Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुरतकथनम्
नुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥ १५ ॥ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ १६ ॥ आहतं कुचतटेन तरुण्याः साधु सोढमधुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ १७ ॥ सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ १८ ॥ उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशा - मविरामैः । श्रूयते स्म मणितं कलकाञ्चीनू पुरध्वनिभिरक्षतमेव ॥ १९ ॥ ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काचिदाम जघनस्य महत्त्वम् ॥२०॥ प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः । दधिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः ॥ २१॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ २२ ॥ प्राप्य मन्मथरसाद - तिभूमिं दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेरामसितायतकेश्यः ॥ २३ ॥ पत्युः प्रवृत्तस्य रतौ जिगीषावचो निशम्याथ न किंचिदूचे । कला - बती किं तु विहस्य तस्य कपोलयोः स्वेदमपाचकार ॥ २४ ॥ उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कक्षुकबन्धनानि । आनन्दनीराकुललोचनस्य प्रियस्य जातो विपुलः परिश्रमः ॥ २५ ॥ स्वामिन्प्रभो प्रिय गृहाण परिष्वजस्व किं किं शठोऽस्य करुणोऽसि सुखोचितोऽसि । हा दुःखयस्वलमलं विरमेति वाचः स्त्रीणां भवन्ति सुरते प्रणयानुकूलाः ॥ २६ ॥ मत्तेभकुम्भपरिणाहिनि कुङ्कुमा कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २७ ॥ कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः॥२८॥ आमीलितालसविवर्तिततारकाक्षीमुत्कण्ठबन्धनदर श्लथब| हुवलीम् । प्रस्वेदवारिकणिका - चितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥ २९ ॥ रतिरभसनितान्तश्रान्तकान्ताकुचान्तश्चलदमल - कराया नाभिदेशेष्वधो वा । स्मितमधुरमुखीनां हृीणनेत्रो - त्पलानामधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ३० ॥ अविदितसुखदुःखं निर्गुणं वस्तु किंचिज्जैडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥३१॥ अभिनवपुलका - लीमण्डिता गण्डपाली निगदति विनिगूढानन्द हिन्दोलि १. वेशन्त विद्यापटुः.
३१९
चेतः । सुदति वदति पुण्यैः कस्य धन्यैर्मनोजप्रसरमसकृदे - तच्चापलं लोचनस्य ॥ ३२ ॥ भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहितस्मितं याते गेहाद्बहिरवहिता लीपरिजने । प्रियायं पश्यन्त्याः स्मरशरसमाकूतसुभगं सलज्जाया लज्जा व्यगमदिव दूरं मृगदृशः ॥ ३३ ॥ दुकूलं दोर्मूलात्प्रणयिन परीरम्भरसिके हरन्त्यम्भोजाक्षी निभृतनिभृतं नम्रवदना । प्रिया श्लेषद्वेषिण्यपसरतु लज्जा स्फुटमिति स्मितक्षीरेणैव स्तनकलशशंभुं स्नपयति ॥ ३४ ॥ चिरविरहिणो रत्युत्कण्ठाश्लथीकृतगात्रयोर्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः । कथमपि दिने दीर्घे याते निशामधिरूढयोः प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ ३५ ॥ दृशा सपदि मीलितं दशनरोचिषा निर्गतं करेण परिवेपितं वलयकैरथाक्रन्दितम् । प्रियैः समदयोषितां ननु विखण्ड्यमानेऽधरे परव्यसन कातराः किमिव कुर्वतां साधवः ॥ ३६ ॥ नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् । रत्यभ्यासं विदधत इति प्राणनाथस्य गत्वा कर्णोपान्ते निभृतनिभृतं नूपुरं शंसतीव ॥ ३७ ॥ आयाते दयिते मनोरथशतैर्नीते कथंचिद्दिने वैदग्ध्यापगमाज्जडे परिजने दीर्घा कथां कुर्वति । दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्गया रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ३८ ॥ गाढालिङ्गनवामनीकृतकुचप्रोद्भुतरोमोगमा सान्द्र स्नेह रसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना तु किम् ॥ ३९ ॥ दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैराविद्धो दशनैः क्षताधरपुटः श्रोणीतलेनाहतः । हस्तेनानमितः करेऽधरसुधास्यन्देन संमोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ४० ॥ ईषन्मीलितदृष्टिमुग्ध हसितं सीत्कारधारावशादव्यक्ताकुलकेलि काकु विकसद्दन्तांशुधौताधरम् । श्वासोत्कम्पिपयोधरोपरिपरिष्वक्तं कुरङ्गीदृशो हर्षोत्कर्ष विमुक्तनिःसहत नोर्वन्यो धयत्याननम् ॥ ४१ ॥ खिन्नं मण्डलमैन्दवं विगलितं सग्भारनद्धं तमः प्रागेव प्रथमानकेतक शिखा वीरायितं च स्थितम् । शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरो मीलितं वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ ४२ ॥ गाढा श्लेष निपीडनान्निपतितामालोक्य हारावलीं स्थातुं हन्त भिया क्षणं निबिडया नीव्यापि न व्यापृतम् । विश्लेषज्वरवेदनासहनयोः कारुण्यकीर्णात्मना क्वापि प्रापितयोः समागमसुखं यूनोर्मनोजन्मना ॥ ४३ ॥ हारस्रुट्यति कङ्कणं निपतति सक्कौमुदी क्लिश्यति ध्वान्तं धावति सीत्करोति रजनीजानिर्वली भज्यति ।
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524