Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
मध्यरात्रक्रीडावर्णनम्, प्रभातवर्णनम्
३२३
प्रवर्तितचुम्बना पुलकपयसा तत्त्वं मत्वा मुखादहृतानना । कृतकशयनो निग्राह्योऽसीत्युदीर्य कलं वधूर्वणितमधरं कृत्वा दन्तैरपूरयत स्पृहाम् ॥ ५ ॥
प्रभातवर्णनम्
॥
कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम् ॥ १६ ॥ अन्यत्र यापितनिशं परिलोहिताङ्गमन्याङ्गनागतमिवागतमुष्णरश्मिम् । प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयमुत्फुल्लहल्लकसुलोहितलोचनाभूत् ॥ १७ ॥ का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा । सा सा तु यातु भवनं ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरि- मिहिरोद्द्वमोऽयं संकेतवाक्यमिति काकचया वदन्ति ॥ १८॥ क्षामकामिनीगण्डपाण्डुताम् ॥ १ ॥ कुक्कुटे कुर्वतिक्काण - दिशि दिशि मृगयन्ते वल्गुना घासमेते मुहुरपगतनिद्राः माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं शशिकान्तमिवा- सप्तयो हेषितेन । अयमपि च सरोषैः कामिभिः श्रूयमाणो बभौ ॥ २ ॥ विकसितसंकुचितपुनर्विकस्वरेष्वम्बुजेषु नेदति मधुरतारं ताम्रचूडो विहंगः ॥ १९ ॥ अविरतमविदुर्लक्ष्याः । कलिकाः कथयति नूतन विकासिनीर्मधुलिहामर्घः रामा रागिणां सर्व रात्रं नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य । ॥ ३ ॥ प्रियवसतेरपयान्त्यो मिथः करम्बितकराम्बुजन्मानः । इदमुदवसितानामस्फुटालोक संपन्नयनमिव सनिद्रं घूर्णते करजपदत्रणविरलस्तनपुलकममूः किमपि विवदन्ते ॥ ४ ॥ दैपमर्चिः ॥ २० ॥ रतिरभसविलासाभ्यासतान्तं न यावआश्लेषशेषा रतिरङ्गनानामामोदशेषा कुचकुङ्कुमश्रीः । तूणीर - न्नयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी का - शेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥ ५ ॥ नीनां भविष्यद्विरहविहितनिद्राभङ्गमुचैर्मृदङ्गः ॥ २१ ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनकराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥ ६ ॥ चिज्जागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दददपि चन्द्रकान्तगलदम्बुनाधुना हा चकोरनयने समाश्रिते । गिरमन्तर्बुध्यते नो मनुष्यः ॥ २२ ॥ विपुलतरनितम्बाकोकलोकहृदयानलः पुनः सूर्यकान्तमणिमाश्रयत्यहो ॥ भोगरुद्धे रमण्याः शथितुमनधिगच्छञ्जीवितेशोऽवकाशम् । संनिगृह्य चिकुरं तमोमयं यामिनी तदनु केलिविच्युतम् । रतिपरिचय नश्यन्नैद्रतन्द्रः कथंचिद्गमयति शयनीये शर्वरीं कुर्वती श्रवसि चन्द्रमण्डलं कुण्डलं गगन के लिमुज्झति किं करोतु ॥ २३ ॥ द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ॥ ८ ॥ तरुणां दिवाकरमयूखमञ्जरीमरुणामशोकशिखरा- दधति दधनि धीरामारवान्वारिणीव । शशिनमिव सुरौधाः वलम्बिनीम् । कमनीयपुष्पमनसा समाश्रितां मधुपो विड- सारमुद्धर्तुमेते कलशिमुदधिगुर्वी बल्लवा लोडयन्ति ॥ २४ ॥ म्बयति मञ्जुभाषिणीम् ॥ ९ ॥ प्राची दिगम्बरमणौ दयिते परिशिथिलित कर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वमविभाते प्रान्तेऽम्बरं स्पृशति वासकसज्जिकेयम् । धीरा मूर्ध्वरेव । रिरसयिषति भूयः शष्पमये विकीर्ण पटुतरचपजगाद रमणस्यं न भूषणानि रोषारुणा त्यजति तारक - लौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ २५ ॥ कृतधवलिमभेदैः कुङ्कुभूषणानि ॥ १० ॥ यात्येकतोऽस्तशिखरं पतिरोषधीनामावि - मेनेव किंचिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् । हिमष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनो - रुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः दयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ॥ ११ ॥ ॥ २६ ॥ शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभि - अन्तर्हिते शशिनि सैव कुमुद्वतीयं दृष्टिं न नन्दयति संस्मर- गन्धिः सांप्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गणीयशोभा । इष्टप्रवासजनितान्यबलाजनेन दुःखानि नून - रागैः परिमिलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २७ ॥ व्रजति मतिमात्रदुरुद्वहानि ॥ १२ ॥ प्रालेयमिश्रमकरन्दकरालकोशैः विषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवापुष्पैः समं निपतिता रजनी प्रबुद्धैः । अर्कोशुभिन्नमुकुलोदर - रुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभ सान्द्रमन्धसंसूचितानि कमलान्यलयः पतन्ति ॥ १३ ॥ विपक्षोच्छेदमग्रेसरोऽपि ॥ २८ ॥ विगततिमिरपङ्क पश्यति दिङ्मण्डलीमुकुटमण्डनपद्मरागरत्नाङ्कुरे किरणमालिनि गर्भि - | व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव । रथचरणतेऽपि । सौख्यप्रसुप्तिकमधुव्रत चक्रवालवाचालपङ्कजवनी- समाह्नस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता सरसाः सरस्यः ॥ १४ ॥ पीत्वा भृशं कमल कुलशक्ति- वाकी ॥ २९ ॥ अरुणजलदरा जी मुग्धहस्ताग्रपादा बहुलकोषा दोषातनीं तिमिरवृष्टिमथ स्फुटन्तः । निर्यन्मधुत्रत- मधुपमालाकज्जलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां कदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ३० ॥ ॥ १५ ॥ आपाटलैः प्रथममङ्कुरितैर्मयूखैरहांपतिः प्रथम- अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीशैलविहारिणीनाम् । सोऽयं करोति सुरपुङ्गवसुन्दरीणां
चक्र
१ अश्वाः २ शब्दं करोति. ३ कुक्कुटः ४ ऊर्ध्वजानुः.
Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524