Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
वसन्तवर्णनम्
॥ १॥ रणत्कङ्कणानां झणपुराणां चलत्कुण्डलानां कण- मिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे किङ्किणीनाम् । वधूनां मुखाम्भोरुहं द्रष्टु कामो रथं मन्थरं । रविरुत्तरस्याम् ॥ २० ॥ आस्वादितं स्वादुमरन्दबिन्दुचक्रबन्धुश्चकार ॥२॥ विकसितसहकारभारहारिपरिमल- । स्वच्छन्दमिन्दीवरसुन्दरीभिः । माकन्दपुष्पं प्रमदाजनस्य पुञ्जितगुञ्जितद्विरेफः। नवकिसलयचारुचामरश्रीर्हरति मुने- प्रमोदमामोदभरैरकार्षीत् ॥ २१ ॥ कुबेरगुप्तां दिशमुष्णरपि मानसं वसन्तः ॥३॥
रश्मौ गन्तुं प्रवृत्ते समयं विलङ्घय । दिग्दक्षिणा गन्धवहं वसन्तसमयखभावाख्यानम्
मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥ २२ ॥ असूत सद्यः कोकिलश्चतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैयक्ततामेति कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपलवानि । पादेन कुलीनश्चेष्टितैरिव ॥ ४ ॥ परिचुम्बति संश्लिष्य भ्रमरश्त
नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनू पुरेण ॥ २३ ॥ सद्यः मञ्जरीम् । नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥५॥ आने
प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतबाणे । निवेशयापल्लविते स्थित्वा कोकिला मधुरस्वरम् । चुकज कामिनां मास मधुद्विरेफान्नामाक्षराणीव मनोभवस्य ॥ २४॥ वर्णचित्तमाकर्षन्तीव दूतिका ॥६॥ सुभगे कोटिसंख्यत्वमुपेत्य प्रकर्ष सति कणिकारं दुनोति निर्गन्धतया स्म चेतः । मदनाशुगैः । वसन्ते पश्चता त्यक्ता पश्चतासीद्वियोगि-प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः नाम
तङपाकसमये पड़पतिविमा ॥२५॥ बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिपैतङ्गस्योदये चेलुः पैतङ्गा इव वानराः ॥ ८॥ सहकार- लोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव कुसुमकेसरनिकरभरामोदमूछितदिगन्ते । मधुरमधुविधुर
| वनस्थलीनाम् ॥ २६ ॥ लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥९॥ मलयानिल
| मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतमिलनोत्कटमदकलकलकण्ठकलकलापः । मधुरमधुवि
| प्रवालोष्ठमलंचकार ॥ २७ ॥ मृगाः प्रियालद्रुममञ्जरीणां धुरमधुपो मधुरयंमधुना धिनोति धराम् ॥ १०॥ किंशुक- रजःकणेविनितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुकलिकान्तर्गतमिन्दुकलास्पर्धिकेसरं भाति । रक्तनिचोलक
| वनस्थलीमर्मरपत्रमोक्षाः ॥ २८ ॥ चूताङ्कुराखादकषायपिहितं धनुरिव जतुमुद्रितं वितनोः ॥ ११॥ आयाता
कण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनखिनीमधुरजनी मधुरजनीगीतिहृद्येयम् । अङ्कुरितः स्मरविटपी
मानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ २९ ॥ स्मर विट पीनस्तनीमबलाम् ॥ १२ ॥ अविरलकमल
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । विकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति खदानमः किपुरुषाङ्गनाना चक्र
खेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३० ॥ लोकोत्कण्ठाकरः कालः ॥ १३ ॥ सपदि सखीभिर्निभृतं मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । विरहवतीस्त्रातुमत्र भज्यन्ते । सहकारमञ्जरीणां शिखोद्गम- शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ग्रन्थयः प्रथमे ॥ १४ ॥ असौ मरुचुम्बितचारुकेसरः ॥ ३१ ॥ ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो करेणुः । अर्थोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गवसन्तकालो हनुमानिवागतः ॥ १५॥ प्रसूनराङ्गैर्मकरन्द- | नामा ॥ ३२ ॥ गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छातोयं सलीलमादाय वसन्तकामी । वनस्थलीवामदृशां सितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किमुखानि सिञ्चत्यसौ मन्दमरुत्करेण ॥ १६ ॥ व्यतीतकल्पे म्पुरुषश्चचुम्बे ॥ ३३ ॥ पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवाशिशिरैकबाल्ये संकल्पपुष्पोद्गमबन्धुरागी । इयं लवङ्गी लोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखायुवभृङ्गसङ्गादुच्छ्रनगुच्छस्तनिकेव भाति ॥ १७ ॥ दत्ते भुजबन्धनानि ॥ ३४ ॥ न तज्जलं यन्न सुचारुपङ्कजं न जनोऽसौ खलु विद्यमानमविद्यमानं तु न कोऽपि तावत् । पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न वियोगिनां पुष्पनमन्नशोकः शोकप्रदोऽभूदति चिंत्रमेतत् यो न गुञ्जितं तन्न जहार यन्मनः ॥ ३५ ॥ कुसुमजन्म ॥१८॥ जगौ विवाहावसरे वनस्थलीवसन्तयोः कामहुताश- ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथासाक्षिणि । पिकद्विजः प्रीतमना मनोरमं मुहुर्मुहुर्मङ्गलमन्त्र- क्रममाविरभून्मधुर्दुमवतीमवतीर्य वनस्थलीम् ॥ ३६ ॥ मादरात् ॥ १९ ॥ रथस्थितानां परिवर्तनाय पुरातनाना- उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया १ शालिविशेषस्य परिपाकसमये. २ गरुडपराक्रमः. ३ सूर्यस्य. ४ शलभाः.५ पुंनागः; पक्षे,-सटा. ६ चन्द्रबिम्बः पक्षे, सुग्रीवस्य
॥ ३७॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखसेना.७ स्त्री पक्षे, दशरथपुत्रः.
| लम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्
Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524