________________
परस्परप्रसादः
३११
॥ ८ ॥ उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं संभाषमाणे क्षणान्मानेनापसृतं ह्रियेव सुदृशः पादत्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढम- स्पृशि प्रेयसि ॥ २१ ॥ एकस्मिञ्शयने पराङ्मुखतया भूत् ॥ ९॥ परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचार- वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोविधा । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगम- र्गौरवम् । दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोभनो न्गतिभिः ॥ १० ॥ मधुरोन्नतभु ललितं च दृशोः सकर- मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥ २२ ॥ कृत्वा प्रयोगचतुरं च वचः । प्रकृतिस्थमेव निपुणागमितं स्फुट- विग्रहमश्रुपातकलुषं शय्यासनादुत्थिता क्रोधाचापि विहाय नृत्यलीलमभवत्सुतनोः ॥ ११ ॥ लोलांशुकस्य पवनाकुलि- गर्मभवनद्वारं रुषा प्रस्थिता । दृष्ट्वा चन्द्रमसं प्रभाविरहितं तांशुकान्तं त्वदृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं प्रत्यूषवाताहता हा रात्रिस्त्वरिता गतेति पतिता कान्ता तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् । प्रियस्योरसि ॥ २३ ॥ पश्यामः किमियं प्रपद्यत इति स्थैर्य ॥ १२ ॥ सुतनु जहिहि मौनं पश्य पादानतं मां न खलु मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयातव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे | प्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे तिर्यगामीलिताश्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् सव्याज हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया ॥२४॥ ॥ १३ ॥ वचोवीचीदानं स्फुरदधरपानं विविनयं कृशीभूते चालुप्तमपीकणं कवलितस्ताम्बूलरागोऽधरे विश्रान्ता कबरी माने मयि मृगयमाणे मृगदृशः । बभूव भ्रूभङ्गः सनयन- | कपोलफलके लुप्तेव गात्रद्यतिः। जाने संप्रति मानिनि प्रणतरङ्गः सपदि यः प्रभुत्वं व्यातेने जगदुपरि तेनेह मदनः यिना कैरप्युपायक्रमैभन्नो मानमहातरुस्तरुणि ते चेतःस्थली॥ १४ ॥ तदेवाजिह्माक्षं मुखमविशदस्ता गिर इमाः स वर्धितः ॥२५॥ तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं एवाङ्गश्लेषो मयि सरसमाश्लिष्यति तनुम् । तदुक्तं प्रत्युक्तं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व यदपटु शिरःकम्पनपरं प्रिया मानेनेयं पुनरपि कृता मे | तदित्युदीर्य सहसा तत्संप्रमाष्टं मया संश्लिष्टा रभसेन तत्सुखनववधूः ॥ १५ ॥ दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्या
| वशात्तन्व्यापि तद्विस्मृतम् ॥ २६ ॥ नापेतोऽनुनयेन यः दरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । | प्रियसुहृद्वाक्यैनं यः संहृतो यो दीर्घ दिवसं विषय हृदये ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तहसिलस- | यत्नात्कथंचिद्धृतः । अन्योन्यस्य हृते मुखे विहितयोस्तियक्कथंस्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥ आगत्य प्रणि- | चिद्दशोः संभेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झितः पातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्व
| ॥२७॥ शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैनिभृते धूर्तेऽङ्गसंवाहनम् । ज्ञात्वा स्पर्शवशात्प्रियं किल निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं सखीभ्रान्त्या स्वमञ्चं शनैः खिन्नासीत्यभिधाय मीलितदृशा |
| परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी सानन्दमारोपितः ॥ १७ ॥ सत्य दुलभ एष वल्लभतरा प्रियेण इसता बाला चिरं चम्बिता ॥२८॥ कान्त रागो ममास्मिन्पुनः कोपोऽस्यातिगुरुर्न चातिनिपुणाः |
घोरकृतान्तवक्त्रकुहरात्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तवर्जनसख्योऽपि संबोधने । संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे
श्रमभरं प्रत्यङ्गमालिङ्गय माम् । इत्याकर्ण्य निमीलितार्धश्लथां मेखलां बध्नन्त्या न गतं स्थितं न च चलद्वासोऽथवा
नयनं मेरं शनैरानतं सोल्लासं वदनाम्बुजं मृगदृशः खैरं संवृतम् ॥ १८ ॥ वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्र भ्रुवो विभ्रमोऽप्युद्धान्तः कृत एष लोलनयने किं लोहिते
चुचुम्ब प्रियः ॥ २९॥ एकस्मिन्शयने सरोरुहदृशोर्विलोचने । नास्त्यागो मयि किं मुधैव कुपितेत्युक्ते पुनः
ज्ञाय निद्रां तयोरेका पल्लवितावगुण्ठनवतीमुत्कन्धरो प्रेयसा मानिन्या जलबिन्दुदन्तुरपुटा दृष्टिः सखीष्वाहिता
दृष्टवान् । अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलि॥ १९॥ सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता |
व्यापारैर्वसनाञ्चलं चपलयन्वापच्युतिं क्लुप्तवान् ॥३०॥ तावन्त्येव कृतागसो द्रुततरं संलप्य पत्युः पुरः । प्रारेभे लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरपुरतो यथा मनसिजस्वेच्छा तया वर्तितुं प्रेम्णो मौग्ध्य- दूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुमलिताविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ २० ॥ दृष्टे ननेन दधती वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपे
मती तेनानिशं चुम्बिता ॥३१॥ जाता नोत्करि लोचनवन्मनासुकुलितं पार्श्वस्थिते वक्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां न लुलिती गात्रं न रोमाञ्चितं वक्त्रं खेदकणाश्चितं न सहसा - १ त्यज. २ न किंचिदप्युक्तम्. ३ तिरस्कृतम्. । १ मौनरूपम्. २ कंपायमाना.
वनों