SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१४ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् मूरुद्वयम् । रतिस्तव कलावती रुचिरचित्रलेखे ध्रुवावहो | बहून्यनन्यमनसा नक्तंदिनानि प्रिये तस्यैतत्तपसः फलं मुखविबुधयौवनं वहसि तन्वि पृथ्वीगता ॥ ६६ ॥ दिनकर- मिदं पश्यामि यत्तेऽधुना ॥७६॥ काश्मीरद्रवगौरि हन्त किमयं करामृष्टं बिभ्रद्दच्युतिं परिपाटलां दशनकिरणैरुत्सर्पद्भिः स्फुटी- भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि नितरां नेत्राञ्जने कृतकेसरम् । अयि मुखमिदं मुग्धे सत्यं समं कमलेन ते संभ्रमः । रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया मधु मधुकरः किं त्वेतस्मिन्धिबन्न विभाव्यते ॥ ६७ ॥ नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः ॥ ७७ ॥ बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर्गण्डे चण्डि तन्वि त्वद्वदनस्य विभ्रमलवं लावण्यवारांनिधेरिन्दुः सुन्दरि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासान्वेति तिल- दुग्धसिन्धुलहरीबिन्दुः कथं विन्दतु । उत्कल्लोलविलोचने प्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विज- क्षणमयं शीतांशुरालम्बतामुन्मीलन्नवनीलनीरजवनीखेलन्मयते विश्वं स पुष्पायुधः ॥ ६८ ॥ केशाः संयमिनः श्रुते- रालश्रियम् ॥७८॥ वेणी ते प्रसमीक्ष्य चित्रकुसुमैरुद्भासितां । लोचने ह्यन्तर्वक्त्रमपि स्वभावशुचिभिः | बर्हिणो लज्जन्ते निजबर्हवृन्दमधिकं भारं विदित्वा प्रिये । कीर्ण द्विजानां गणैः। मुक्तानां सततं निवासरुचिरं वक्षोज- निर्याताः शनकैरिति स्वनिलयाद्दूरे निलीय स्थिताः कुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव पश्यैतानपि लज्जयेव मधुपान्वल्लीविहायोद्गतान् ॥ ७९ ॥ नः ॥ ६९ ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । पानगोष्ठीवर्णनम् मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्सद्वृत्तः दृश्यते पानगोष्ठीषु कान्तावक्त्रगत मधु । स्मर सहायस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ ७० ॥ ये ये मासाद्य ग्रस्तो राहुरिवेन्दुना ॥ १ ॥ सागसि प्रियतमे खञ्जनमेकमेव कमले पश्यन्ति दैवात्कचित्ते सर्वे कवयो | कृतकोपा यात्रियुग्मपतितेऽपि न तुष्टा । सैव मद्यपरिलुप्तभवन्ति सुतरां प्रख्यातभूमीभुजः । त्वद्वक्त्राम्बुजनेत्रखञ्जन- विवेका तं तथैव परितोषयति स्म ॥ २ ॥ मूर्तिमन्तमिव 'युगं पश्यन्ति ये ये जनास्ते ते मन्मथबाणजालविकला रागरसौघं ते परस्परसमर्पितवक्त्राः । आननासवमिषेण मुग्धे किमत्यद्भुतम् ॥ ७१ ॥ धत्ते बहभरे शिखी तव न तदानीमक्षिपन्त हृदयेषु युवानः ॥ ३॥ सज्जितानि सुरभीकिं धम्मिल्लभारश्रियं सारङ्गो भजते न किं तव दृशोः ण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सौभाग्यमालोकते । मत्तेभश्च शिरःपदे वहति ते वक्षोजलक्ष्मी सुरायाः पात्रतां प्रियतमावदनानि ॥ ४ ॥ सोपचारमुपन किं तन्मन्ये तरुणि त्वया विवृणुते साम्यं वनश्रीरियम् शान्तविचारं सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्य॥ ७२ ॥ किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते प्रेम मानमवधूय वधूः स्वाः ॥ ५॥ क्रान्तकान्तवदनन किं वृद्धिं वा झंषकेतनस्य कुरुते नालोकमात्रेण किम् । प्रतिबिम्बे ममबालसहकारसुगन्धौ । खादुनि प्रणदितालिनि वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जम्भते दपः स्याद- शीते निर्ववारे मेधुनीन्द्रियवर्गः ॥ ६ ॥ कापिशायनसुगन्धि मृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ ७३ ॥ लावण्या- विघूर्णन्नुन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयो- नामब्जचारु चषकं च षडनिः ॥ ७ ॥ बिम्बितं भृतपरिधरभरे तन्वङ्गि दूरोन्नते । नासावंशमनोज्ञकेतकतनुभूपत्र- स्रुति जानन्भाजने जलजमित्यबलायाः । प्रातुमक्षि पतति गर्भोल्लसत्पुष्पश्रीस्तिलकः सहेलमलकै ऑरिवापीयते ।। ७४॥ भ्रमरः स्म भ्रान्तिभाजि भवति व विवेकः ॥ ८ ॥ दत्तअन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः स्मेरकपोल- मिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् । यत्सुवर्णमुमूलममृतप्रस्यन्दि बिम्बाधरम् । आधूताङ्गुलिपल्लवाग्रमल- कुटांशुभिरासीचेतनाविरहितैरपि पीतम् ॥ ९ ॥ स्वादनेन मित्यानर्तितभ्रलतं पीतं येन मुखं त्वदीयमबले सोऽहं हि धन्यो सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र । अन्यमन्यदिव युवा ॥ ७५ ॥ हुंकारैर्ददता मया प्रतिवचो यन्मौनमासेवितं यन्मधु यूनः खादमिष्टमतनिष्ट तदेव ॥ १० ॥ बिभ्रतो यद्दावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता। ध्यातं यत्सु- मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते । आननैर्मधुरसो | विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ ११ ॥ पीतवत्यभि१ बन्धनयुक्ताः; पक्षे,-नियमवन्तः: २ कर्णस्य ; पक्षे, वेदस्य मते मधुतुल्यस्वादमोष्ठरुचकं विदँदा । लभ्यते स्म परि३ दन्तानाम् ; पक्षे,-ब्राह्मणानाम्, ४ मौक्तिकानाम् ; पक्षे,-जीवन्मु रक्ततयात्मा यावकेन वियतापि युवत्याः ॥ १२ ॥ कस्यक्तानाम्. ५ भूरेव चापस्तस्मिन्. ६ कटाक्ष एव विशिखो बाणः. ७ मलिनस्वभाव. ८ समुद्रस्य ; पक्षे,-कामस्य. ९ आलोकः; पक्षे, चित्समदनं मदनीयप्रेयसीवदनपानपरस्य । खादितः सकृदिप्रकाशः.१० उदितो भवति. ११ चञ्चलनेत्रम्. १ निवृत्तिं प्राप. २ मधे. ३ विदष्टुमिच्छौ.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy