SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ पानगोष्टीवर्णनम् वासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥ १३ ॥ पीतशीधु- | यन्त्यनुनिन्ये ॥ ३२ ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमधु मिथुनानामाननैः परिहृतं चषकान्तः । व्रीडया मवसादितवाचाम् । ईय॑येव हरता ह्रियमासां तद्गुणः स्वयमरुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ १४ ॥ प्रतिभं | कारि मदेन ॥३३॥ गण्डभित्तिषु पुरा सदृशीषु व्याजि नाश्चित्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढ- | तदृशां प्रतिमेन्दुः । पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १५॥ | काकृतिरासीत् ॥ ३४ ॥ उद्धतैरिव परस्परसङ्गादीरितान्युहावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः। भयतः कुचकुम्भैः । योषितामतिमदेन जुघणुर्विभ्रमातिशयचक्रिरे भृशमजोरपि वध्वाः कामिनेव तरुणेन मदेन | पुंषि वपूंषि ॥ ३५ ॥ चारुता वपुरभूषयदासां तामनून॥ १६ ॥ अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । नवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितक्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः | संगमभूषः ॥ ३६ ॥ क्षीबतामुपगताखनुवेलं तासु रोषपरि॥ १७ ॥ सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । तोषवतीषु । अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गविभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥१८॥ मनङ्गः ॥ ३७ ॥ शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि सावशेषपदमुक्तमुपेक्षा सस्तमाल्यवसनाभरणेषु । गन्तु- दयितः स्फुटमेव । नक्षम भवति तत्त्वविचारे मत्सरेण हतमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम ॥ १९॥ संवति चेतः ॥ ३८॥ आननैर्विचकसे हृषिताभिर्वल्लभानमिमद्यमन्दविगलत्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या । वीक्ष्यते | तनूभिरभावि । आईतां हृदयमाप च रोषो लोलति स्म स्म शनकैनववध्वा कामिनो मुखमधोमुखयैव ॥ २०॥ वचनेषु वधूनाम् ॥ ३९ ॥ रूपमप्रतिविधानमनोज्ञं प्रेमकार्यया कथंचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । बीड- मनपेक्ष्य विकासि। चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥२१॥ रमणेषु ॥४०॥ लीलयैव सुतनोस्तुलयित्वा गौरवाव्यमपि छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः। लावणिकेन । मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयिवारुणीमदविशङ्कमथाविश्वक्षुषोऽभवदसाविव रागः ॥२२॥ तस्य ॥ ४१॥ शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीआगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम् । प्रापि कृतलज्जः। संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु चेतसि स विप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २३॥ मा ॥ ४२ ॥ पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि । पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता । योषि- सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः दित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः | ॥४३॥ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे। ॥ २४ ॥ हीविमोहमहरद्दयितानामन्तिकं रतिसुखाय | मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥४४॥ निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः । तासाम् ॥ २५॥ दत्तमात्तवदनं दयितेन व्याप्तमातिशयिकेन इत्यनेक उपदेश इव स्म खाद्यते युवतिभिर्मधुवारः॥४५॥ रसेन । सस्वदे मुखसुरां प्रमदाभ्यो नाम रूढमपि च व्युद- भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा । पादि ॥ २६ ॥ लब्धसौरभगुणो मदिराणामङ्गनास्यचष- ह्रीविमोहविरहादुपले भे पाटवं नु हृदयं नु वधूभिः ॥ ४६॥ कस्य च गन्धः । मोदितालिरितरेतरयोगादन्यतामभजता- | स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः । तिशयं नु ॥ २७ ॥ मानभङ्गपटुना सुरतेच्छां तन्वता प्रथ- आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥४७॥ यता दृशि रागम् । लेमिरे सपदि भावयतान्तर्योषितः प्रण- भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् । यिनेव मदेन ॥ २८ ॥ पानधौतनवयावकरागं सुभ्रुवो आददे मृदुविलोलपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥ ४८॥ . निभृतचुम्बनदक्षाः। प्रेयसामधररागरसेन स्खं किलाभरमुपालि ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । फुल्लररञ्जः ॥ २९॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवते- | लोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ४९॥ प्राप्यते । र्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा | गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा तु ममाद ॥ ३० ॥ अन्ययान्यवनितागतचित्तं चित्तनाथ- हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥५०॥ मभिशङ्कितवत्या। पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । मदहेतुः ॥ ३१ ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधु- जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः ॥५१॥ मदाहितमोहा । कोपितं विरहखेदितचित्ता कान्तयेव कल- लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी १ प्रागल्भ्यम्. २ मद्येन. परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥५२ ॥
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy