Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 346
________________ प्रभातवर्णनम्, प्रभातवायुवर्णनम् ३२५ सरोरुहवनश्रीकेलिकाराः कराः ॥ ५३ ॥ द्वित्रैर्व्यानि शङ्क्य सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफपुराणमौक्तिकमणिच्छ|यैः स्थितं तारकज्योत्स्नापानभरालसेन च्छलान्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ६५ ॥ वपुषा मत्ताश्चकोराङ्गनाः । यान्तोऽस्ताचलचूल मुद्वसमधुच्छत्र- भिन्दानो मानिनीनां पतिषु रुषमयं हर्म्यपारावतेभ्यो वाचा - च्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च लत्वं ददानः कवितृषु कविताप्रातिभं संदधानः । प्रातस्त्यस्तूपात्रं ककुप् ॥ ५४ ॥ जाताः पक्कपलाण्डुपाण्डुमधुरच्छाया - यनादः स्थगयति गगनं मांसलः पांशुतल्पादस्वल्पादुत्थितानां किरस्तारकाः प्राचीमङ्करयन्ति किंचन रुचो राजीवजीवा- नरवरकरिणां शृङ्खलासिञ्जितेन ॥ ६६ ॥ कुर्वन्नाभुग्नपृष्ठो मुखतवः । लूतातन्तुवितानवर्तुलमितो बिम्बं दधचुम्बति प्रातः निकटकटीस्कन्धरोमा तिरचीं लोलेनाहन्यमानस्तुहिन कणप्रोषितरोचिरम्बरतला दस्ताचलं चन्द्रमाः ॥ ५५ ॥ प्राची | मुचा चञ्चता केशरेण । निद्राकण्डूकषायं कषति निबिड - विभ्रमकर्णिकाकमलिनीसंवर्तिकाः संप्रति द्वे तिस्रो रमणीय श्रोत्रशुक्तिस्तुरङ्गस्त्वङ्गत्पक्ष्माग्रलमप्रतनुबुसकणं कोणमक्ष्णः मम्बरमणेर्थामुच्चरन्ते रुचः । सूक्ष्मोच्छ्रासमपीदमुत्सुकतया खुरेण ॥ ६७ ॥ कोकानुद्रीवयन्तः पथि पथि कुलटामानसं संभूय कोषाद्बहिर्निष्क्रामन्द्रमरौघसंभ्रमभरादम्भोजमुज्जृम्भते कम्पयन्तः प्रस्थातारं प्रभाते प्रियतममबला गाढमालिङ्ग॥५६॥ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा यन्तः । उत्थातुं चाङ्गभङ्गीः कुलकमलदृशां कारयन्तो निशान्ते समकोचयद्दशशतान्यम्भोजसंवर्तिकाः । भूयोऽपि क्रमशः कुंकाराः कुक्कुटानां मधुमधुरसमारम्भगम्भीरधीराः ॥ ६८ ॥ प्रसारयति ताः संप्रत्यमूनुद्यता संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ५७ ॥ प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा यत्तेजस्त्रसरेणवो वियदितः प्राचीनमा चिन्वते । शङ्के संप्रति यावदभ्युदयते तत्तर्कुटङ्कान्मृजारज्य - द्विम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥ ५८ ॥ प्रत्यय - ज्वलितैः पतङ्गमणिभिर्नीराजिता भानवः सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुषश्छायाछलेन क्षणादप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति ॥ ५९ ॥ स्तोकोन्निद्र निदाघदीधितिमहस्तन्द्रालुचन्द्रातपास्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्य गर्हाभिदः । अद्यापि स्वकुलायशाखिशिरसि स्थित्वा रुवन्तो मुहुस्तूष्णीं प्रत्यभिजानते बलिभुजों भीताः स्वयूथ्यस्वरान् ॥ ६० ॥ प्राचीं वासकसज्जिकामुपगते भानौ दिशां वल्लभे पश्यैता रुचयः पतङ्गदृषदामाग्नेयनाडिंधमाः । लोकस्य क्षणदानिरङ्कुशरसौ संभोगनिद्रागमौ कोकद्वन्द्वकुमुद्वेती विपिनयोर्निक्षेपमातन्वते ॥ ६१ ॥ मालिन्यं परिदृश्यते हिमरुचौ मन्दश्रियस्तारकाः शीताः केचन संचरन्ति कमलामोदस्पृशो मारुताः । आसीदन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया पादैस्ताडितकैरवा मधुलिहो गच्छन्ति पद्माटवीम् ॥ ६२ ॥ किंचिद्विश्लथकेशवान्तकुसुमाः क्रीडाविलोलांशुका लुप्तालुप्तशरीरचन्दनतया लोकैकनेत्रोत्सवाः । संभोगश्रमविह्वलैरवयवैः संकेतशालान्तरान्निद्राशेषकषायितार्धनयना निर्यान्ति वाराङ्गनाः ॥ ६३ ॥ सौरभ्ये चलिते रसे विगलिते चाप्तालिवर्गे गते म्लानातीव कुमुद्वतीयमधुना मूर्च्छा परामृच्छति । तामुद्वीक्ष्य तथाविधां कमलिनी जाता प्रहासोन्मुखी हन्तोदीक्ष्य विपन्नवैरिवनितां का वा न संतुष्यति ॥ ६४ ॥ आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादा प्रभातवायुवर्णनम् लतां पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिणा । पुनः संपर्कशङ्कीव मन्दं चरति मारुतः ॥ १ ॥ लवङ्गलतिकाभङ्गदयालुर्दक्षिणानिलः । कथमुन्मूलयत्येष मानिनीमानपर्वतान् ॥ २ ॥ सुरतभर खिन्नपन्नग विलासिनीपानकेलि जर्ज - रितः । पुनरपि विरहश्वासैर्मलयमरुन्मांसलीक्रियते ॥ ३ ॥ दरफुल्ल कमलकानन सौरभसंभारमन्थरः पवनः । दयितोरसि शयितामपि दयितां संतापयांचक्रे ॥ ४ ॥ भक्षितकमलकुटुम्बाः शिक्षितगजगामिनीगतयः । लक्षित हिमगिरिपादाः प्रातरमी मातरिश्वानः ॥ ५ ॥ आदाय बकुलगन्धानान्धी - कुर्वन्पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥ ६ ॥ अपहाय शनैः पटीरवाटी रिह लाटी - जनमानलुण्ठनाय । समुदेति मनोजराजधाटीपरिपाटीपटुरेष गन्धवाहः ॥ ७ ॥ वासो विधूय स्तनयोरमुष्याः कपोलकीर्णा कबरीमुदस्य । अवारितः प्रोच्छति वारिधारां मुखे मृगाक्ष्याः सुकृती समीरः ॥ ८ ॥ अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् । सुरतान्तान्तसुदतीमतल्लिकाकबरीपरी मलझरीपरीवृतः ॥ ९ ॥ उत्सार्य कुन्तलमपास्य दुकूलकूलमुन्नाम्य बाहुलतिकामलसास्तरुण्यः । स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय ॥ १० ॥ चोलाङ्गनाकुचनिचोलतलानुलीनो द्राक्वेरली विरलकुन्तल कम्पलोलः । लाटीललाटतटशोषणमानसोऽयं फुल्लारविन्दघनबन्धुरुपैति वायुः ॥ ११॥ वैभातिको मरुदनुक्रमवर्धमानपद्माटवी परिमलप्रसरानुमेयः । आयाति सोऽयमलसोत्थितसारसाक्षीपुंभावनृत्य पुनरुद्यमसूत्रधारः ॥ १२ ॥ झञ्झानिलोऽपि सुरतान्तनितान्ततान्तकान्ताकुचान्तघनघर्म

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524