________________
सुभाषितरमभाण्डागारम्
[६ प्रकरणम्
तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा । क्वणितकलकण्ठाघमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धयोषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥५३॥ रुदितस्मितक्रोधोद्धान्तं पुनरपि विदध्यान्मयि मुखम् ॥ ३ ॥ क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसंभृतशोभः । अद्य द्यूतजिताधरग्रह विधावीशोऽसि तत्खण्डनादाधिक्ये वद आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः॥५४॥ का भवानिति मृषा कोपाश्चितभ्रलता। सद्यः खिन्नकराग्रकुन्तलरागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्व- | परायत्तीकृतास्यस्य मे मुग्धाक्षी प्रतिकृत्य तत्कृतवती द्यूतेऽपि गापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ५५॥ यन्नार्जितम् ॥ ४ ॥ गाढालिङ्गनपूर्वमेकमनया द्यूते जिते
" | चुम्बनं तत्किचित्परिरभ्य दत्तममुना प्रत्यर्पितं चानया । बद्धकोपविकृतीरपि रामश्चारुताभिमततामुपनिन्ये । वश्यतां | मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥५६॥
| नैतत्तादृगिदं न तादृशमिति प्रत्यर्पणप्रक्रमैनोचुम्बनमेक
१५ ।। मेव बहुधा रात्रिर्गता तन्वतोः ॥५॥ आश्लेषे प्रथम क्रमेण वाससां शिथिलतामुपनाभि ह्रीनिरासमैपदे कुपितानि ।
| विजिते हृद्येऽधरस्यार्पणे नर्मद्यूतविधौ पणं प्रियतमे कान्तां योषितां विदधती गुणपक्षे निर्ममाज मदिरा वचनीयम् ॥५५॥
| पुनः पृच्छति । अन्तर्हासनिरोधसंभृतरसोद्भेदस्फुरद्गण्डया भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् ।
खैरं सारिविसारणाय विहितः स्वेदाम्बुगर्भः करः ॥ ६ ॥ वीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥५८ ॥ रुन्धती नयनवाक्यविकासं सादितोभयकरा परि
बाह्यरतक्रीडावर्णनम् रम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजहे
__ आलिङ्गनम् ॥ ५९॥ योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयि- |
हीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि । ताङ्कम् । कारयत्यनिभृता गुणदोष वारुणी खलु रहस्य- मण्डलीकृतपृथस्तनभारं सस्वजे दयितया हृदयेशः ॥ १॥ विभेदम् ॥ ६० ॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य उत्तरीयविनयात्रपमाणा रुन्धती किल तदीक्षणमार्गम् । गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनी- | आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ॥२॥ ध्ववसरः कुसुमेषोः ॥ ६१ ॥ मा गमन्मदविमूढधियो नः | अंशुकं हृतवता तनुबाहुस्खस्तिकापिहितमुग्धकुचाग्रा । भिन्नप्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरां भृश- शङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ३ ॥ मीषुःप्रेम पश्यति भयान्यपदेऽपि ॥६२॥ चित्तनिवृतिनिधायि | संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । संहितं विविक्तं मन्मथो मधुमदः शशिभासः। संगमश्च दयितैः रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ ४ ॥ स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ६३ ॥ धार्य- संसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन । आत्मनैव लक्तियथोचितभूमौ निर्दयं विलुलितालकमाल्ये। मानिनी- | रुरुधे कृतिनेव खेदसङ्गि वसनं जघनेन ॥ ५॥ पीडिते पुर रतिविधौ कुसुमेधुर्मत्तमत्त इव विभ्रममाप ॥ ६४ ॥ उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु । ईहितं प्रतिनायोस्तन्मयत्वमभवद्धृदयस्य ॥६॥ दीपितस्मरमुरस्युपरतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ६५ ॥
पीडं वल्लभे घनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भों पीतस्तुषारकिरणो मधुनेव सार्धमन्तः प्रविश्य चषकप्रति- सुभ्रवः कठिनतातिशयेन ॥ ७ ॥ संप्रवेष्टुमिव योषित ईषुः बिम्बवर्ती। मानान्धकारमपि मानवतीजनस्य नूनं बिभेद
|श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तयदो प्रससाद सद्यः ॥ ६६ ॥ पिपि प्रिय सस स्वयं मुमु
वर्तिनो न खलु नूनमजानन् ॥ ८ ॥ स्नेहनिर्भरमधत्त
वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि मुखासवं देहि मे तत त्यज दुदु द्रुतं भभभ भाजनं काञ्चनम्।
वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ ९॥ न म माति वपुषः इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रेगे हसितहेतवे
प्रमदानामन्तरिष्टतमसंगमजन्मा । यद्बहुर्बहिरवाप्य विकास सहचरीभिरध्यैयत ॥ ६७ ॥
व्यानशे तनुरुहाण्यपि हर्षः ॥ १०॥ यत्प्रियव्यतिकराद्व
नितानामङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छसिताद्यूतक्रीडावर्णनम्
भिर्नीविभिः सपदि बन्धनमोक्षः ॥ ११ ॥ स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमा
चुम्बनम् श्लेषः कृतो छूते पणस्तया ॥ १ ॥ आश्लेषचुम्बनरतोत्सव- लोलदृष्टि वदनं दयितायाश्रुम्बति प्रियतमे रभसेन । कौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः। भोगः स यद्यपि वीडया सह विनीवि नितम्बादशुकं शिथिलतामुपपेदे जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥२॥ ॥ १२ ॥ आदृता नखपदैः परिरम्भाश्चुम्बितानि रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः घनदन्तनिपातैः । सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरते१ अनवसरे अस्थाने वा. २ प्रभाते. ३ 'जामीन' इति लोके. १ अक्षाणां स्थलान्तरीकरणार्थम् .