Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
काश्ची क्षुभ्यति काञ्चनक्षितिधरे किं च क्षतं चञ्चति प्रारम्भे ॥ ५ ॥ स्थगयति तमः शशाङ्कं चलति गिरिः स्रवति तारकामदनाहवस्य विजयी देवो मनोभूरभूत् ॥ ४४ ॥ सिन्दूरं |पटलम् । कथयति मन्ये काञ्चीपुर सीमनि किमपि संक्षोरविमिन्दुमाननमसौ धम्मिल्लराहुस्त्वयं यद्वाढं ग्रसतीव भम् ॥ ६ ॥ मुक्ताः पतन्ति भूमौ बालाः कलयन्ति केवलां तत्प्रियतमे निर्णीतमौत्पातिकम् । चोले चञ्चलता भविष्यति मुक्तिम् । चुम्बत्यम्बरमवनिं विपरीते किं न विपरीतम् ॥७॥ मुहुः स्यात्कुन्तले कर्षणं नीवी स्थास्यति न स्थिरा समुदये- वल्गत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्ददङ्गे महान्संगरः ॥ ४५ ॥ पश्यन्तीं परिणामकेलिषु हासम् । पुण्यातिरेकात्पुरुषा लभन्ते पुंभावमम्भोरुहलोचनामुहुर्निःशङ्कमालिङ्ग्य तां प्रोत्कूजत्कलमग्रहीषमधरं स्पर्धावती नाम् ॥ ८ ॥ वक्रस्यन्दिखेदविन्दुप्रबन्धैर्दृष्ट्रा भिन्नं कुङ्कुमं साप्यभूत् । नाहं वेद्मि न वेत्ति सा च दयिता तत्रावयो - कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा श्चेष्टितं शय्या वेत्ति न वेत्ति वा स तु कुतः सङ्ग्रामलोलः पार्णौ खड्गरेखां लिलेख ॥ ९ ॥ मधुपानसमुल्लसत्प्रवालं स्मः ॥ ४६ ॥ प्रत्यूहः पुलकाङ्कुरेण निबिडाश्लेषे निमेषेण चलहेमाचलकान्तिभिर्जटालम् । विधुनिःपतदन्धकारजालं च क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः । आन- शुभकालं क्व पुनर्विलोकयामः ॥ १० ॥ अभिमुखपतयालुन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूदुद्भूतः स तयो - मिर्ललाटश्रमसलिलैरपनीतपत्रलेखः । कथयति पुरुषायितं र्बभूव. सुरतारम्भः प्रियंभावुकः ॥ ४७ ॥ ईषत्कम्पपयोधरं वधूनां मृदितहिमद्युतिनिर्मलः कपोलः ॥ ११ ॥ तन्नास्ति गुरुकटिप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संरम्भ- कारयति यन्न मनोभवस्य सा शक्तिरप्रतिहता भुवने तथा हि । मन्दव्यथम् । वारंवारमुरः प्रहारसुभगं संदश्यमानाधरं उद्घाट्य पीवरपयोधरमण्डलाग्रं वल्गन्ति यत्पुरुषवत्प्रमदा किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ४८ ॥ त्वं अपीह ॥ १२ ॥ मुग्धे तवास्मि दयिता पुरुषो भव त्वमि - मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिणीं लक्ष्मीमि त्युक्तया नहि नहीति शिरो विधूय । स्वस्मात्करात्प्रियकरे त्यभिधायिनि प्रियतमे तद्वीटिका संस्पृशि । शय्योपान्तनि- वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ १३ ॥ विष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनो- वीरायितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलपन्यासमालीजनः ॥ ४९ ॥ कोकः स्तोकविमुक्तमौक्तिक- कूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैः शङ्के गृहीत भरो निस्यन्दमिन्दीवरं चापं चापलवर्जितं हिमकरक्रोडे तमः इति संप्रति शिष्यभावः ॥ १४ ॥ तमः स्तोमं सोमं गिलति क्रीडति । वातः कातरयत्यपाकृतरसं बन्धूकमेतावती वार्ता वमतीवोडुनिकरं रथाङ्गद्वन्द्वेऽस्मिन्नमरतटिनी खेलति मुहुः । क्वापि कदापि पाणिपिहिता कस्यापि वा तिष्ठति ॥ ५० ॥ लतायामुत्कम्पो मदनवसतीकाञ्चनगिरिर्विपर्येति प्रायो रतिपतिमते सर्वमधुना ॥ १५ ॥ विहायसि विहारिणी भवतु नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी । परं तदिदमद्भुतं यदयमेत्य भूमीतलं नमन्नमृतदीधितिः कमलसारमाकर्षति ॥ १६ ॥ प्रारब्धे रतिकेलि संकुलरणारम्भे तथा साहसप्रायं कान्तजयाय किंचिदुपरि प्रारम्भि तत्संभ्रमात् । खिन्ना येन कटीतटी शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमैक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ १७ ॥ आलोलामलका वलीं सकुसुमां बिभ्रञ्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः सीकरैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ १८ ॥ प्रारब्धे विपरीतनामनि सर्वे तदाभूत्क्षणात्क्षामाझ्यां विपरीतमेव कुटिला मुक्ताः सुवृत्ता अपि । मुक्ता निःपतिता भवन्ति तरलास्तौ चाचलौ चेलतुः सीदन्ति श्रुतिपारगाः सुमनसः कान्ता नु कान्ताय ॥ १९ ॥ निःशेषं व्यपनीय नीविवसनं मञ्जुक्कणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्पस्तनम् । उद्यत्कुण्ड१ धाराभिः
३२०
लोभङ्गमेतु प्रविशतु तिलकः केशपाशान्धकारं पत्राली गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा । वामायाः कान्तदन्तक्षतततिसहने एक एवाधरोऽसौ वीरः कामाहवेऽस्मिन्निति वदति मुहुर्नूपुरः काणभया ॥ ५१ ॥
विपरीतरतक्रिया
प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः । कान्ते नूनं रतश्रान्ते कामिनी पुरुषायते ॥ १ ॥ पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकानिकरः । रतरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ २ ॥ विपरीतमविपरीतं यद्वतमन्यत्तदेव विपरीतम् । तरुमारोहति लतिका नारोहति च लतिकां तरुः क्वापि ॥ ३ ॥ साक्षादभूत्स्वयंभूरथ मुक्तास्तिमिरनिकरभराः । प्रणनाम शीतरोचिस्तवपाठं मेखला विदधे ॥ ४ ॥ वियति विलोलति जलदः स्खलति विधुश्चलति कूजति कँपोतः । निष्पतति तारकाततिरान्दोलति वीचिरमैरवाहिन्याः
१ केशकलापरूपः २ मुखरूपः ३ कण्ठरूपः ४ मुक्ताकलापरूपा. ५ त्रिवलिरूपा.
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524