SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ बाह्यरतक्रीडावर्णनम् , सुरतप्रशंसा, नववधूसंगमे सखीवाक्यम् , नववधूसंगमः ३१७ ष्वपि कामः ॥ १३ ॥ ह्रीभरादवनतं परिरम्भे रागवानव- | निबिडकञ्चकोत्तारणे ॥३॥ नरैर्विफलजन्मभिर्गिरिदरी न किं टुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्ष- | सेव्यते न चेच्छ्रवणगोचरीभवति जातुचिज्जन्मनि । कपोतमधासीत् ॥ १४ ॥ पल्लवोपमिति साम्यसपक्षं दष्टवत्यधरबि- रवमाधुरी विरचनानुकारादरीरतासहकृशोदरीवचनकाकुरीतिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तालोलवलयेन करेण ध्वनिः ॥ ४ ॥ संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमा॥ १५ ॥ केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु । धुन्वती मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता । ओष्ठपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे ॥ १६॥ सीत्काराश्चितलोचना सरभसं यश्चुम्बिता मानिनी प्राप्तं तैविहारः रमृतं श्रमाय मथितो मडैः सरैः सागरः॥५॥ किं चैतैर्गरुआवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन । सेवनैः किमपरव्योमार्चनैः किं फलं किं स्यादध्ययनेन मे रागिणामित इतो विमृशद्भिः पाणिमिर्जगृहिरे हृदयानि सुरपदप्राप्त्याथ किं वा फलम् । एतस्याः कुचकुम्भसंभ्रम॥ १७ ॥ कामिनामसकलानि विभुग्नैः खेदवारिमृदुभिः | परीरम्भप्रवाहोद्गमस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो करजाप्रैः । अक्रियन्त कठिनेषु कथंचित्कामिनीकुच- | यदि ॥ ६ ॥ प्राङ् मा मेति मनागनागतगुणं जाताभितटेषु पदानि ॥ १८ ॥ सोष्मणस्तनशिलाशिखरामादात्तधर्म- | लापं ततः सव्रीडं तदनु श्लथोद्यममनु प्रभ्रष्टधैर्य पुनः । सलिलैस्तरुणानाम् । उच्छृसत्कमलचारुषु हस्तैर्निम्ननाभिसर- | प्रेमान॒स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःसङ्गाङ्गविघर्षसीषु निपेते ॥ १९॥ आमृशद्भिरभितो वलिवीचीर्लोल- णाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७॥ शङ्काशृङ्खलितेन मानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति | यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचकितं नो मध्यमभीष्टैः ॥ २० ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं | यत्र वाश्लिष्यते । नो वा यत्र शनैरलग्नदशनं बिम्बाधरः निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य | | पीयते नो वा यत्र विधीयते च मणितं तत्किं रतं कामिनोः करमात्मकराभ्याम् ॥ २१ ॥ कामिनः कृतरतोत्सवकाल- | ॥ ८ ॥ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जध्वनिः क्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलग्नमसूयां दीर्घसत्र- शीतांशो कलकूजितं किसलये पीयूषपानोत्सवः । स्वर्गक्षोणिमकरोत्परिधानम् ॥ २२॥ अम्बरं विनयतः प्रियपाणेर्यो | घर नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवषितश्च करयोः कलहस्य । वारणामिव विधातुमभीक्ष्णं स्तरुणयोः पुण्यानि मन्यामहे ॥ ९॥ कक्ष्यया च वलयैश्च शिशिर्छ ॥ २३ ॥ ग्रन्थिमुद्रथयितुं हृद __नववधूसंगमे सखीवाक्यम् येशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रति रक्षामालिकया बाले बद्धया किं प्रयोजनम् । अवश्यंपेदे रोमभिश्च सममेव विभेदः ॥ २४ ॥ आशु लचित- | भाविनावेतौ कुचग्रहकचग्रहौ ॥ १॥ बाला तन्वी मृदुतनुवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधर- | रियं त्यज्यतामत्र शङ्का दृष्टा काचिद्रमरभरतो मञ्जरी भज्यतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ २५ ॥ आयताङ्गुलिरभूद- माना । तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दातिरिक्तः सुभ्रुवां ऋशिमशालिनि मध्ये । श्रोणिषु प्रियकरः कान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ २॥ नीरन्धं पृथुलासु स्पर्शमाप सकलेन तलेनः॥ २६॥ चक्रुरेव लल- परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्बाढं क्रियते यदस्य नोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृ- रुचिरं चाटूत्करैः स्तूयते । सख्या मुग्धवधूरसौ रतविधौ तान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥ २७ ॥ ऊरुमूल- | यत्नेन सा शिक्षिता निर्धान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा चपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि | कारिता ॥३॥ नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ २८ ॥ वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचियुवा सहृदयस्तादृक्पतिः कातरे सुरतप्रशंसा किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ४ ॥ सुरते च समाधौ च मनो यत्र न लीयते । ध्यानेनापि हि किं तेन किं तेन सुरतेन वा ॥१॥ यत्र न मदन नववधूसंगमः विकारः सद्भावसमर्पणं च गात्राणाम् । तस्मिन्नुद्धतभावे पशु- यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा कर्मणि पशव एव रज्यन्ते ॥ २॥ प्रतिक्षणसमुल्लसन्नव- साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १ ॥ कलाकलापान्वितक्षपाकरविलोकने यदि तवास्ति कौतूहलम् । आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनवविलोकय तदा सखे सुरतसंगरालोकनप्रहृष्टदयितामुखं | वसन्तसङ्गादाविमुकुलेव बालचूतलता ॥ २॥ खिधति
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy