Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 333
________________ ३१२ सुभाषितरत्नभाण्डागारम् प्रकरणम् यावच्छठेनामुना । दृष्टनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य वापिका ॥ २० ॥ साहजिकरूपवत्या भवति भवत्या मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम् ॥३२॥ विभूषणं भारः । सर्वाङ्गसौरभिण्या दमनकवल्याः किमालि कुसुमेन ॥ २१॥ इन्दुः किं क्व कलङ्कः सरसिजमेतप्रियचाटूक्तयः त्किमम्बु कुत्र गतम् । ललितसविलासवच मुखमिति मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया | हरिणाक्षि निश्चितं परतः ॥ २२ ॥ आरुह्य शैलशिखरं विध्यसि चेतांसि गुणैरेव न सायकैः ॥ १ ॥ कृष्णार्जुनानु- | त्वद्वदनापहृतकान्तिसर्वस्वः । पूत्कर्तुमिवोर्ध्वकरः स्थितः रक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते | पुरस्तान्निशानाथः ॥ २३ ॥ कौटिल्यं कचनिचये करचरणाकलभाषिणि ॥ २ ॥ स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे । धरदलेषु रागस्त । काठिन्यं कुचयुगले तरलत्वं नयनफलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३॥ अपूर्व | योर्वसति ॥ २४ ॥ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धचौर्यमभ्यस्तं त्वया चञ्चललोचने । दिवैव जाग्रतां पुंसां स्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने चेतो हरसि दूरतः ॥ ४ ॥ कुतः कुवलयं कर्णे करोषि | लज्जसे सुतनु ॥ २५ ॥ नयननिपातेऽङ्कुरितः पल्लवितो कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥५॥ वचसि पुष्पितो हसिते । फलतु कृशाङ्गि तवाङ्गस्पर्शेन मनोदृष्टिं देहि पुनर्बाले कमलायतलोचने । श्रूयते हि पुरा रथोऽस्माकम् ॥ २६ ॥'उचितं गोपनमनयोः कुचयोः लोके विषस्य विषमौषधम् ॥ ६ ॥ विभ्रमैर्विश्वहृयैस्त्वं | कनकाद्रिकान्तितस्करयोः। अवधीरितविधुमण्डलमुखमण्डलविद्ययाप्यनवद्यया । केनापि हेतुना मन्ये प्राप्ता विद्याधरी | गोपनं किमिति ॥ २७ ॥ वदनेन निर्जितं तव निलीयते क्षितिम् ॥ ७ ॥ त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । चन्द्रबिम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ८ ॥ बिम्बोष्ठ | पाथसां पूरे ॥ २८ ॥ सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविएव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृग- | प्रतीक्षं सत् । अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तशावाक्षि दृश्यते ॥ ९॥ पातालमिव ते नाभिः स्तनौ क्षिति- | कमनीयम् ॥ २९ ॥ दलदमलकोमलोत्पलपलाशशङ्काकुलो पमौ । वेणीदण्डः पनरयं कालिन्दीपातसंनिभः॥१ऽयमलिपोतः । तव लोचनयोरनयोः परिसरमनवेलमनअनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रवम । यदनेन न | सरति ॥ ३०॥ तव कुवलयाक्षि वक्षसि कुण्डलिता कापि संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ ११ ॥ कमले कमलोत्पत्तिः | काश्चनी कान्तिः । कुसुमेषोर्विजिगीषोर्भवति च भवतीह श्रयते न च दृश्यते । बाले तव मुखाम्भोजे दृष्टमिन्दी- | भयसी कण्डः ॥ ३१॥ कम्बकण्ठि चरणः ३ वरद्वयम् ॥ १२ ॥ आकर्णय सरोजाक्षि वेचनीयमिदं रेष तव केशकलापः । न च्युतं तदपि यौवनमेतत्सा पयोभुवि । शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ १३ ॥ | धरगुरोरनुकम्पा ॥ ३२ ॥ कमलाक्षि विलम्ब्यतां क्षणं नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां | कमनीये कचभारबन्धने । दृढलग्नमिदं दृशोर्युगं शनकैरद्य कमलानां त्वदीक्षणे ॥ १४ ॥ यन्मध्यदेशादपि ते सूक्ष्मं | समुद्धराम्यहम् ॥ ३३ ॥ अयि मन्मथचूतमञ्जरि श्रवणालोलाक्षि दृश्यते । मृणालसूत्रमपि ते न संमाति स्तनान्तरे | यतचारुलोचने । अपहृत्य मनः कयासि तत्किमराजकमत्र ॥१५॥ अनयोरनवद्याङ्गी स्तनयोजृम्भमाणयोः । अवकाशो | राजते ॥३४॥ भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि न पर्याप्तस्तव बाहुलतान्तरे ॥ १६ ॥ निर्णेतुं शक्यमस्तीति | याति यातु । नीतानि नाशं जनकात्मजार्थ दशाननेनापि तव मध्यं नितम्बिनि । अन्यथा नोपपद्येत पयोधर- | दशाननानि ॥ ३५ ॥ ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं भरस्थितिः ॥ १७ ॥ राकाविभावरीकान्तसंक्रान्तद्यति ते लोचनचुम्बनोत्सुकम् । हरश्च कण्ठग्रहलालसो यत्स्वार्थः स मुखम् । तपनीयशिलाशोभी कटिश्च हरते मनः ॥ १८॥ तेषां न तु भूषण ते ॥३६॥ यत्पद्ममादित्सु तवाननीयाँ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोषदण्ड- कुरङ्गालक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्साकृत एव समग्राणां किमेषामस्ति दुष्करम् ॥ १९॥ आवर्त एव मन्ये शशाङ्कपड़ेरुहयोर्विरोधः ॥ ३७॥ सदा प्रदोषो मम नाभिस्ते नेत्रे नीलसरोरुहे। तरङ्गा वलयस्तन त्वं लावण्याम्बु- | याति जाग्रतः सदा च मे निःश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३८॥ १ इन्दीवरसदृशं नेत्रयुगलम्. २ अलीकतया निन्दितम्. ३ व्याप्तताम् । पक्षे,-चपलताम्. ४ लोभशीले; पक्षे,-व्याधैः. ५ भ्रमरैः १ आर्तव्याहरणं पूत्कार:. २ श्रोत्रम् ; पक्षे, अङ्गाधिपम् ३ वलिपक्षे,-बाणैः. ६ जलम् ; पक्षे,-अरण्यम्. ७ पद्मानाम् ; पक्षे,- | नामा दैत्यः; पक्षे, बवयोः सावात् वलिः वलित्रितयम्. ४ जितहरिणानाम् | सर्वदानशौण्डे. ५ जलानाम्.

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524