SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१० सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् क ते वस्त्रान्तं शठ मुश्च मुश्च शपथैः किं धूर्त वाग्बन्धनैः । दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कलखिन्नाहं तव रात्रिजागरवशात्तामेव याहि प्रियां निर्माल्यो- गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयाज्झितपुष्पदामनिकरे का षट्पदानां रतिः ॥ ८ ॥ साहारं न्रुदत्या हसन् ॥ ८॥ वचनं प्रयच्छसि न मे नो वाञ्छितं त्यच्छसि प्रायः प्रोच्छसिषि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्ठाश्लेषपरिग्रहे शिथि नायिकाप्रसादः लता यन्नादराचुम्बसे तत्ते धूर्त हृदि स्थिता प्रियतमा भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं काचिन्ममेवापरा ॥ ९ ॥ सत्यं तद्यदवोचथा मम महारा- चक्षुर्निजप्रकृतौ स्थितम् । तदनु वदनं मूर्छाच्छेदात्प्रसादि गस्त्वदीयादिति त्वं प्राप्तोऽसि विभात एव सदनं मां द्रष्टु- विराजते परिगतमिव प्रारम्भेऽह्नः श्रिया सरसीरुहम् ॥ १॥ कामो यतः । रागं किं च बिर्षि नाथ हृदये काश्मीर- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि शस्यार्चिहुतपत्रोदितं नेत्रे जागरजं ललाटफलके लाक्षारसापादितम् भुज इव छिन्नभूयिष्ठधूमा । मोहेनान्तर्वरतनुरियं लक्ष्यते ॥ १० ॥ रोहन्तौ प्रथमं ममोरसि तव प्राप्ती विवृद्धिं स्तनौ मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रेसादम् ॥२॥ संलापास्तव वाक्यभङ्गमलिना माग्ध्यं परं त्याजिताः । धात्री- कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखी कान्तोकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निदाक्षिण्य करोमि दन्तं श्रतमपि पुनः प्रश्नयति यत् । अनिद्रं यश्चान्तः किं नु विशिखाप्येषा (?) न पन्थास्तव ॥११॥ अज्ञानेन परा- स्वपिति तदहो वेदयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः अमखी परिभवादाश्लिष्य मां दुःखितां किं लब्धं चटुल त्वयेह प्रेमलतिकाम् ॥ ३ ॥ परिम्लाने माने मुखशशिनि तस्याः नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मू- करते मयि क्षीणोपाये प्रणिपतनमात्रैककरणे । तया पक्ष्मटाङ्गरागारुणं वक्षस्ते मलतलपङ्कशबलेणीपदरङ्गितम्॥१२॥ प्रान्तत्रजपुटनिरुद्धेन सहसा प्रसादो बाष्पेण स्तनतट विशीर्णेन कथितः ॥ ४ ॥ कृष्णस्निग्धकनीनिके विकसतः नायकशिक्षा कर्णान्तदीर्घ दृशावुत्कम्पो हृदयस्य वेपितकुचाभोगः शनैः अङ्गुलीकिसलयाग्रतर्जनं भ्रविभङ्ग कुटिलं च वीक्षितम् । शाम्यति । धत्ते शीतरुचो विधुतुदमुखान्मुक्तस्य लक्ष्मीमेखलाभिरसकृच्च बन्धनं वश्चयन्प्रणयिनीरवाप सः ॥ १॥ | मिदं मुग्धाझ्या विगलद्विमोहतिमिरं वक्त्रं प्रसीदत्क्रमात्॥५॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा सजावनद्धः। पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्व परस्परप्रसादः सानाम् ॥ २ ॥ सालक्तकेन नवपल्लवकोमलेन पादेन नूपुर पदप्रणतमालोक्य कान्तमेकान्तकातरम् । मुञ्चन्ती वता मदनालसेन । यस्ताड्यते दयितया प्रणयापराधात्सो बाष्पसंतानं सुमुखी तेन चुम्बिता ॥ १ ॥ इह स्फुटं ऽङ्गीकृतो भगवता मकरध्वजेन ॥ ३॥ सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्त तिष्ठति नाथ कण्टकः शनैःशनैः कर्ष नखाग्रलीलया । इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥२॥ भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ ४॥ कोपात्किंचिदुपानतोऽपि रभसादाकृष्य निपपात संभ्रमभृतः श्रवणादसितभ्रवः प्रणदितालिकुलम् । केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्भा दृढम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ३॥ भूयो यास्यति तगृहानिति मुहुः कण्ठार्धरुद्धाक्षरं जल्पन्त्याः | | उपनेतुमुन्नतिमतेव दिवं कुचयोयुगेन तरसा कलिताम् । रभश्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ ५ ॥ सा बाढं सोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरूरुधत् ॥ ४॥ भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि | अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । तां शठेति नितरां संभय॑ संतय॑ च । आलीनां पुर एव | मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥५॥ निहुतिपरः कोपाद्रसन्नपुरं मानिन्याश्चरणप्रहारविधिना प्रेया- अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । नशोकीकृतः ॥ ६ ॥ पादे मूर्धनि ताम्रतामुपगते कर्णो- | दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥६॥ त्पले चूर्णिते छिन्ने हारलतागुणे करतले संपातजातव्रणे । कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता वाञ्छन्ती | क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ७ ॥ मुहुरेणशावनयना पर्याकुला रोदिति ॥ ७॥ कोपात्कोमल- पिधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । लोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा केलिनिकेतनं अभिधातुमध्यवससौ न गिरा पुलकैः प्रिय नववधूय॑गदत् १ नवनवकुसुमलोलुपानां भ्रमराणम्' ; पक्षे, अनेकस्त्रीसक्तानाम्. ! १ वीरपातेन मृदाविला. २ नैर्मल्यम्. ३ नेत्ररेखे..
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy