Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
शरद्वर्णनम्, हेमन्तवर्णनम्
न कमलं कमलम्भयदम्भसि ॥ ३६ ॥ विगतसस्यजिघत्समघट्टयत्कलमगोपवधूर्न मृगन्रजम् । श्रुततदीरितकोमल - गीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ३७ ॥ कृतमदं निगदन्त इवाकुली कृतजगत्रयमूर्जमतङ्गजम् । ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥ ३८ ॥ तीक्ष्णं रविस्तपति ं नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव चित्तवृत्तिः कामं दरिद्र इव शोषमुपैति पङ्कः ॥ ३९ ॥ आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ४० ॥ वृद्धाङ्गनेव विजहौ सरिदुद्धतत्वं वेदान्तिनामि मनः शुचि नीरमासीत् । चन्द्रे प्रभा युवतिवक्र इवाद्भुताभूद्विद्वत्कवित्वमिव केकिरुतं न रेजे ॥ ४१ ॥ मधुमधुरिमभङ्गीं भेजिरे हंसनादास्तु हिनपटललीलां लेभिरे वारिवाहाः । क्षितिरभवदपङ्का किं च रोलम्बबालावलिकलितनलिन्यः शैवलिन्यस्तदासन् ॥ ४२ ॥ स्फुटं स्फुटपलाशवत्सुभगभासिचञ्चपुटे विपाककपिशीकृताः कलममञ्जरीर्बिभ्रती । बभौ दिवि शुकावलिः कुवलयच्छविर्जङ्गमा स्वभावहृदयं गमा विबुधचापलक्ष्मीरिव ॥ ४३ ॥ अपाकृत्याशेषाण्यपि च घनजालानि परितस्त मोधूमस्तोमोद्भवमलिनिमानं च तदनु शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासंदोहाद्रेर्भुवनभवनं पाण्डुरयति ॥ ४४ ॥ रम्यं हर्म्यतलं नवाः सुनयना गुञ्जद्विरेफा लताः प्रोन्मीलन्नव मालती सुरभयो वाताः सचन्द्राः क्षपाः । यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे तद्भोः कीगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ ४५ ॥ अर्ध सुप्तो निशायाः सरभससुरतायाससन्नश्लथाङ्गः प्रोद्भूतासह्यतृष्णो मधुमदविरतौ हर्म्यष्पृष्ठे प्रबुद्धः । संभोगक्लान्तकान्ता शिथिल भुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः ॥ ४६ ॥ चेतः कर्षन्ति सप्तच्छद कुसुमरसासारसौरभ्यलुभ्यद्भृङ्गीसंगीतभङ्गिश्रुतिसुभगदिशो वासराः शारदीनाः । किं च व्याकोशपङ्केरुहमधुरमुखीं संचरच्चञ्चरीकश्रेणीबेणीसनाथां रमयति तरुणः पद्मिनीमंशुमाली ॥ ४७ ॥ भ्रमरक्रीडा
३४५
ततस्ततः प्रेरितलोललोचना । विवर्तित रियमद्य शिक्ष भयादकामापि हि दृष्टिविभ्रमम् ॥ ५१ ॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुष कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ५२ ॥ चेलाञ्चलेन चलहारलता प्रकाण्डैर्वेणीगुणेन च चलद्बलयीकृतेन । हेलाहित भ्रमरक भ्रममण्डली भिश्छत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ ५३ ॥ मुक्ते काञ्चनकुण्डले निपतिते माणिक्यभूषामणौ कीर्णे केलिसरोरुहे विगलिते मुक्ताकलापे सति । निःश्वस्याम्बुजलोचनाभ्रम रिकानृत्यावसाने पुनः प्राणेशच्युतिशङ्कयेव हृदये हस्तारविन्दं ददौ ॥ ५४ ॥
शरद्वायवः
लोलधम्मिल्लमल्लिकामोदवासिताः ॥ ५५ ॥ वान्तिकारवान्ति रात्रौ रतिक्लान्तकामिनीसुहृदोऽनिलाः । ललनावाता नवरतम्लानवधू
सुभगाः सप्तच्छदसुगन्धयः ।
गमनमन्थराः ॥ ५६ ॥
शरत्पथिकः
पङ्कानुषङ्गं पथि विस्मरन्तः कथावशेषे च पयोदवृन्दे | मार्गेषु चन्द्रातपपिच्छिलेषु पदे पदे चस्खलुरध्वनीनाः ॥ ५७ ॥ इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिषि यदि मुहूर्त पश्यसि क्षेत्रमेतत् । इति पथिकमकस्मान्मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥ ५८ ॥
हेमन्तवर्णनम्
हेमन्तहिभनिस्पन्दमवलोक्य मनोभवम् । प्रहर्तुं सुभ्रुवां चेतो रविर्देवो धनुर्दधौ ॥ १ ॥ दुराशेव दरिद्रस्य तृष्णैव कृपणस्य च । अहो न विरमत्येषा हन्त हेमन्तयामिनी ॥२॥ हेमन्ते बहुदोषाढ्ये द्वौ गुणौ सर्वसंमतौ । अयत्नशीतलं वारि सुरतं स्वेदवर्जितम् ॥ ३ ॥
हेमन्तसमयस्वभावाख्यानम्
अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु । स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ॥ ४८ ॥ भ्रमात्प्रकीर्णे भ्रमरीषु किंचिच्चलाञ्च चञ्चललोचनायाः । कुचौ कदाचिज्जघनं युवानो विलोक्य साफल्यमवापुरक्ष्णोः ॥ ४९ ॥ परिभ्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद्विगलदुकूलम् । विलोक्य कस्याश्चन कोमलाङ्गयाः पुंभावमन्याः
शीतलं वारि निशा च सुरतक्षमा ॥ ४ ॥ हसन्तीं वा हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् । अयत्नहसन्तीं वा हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते शीतज्वरातुराः । जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ते नूनं दैववञ्चिताः ॥ ५ ॥ कामिनो हन्त हेमन्त निशि ॥ ६ ॥ अद्य शीतं वरीवर्ति सरसर्ति समीरणः । अपत्नीको मरीमर्ति नरीनर्ति कुचोष्मवान् ॥ ७ ॥ हिमधवलदन्तकेशी मन्दद्युतितारका बृहत्तिमिरा द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥ ८ ॥ अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् । अधिकं ददौ निजाङ्गादथ संकुचितः स्वयं तस्थौ ॥ ९ ॥ विकसति सूर्ये विकसति मुकुलति चास्तङ्गते तस्मिन् ।
सुदृशो ववाञ्छुः ॥ ५० ॥ यतो यतः षट्चरणोऽभिवर्तते शिशिरे निःस्वकुटुम्बः पङ्कजलीलां समुद्वहति ॥ १० ॥
४४ सु. र. भां.
Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524