ ४ ॥ - हेमन्तवायवः ।
आचुम्ब्य बिम्बाधरमङ्गवल्लीमालिङ्गय संस्पृश्य कपोलपालिम् । दधत्यधरचुम्बनं नयनपङ्कजं मुद्रयत्यमन्दपुलकं मनागमल- श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीम् मङ्गमालिङ्गते । विचालयति चालकं चपललोचनानां ॥५॥ तेपनस्तपति स्म मन्दमन्दं ज्वलनोऽपि ज्वलति स्म किंचिहठात्तनोत्यविनयं मरुत्प्रिय इवैष हैमन्तिकः ॥४४॥ देव । शरणं शिशिरेऽथ किं च यूनां युवतीनां स्तनयुग्ममात्रहूणीसीमन्तमुद्रां सपदि तरलयन्कीरकान्ताकचान्तः स्वच्छ- मासीत् ॥६॥ कुसुमयन्कलिनीरलिनीरवैर्मदविकासिभिराहितन्दस्रस्तवस्त्राश्चलचपलतया लोलयन्हारवल्लीम् । प्रालेया
हुंकृतिः । उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिवासपृथ्वीधरशिखरचलच्चारुवारिप्रवाहप्रक्षोभप्रातिभश्रीः प्रस
रानिलः ॥ ७ ॥ उपचितेषु परेष्वसमर्थतां व्रजति कालरति परितो हैमनो गन्धवाहः ॥ ४५ ॥ नीत्वोच्चैर्विक्षिपन्तः
वशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमहा
निकरोऽभवत् ॥८॥ अभिषिषणयिषु भुवनानि यः स्मरमिकृततुहिनकणासारसङ्गान्परागान्कौन्दानानन्दितालीनतितर
वाख्यत लोध्ररजश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं सुरभीन्भूरिशो दिमुखेषु । एते ते कुङ्कमाक्तस्तनकलशभरा
| तिरयन्नुदभूद्दिशः॥९॥ शिशिरमासमपास्य गुणोऽस्य नः क इव स्फालनादुच्छलन्तः पीत्वा सीत्कारिवक्त्रं शिशुहरिणदृशां
शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे धनमतो हेमना वान्ति वाताः॥ ४६॥
नमतोऽनुमतान्प्रियाः॥१०॥अधिलवङ्गममी रजसाधिकं मलिहेमन्तपथिकः
| नितासुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरो हसत्सपदि आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तु- कुन्दलता दलतालिनः ॥ ११॥ द्वारं गृहस्स पिहितं शयमना अपि पथिकः संकोचं नैव शिथिलयति ॥४७॥ हेमन्ते नस्य पार्श्व वहिर्वलत्युपरि तूलपटो गरीयान् । अङ्गानुकूलपथिकजनाः प्रियावियुक्ता लोकानां गृहबहिरङ्गणे शयानाः। मनुरागवशं कलत्रमित्थं करोति किमसौ स्वपतस्तुषारः कन्दर्पाकुलमनसां निशासु तेषां शीतं किं लगति जगत्प्रकम्प- ॥ १२ ॥ वह्नः शक्तिलमिव गता दर्शनाद्दाहवृत्तेर्नित्योकारि ॥४८॥ हेमन्ते हिमकरबिम्बचारुमुख्या रामाया द्वन्धे नवमरुबके वर्तते पुष्पकार्यम् । शीतत्रासं दधदिव मृदुभुजपञ्जरे शयानाः। ये कालं परमसुखं नयन्ति तेषां शीतं रविर्याति सिन्धोः कृशानुः शीतैर्मीता इव च दिवसाः किं लगति जगत्प्रकम्पकारि ॥४९॥ हे पान्थ प्रियविप्रयोग- सांप्रतं संकुचन्ति ॥ १३ ॥ पीनोत्तुङ्गपयोधराः परिलसत्संहुतभुग्ज्वालानभिज्ञोऽसि किं किं वा नास्ति तव प्रिया गतघृणः पूर्णचन्द्राननाः कान्ता नैव गृहे गृहे न च दृढं जात्यं न किं वा विहीनो धिया । येनास्मिन्नवकुङ्कमारुणरुचिव्यासङ्ग- काश्मीरजम् । ताम्बूलं न च तूलिका न च पटी तैलं न धर्मोचिते कुन्दानन्दितमत्तषट्पदकुले काले गृहान्निर्गतः । १ वतिः २ सूर्यः. ३ वद्धिः. ४ केशरम्.
Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524