Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 367
________________ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् कन्याप्रसूतस्य धेनुःप्रसङ्गादङ्गाधिकासादितविक्रमस्य । धनं- सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा हैमनी यामिनीयम् जयाघीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ११॥ ॥२६॥ जरीज़म्भत्प्रौढद्युमणिकरसंदोहसदृशस्फुरद्दीप्तिवातअलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन । प्रगुणतरतारुण्यसुभगाम् । हसन्तीं हेमन्ते परिजनअत्यन्तमाकासितकृष्णवर्मा भीष्मो महात्माजनि माघतुल्यः | युतां वा सुवदनां हसन्ती सेवन्ते परिणतमहाभाग्यनिचयाः ॥ १२॥ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्ध | ॥ २७ ॥ वेपन्ते कपयो भृशं कृतजडं गोजाविकं म्लायति श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्यापि नैवोज्झति । शीतावाहः । गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषार- | र्तिव्यसनातुरः पुनरसौ दीनो जनः कूर्मवत्स्वान्यङ्गानि कालः ॥१३॥ निचयिनि लवलीलताविकासे जनयति लोध्र- | शरीर एव हि निजे निहोतुमाकाङ्क्षति ॥ २८ ॥ शीतांशोसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति | रिव नूतनस्य रुचयो विद्या इवामेधसां विप्रातिक्रमिणां नयान्न जिगीषतां हि चेतः ॥ १४ ॥ कतिपयसहकारपुष्प विभूतय इव क्षीबस्य बोधा इव । भावैः संवलिता इव रम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ १५ ॥ गजपति | प्रियतमे दृग्भङ्गयः सुभ्रुवां प्रादुर्भूय तिरोभवन्ति सहसा द्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतांपतिः । सलिल हैमन्तिका वासराः ॥२९॥ लज्जा प्रौढमृगीदृशामिव नवस्त्रीणां | रतेच्छा इव वैरिण्या नियमा इव स्मितरुचः कुल्याङ्गनासंततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥ १६ ॥ | नामिव । दंपत्योः कलहा इव प्रणयिता वाराङ्गनानामिव इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा । | प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासराः ॥ ३० ॥ स्मृतसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः, काश्मीर॥ १७ ॥ प्रियतमेन यया सरुषा स्थितं न सहसा सहसा द्रवलिप्तचारुवपुषः खिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनीपरिरभ्य तम् । श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा जनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः कृतवेपथुः ॥ १८॥ भृशमयत याऽधरपल्लवक्षतिरनावरणा सुखं शेरते ॥ ३१॥ चक्रे चण्डरुचा समं रणमसौ हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवसितेन सितेन | हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना सुनिर्ववौ ॥ १९॥ व्रणभृता सुतनोः कलसीत्कृतस्फुरित तत्क्षणात् । कान्तानां कुचभूधरे निदधिरे मन्येऽहमेवं तदा दन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैमृदुतया नो चेन्मन्दकरः कथं दिनकरस्तप्तश्च तन्वीस्तनः ॥ ३२ ॥ द्रुतयाधरलेखया ॥ २०॥ धृततुषारकणस्य नभस्वतस्तरु- प्रोद्यत्प्रौढारविन्दयतिभृति विदलत्कुन्दमाद्यविरेफे काले लताङ्गुलितर्जनविभ्रमाः । पृथुनिरन्तरमिष्टभुजान्तरं वनित- प्रालेयवातप्रबलविकसितोद्दाममन्दारदाग्नि । येषां नो कण्ठयानितया न विषेहिरे ॥ २१॥ हिमऋतावपि ताः स्म लग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा भृशस्विदो युवतयः सुतरामुपकारिणि । प्रकटयत्यनुराग- | यमसदनसमा यामिनी याति नूनम् ॥ ३३॥ मकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ २२ ॥ प्रालेयशैल कन्दुकक्रीडा शिखरानिलसंप्रयोगः प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः । पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताड्यते कालोऽयमातपति कुङ्कुमपङ्कपिङ्गप्रोत्तुङ्गरम्यरमणीकुचसङ्ग- मुहुः । इतीव नेत्राकृतिभीतमुत्पलं तस्याः प्रसादाय योग्यः ॥२३॥ शुकहरितयवानां सीनि नीहारभासः सपदि पपात पादयोः ॥ ३४ ॥ वनिताकरतामरसाभिहतः पतितः विगतनिद्राः क्रौञ्चकान्ताः क्षपान्ते । विदधति कमनीयक्वाणमु- पतितः पुनरुत्पतसि । विदितं खलु कन्दुक ते हृदयं द्यत्ककारं सरलितगलनालं जर्जरस्फाररेफम् ॥२४॥ लघुनि वनिताधरसंगमलुब्धमिव ॥३५॥ सानन्दकन्दुकविहारतृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने। विधौ वधूनां दोलायमानमणिकङ्कणनिक्कणेन । उड्डायितेषु परिहरति सुषुप्त हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेख- युवचित्तविहंगमेषु श्येना इव स्मृतिभुवो विशिखा विलग्नाः स्तुषारः ॥ २५॥ अपि दिनमणिरेष क्लेशितः शीतसंधैरथ ॥ ३६ ॥ स्मरशरधिनिकाशं कर्णपाशं कृताङ्गी रयविगलितनिशि निजभार्या गाढमालिङ्गय दोर्ध्याम् । स्वपिति पुनरुदेतुं तालीपत्रताटङ्कमेकम् । वहति हृदयचोरं कुङ्कुमन्यास गौर वलयितमिव नालं लोचनेन्दीवरस्य ॥ ३७ ॥ १ कन्याराशावुत्पन्नस्य, पक्षे,-कुमारिकायां प्रसूतस्य. २ धनू । अमन्दमणिनूपुरक्वणनचारुचारिक्रमं झणज्झणितमेखलाराशिसंगमेनाङ्गेषु शरीरेष्वधिकमासादितः संपादितो विक्रमो रोमाचोत्पादनादिरूपः पराक्रमो येन: पक्षे,-धनुर्विद्ययादेशेष संपादितः स्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालितं पराक्रमो येन. ३ धनंजयोऽग्निस्तदधीनः पराक्रमो बलं यस्य पक्षे,- मनो हरति सुभ्रवः किमपि कन्दुकक्रीडनम् ॥ ३८॥ भ्रमधनंजयोऽर्जुनस्तदधीनपराक्रमः. ४ सूर्यः. चरणपल्लवक्कणदमन्दमञ्जीरकं परिस्खलदुरोरुहस्तबककम्प

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524