________________
३१२
सुभाषितरत्नभाण्डागारम्
प्रकरणम्
यावच्छठेनामुना । दृष्टनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य वापिका ॥ २० ॥ साहजिकरूपवत्या भवति भवत्या मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम् ॥३२॥ विभूषणं भारः । सर्वाङ्गसौरभिण्या दमनकवल्याः किमालि
कुसुमेन ॥ २१॥ इन्दुः किं क्व कलङ्कः सरसिजमेतप्रियचाटूक्तयः
त्किमम्बु कुत्र गतम् । ललितसविलासवच मुखमिति मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया | हरिणाक्षि निश्चितं परतः ॥ २२ ॥ आरुह्य शैलशिखरं विध्यसि चेतांसि गुणैरेव न सायकैः ॥ १ ॥ कृष्णार्जुनानु- | त्वद्वदनापहृतकान्तिसर्वस्वः । पूत्कर्तुमिवोर्ध्वकरः स्थितः रक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते | पुरस्तान्निशानाथः ॥ २३ ॥ कौटिल्यं कचनिचये करचरणाकलभाषिणि ॥ २ ॥ स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे । धरदलेषु रागस्त । काठिन्यं कुचयुगले तरलत्वं नयनफलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३॥ अपूर्व | योर्वसति ॥ २४ ॥ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धचौर्यमभ्यस्तं त्वया चञ्चललोचने । दिवैव जाग्रतां पुंसां स्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने चेतो हरसि दूरतः ॥ ४ ॥ कुतः कुवलयं कर्णे करोषि | लज्जसे सुतनु ॥ २५ ॥ नयननिपातेऽङ्कुरितः पल्लवितो कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥५॥ वचसि पुष्पितो हसिते । फलतु कृशाङ्गि तवाङ्गस्पर्शेन मनोदृष्टिं देहि पुनर्बाले कमलायतलोचने । श्रूयते हि पुरा रथोऽस्माकम् ॥ २६ ॥'उचितं गोपनमनयोः कुचयोः लोके विषस्य विषमौषधम् ॥ ६ ॥ विभ्रमैर्विश्वहृयैस्त्वं | कनकाद्रिकान्तितस्करयोः। अवधीरितविधुमण्डलमुखमण्डलविद्ययाप्यनवद्यया । केनापि हेतुना मन्ये प्राप्ता विद्याधरी | गोपनं किमिति ॥ २७ ॥ वदनेन निर्जितं तव निलीयते क्षितिम् ॥ ७ ॥ त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । चन्द्रबिम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ८ ॥ बिम्बोष्ठ | पाथसां पूरे ॥ २८ ॥ सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविएव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृग- | प्रतीक्षं सत् । अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तशावाक्षि दृश्यते ॥ ९॥ पातालमिव ते नाभिः स्तनौ क्षिति- | कमनीयम् ॥ २९ ॥ दलदमलकोमलोत्पलपलाशशङ्काकुलो
पमौ । वेणीदण्डः पनरयं कालिन्दीपातसंनिभः॥१ऽयमलिपोतः । तव लोचनयोरनयोः परिसरमनवेलमनअनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रवम । यदनेन न | सरति ॥ ३०॥ तव कुवलयाक्षि वक्षसि कुण्डलिता कापि संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ ११ ॥ कमले कमलोत्पत्तिः | काश्चनी कान्तिः । कुसुमेषोर्विजिगीषोर्भवति च भवतीह श्रयते न च दृश्यते । बाले तव मुखाम्भोजे दृष्टमिन्दी- | भयसी कण्डः ॥ ३१॥ कम्बकण्ठि चरणः ३ वरद्वयम् ॥ १२ ॥ आकर्णय सरोजाक्षि वेचनीयमिदं रेष तव केशकलापः । न च्युतं तदपि यौवनमेतत्सा पयोभुवि । शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ १३ ॥ | धरगुरोरनुकम्पा ॥ ३२ ॥ कमलाक्षि विलम्ब्यतां क्षणं नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां | कमनीये कचभारबन्धने । दृढलग्नमिदं दृशोर्युगं शनकैरद्य कमलानां त्वदीक्षणे ॥ १४ ॥ यन्मध्यदेशादपि ते सूक्ष्मं | समुद्धराम्यहम् ॥ ३३ ॥ अयि मन्मथचूतमञ्जरि श्रवणालोलाक्षि दृश्यते । मृणालसूत्रमपि ते न संमाति स्तनान्तरे | यतचारुलोचने । अपहृत्य मनः कयासि तत्किमराजकमत्र ॥१५॥ अनयोरनवद्याङ्गी स्तनयोजृम्भमाणयोः । अवकाशो | राजते ॥३४॥ भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि न पर्याप्तस्तव बाहुलतान्तरे ॥ १६ ॥ निर्णेतुं शक्यमस्तीति | याति यातु । नीतानि नाशं जनकात्मजार्थ दशाननेनापि तव मध्यं नितम्बिनि । अन्यथा नोपपद्येत पयोधर- | दशाननानि ॥ ३५ ॥ ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं भरस्थितिः ॥ १७ ॥ राकाविभावरीकान्तसंक्रान्तद्यति ते लोचनचुम्बनोत्सुकम् । हरश्च कण्ठग्रहलालसो यत्स्वार्थः स मुखम् । तपनीयशिलाशोभी कटिश्च हरते मनः ॥ १८॥ तेषां न तु भूषण ते ॥३६॥ यत्पद्ममादित्सु तवाननीयाँ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोषदण्ड- कुरङ्गालक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्साकृत एव समग्राणां किमेषामस्ति दुष्करम् ॥ १९॥ आवर्त एव मन्ये शशाङ्कपड़ेरुहयोर्विरोधः ॥ ३७॥ सदा प्रदोषो मम नाभिस्ते नेत्रे नीलसरोरुहे। तरङ्गा वलयस्तन त्वं लावण्याम्बु- | याति जाग्रतः सदा च मे निःश्वसतो गता निशा । त्वया
समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३८॥ १ इन्दीवरसदृशं नेत्रयुगलम्. २ अलीकतया निन्दितम्. ३ व्याप्तताम् । पक्षे,-चपलताम्. ४ लोभशीले; पक्षे,-व्याधैः. ५ भ्रमरैः
१ आर्तव्याहरणं पूत्कार:. २ श्रोत्रम् ; पक्षे, अङ्गाधिपम् ३ वलिपक्षे,-बाणैः. ६ जलम् ; पक्षे,-अरण्यम्. ७ पद्मानाम् ; पक्षे,- | नामा दैत्यः; पक्षे, बवयोः सावात् वलिः वलित्रितयम्. ४ जितहरिणानाम्
| सर्वदानशौण्डे. ५ जलानाम्.