________________
कलहान्तरिताप्रलापाख्यानम्, नायकानुनयः, नायकयोरुक्तिप्रत्युक्तयः
दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः
नायकानुनयः केन शक्यो वरीतुम् ॥ ६ ॥ इदं कृष्णं कृष्णं प्रियतम ननु घनघनमपि दृष्टं व्योम वातो मरुत्वान् शिखिकलकलवाचां श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु । श्रोत्रमासीन्निवासः । असुसम न मृताहं त्वद्वियोगेऽपि जाते पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः | तव घनपरिरम्भप्रार्थनाशायशेन ॥ १॥ मयि मलयसमीरो सखि परिचिताः कस्य पुरुषाः ॥ ७ ॥ कथमपि सखि | वर्षतीव स्फुलिङ्गानहह हिमकरो मामग्निना सिञ्चतीव । क्रीडाकोपाइजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां किमिति मकरकेतोः किं नु वक्ष्ये कठोरे कथमपि तदहं ते बलाद्गत एव सः । इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे नाथ नोपेक्षणीया ॥२॥ त्वं तावद्वहुवल्लभो नवयुवा कान्तः स्पृहां पुनरपि हतव्रीडं चेतेः करोति करोमि किम् ॥ ८॥ सुखी निघृणो नो जानासि परव्यथां शठमते नैवासि दुःखी अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा गृह्णीयां यतः । किं त्वन्याः परिपृच्छ मन्मथशरैः पीडामसह्यामिमां शठदुर्नयेन मनसा नामापि संक्षोभतः । तत्तनैव विना
त्राता नो भव येन सजनजनैः कापालिको नोच्यसे ॥ ३ ॥ शशाङ्ककिरणस्पष्टाट्टहासा निशा एको वा दिवसः पयोद
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मत्रिणा शक्ता मलिनो भूयान्मम प्रावृषि ॥ ९ ॥ मानव्याधिनिपी-
त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् । पश्य त्वं सुकृशं डिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखी-श्रीर
न सखा- | शरीरकमिदं यां यामवस्थां गतं सैषाहं तव पादयोर्निपतिता जनोऽस्ति चतुरो यो मां बलान्नेष्यति। मानी सोऽपि जनो न |
नाथ प्रसीदाधुना ॥ ४॥ लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिदं क्षुण्णं मनश्चिन्तया ॥ १० ॥ निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते
नायकयोरुक्तिप्रत्युक्तयः प्रियमुखं नक्तदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः सार्ध मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि प्रेयांस्तदोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कृत्रिमभावरम्या । अस्माकमस्ति न कथंचिदिहावकाशस्तकारिताः ॥ ११॥ तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता स्मात्कृतं चरणपातविडम्बनाभिः॥१॥ तदवितथमवादीर्यपादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । न्मम त्वं प्रियेति प्रियजनपरिभुक्तं यदुकूलं दधानः । मदपाणिभ्यां च तिरस्कृतः सपुलकः खेदोद्गमो गण्डयोः सख्यः | धिवसति मागाः कामिनां मण्डनश्रीब्रजति हि सफलत्वं किं करवाणि यान्ति शतशो यत्कञ्चुके संधयः ॥ १२ ॥ नो | वल्लभालोकनेन ॥ २ ॥ यदा त्वं चन्द्रोऽभूः शिशिरकरसंपर्कचाटु श्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य | रुचिरस्तदाहं जाता द्राक्शशधरमणीनां प्रतिकृतिः । इदानीप्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य मर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपामीनहमपि तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त रविग्रावघटिता ॥३॥ तवेदं पश्यन्त्याः प्रसरदनुराग बहिरिव सहसा कण्ठे कथं नार्पितः ॥ १३ ॥ भर्तुर्यस्य कृते गुरु- प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम् । ममाद्य प्रख्यातलघुरभूगोष्ठी कनिष्ठीकृता धैर्य कोषधनं गतं सहचरी नीतिः | प्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जा कृता दूरतः । निर्मुक्ता तृणवत्रपा परिचिता स्रोतस्विनी जनयति ॥ ४ ॥ कृतककृतकैर्मायाशाठ्यस्त्वयाप्यतिवर्तितं बिन्दुवत्स क्रोधावधीरितो हतधिया मातर्बलीयान्विधिः | निभृतनिभृतैः कार्यालापैर्मयाप्युपलक्षितम् । भवतु विदितं ॥ १४ ॥ यत्पङ्केरुहलक्ष्म पाणिकमलं भाग्यालये यद्गुरुयस्तं नेष्टा तेऽहं वृथा परिखिद्यते अहमसहना त्वं निःस्नेहः समेन वा मम यल्ललाटफलके भाग्याक्षरं वेधसा । तत्सर्व सखि यो| समं गतम् ॥ ५॥ कोपो यत्र भृकुटिरचना निग्रहो यत्र यथार्थमकरोत्तस्मिन्प्रकोपः कृतो धिङ् मां धिङ् मम जीवितं | मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णधिगतनुं धिक्चेष्टितं धिग्वयः ॥ १५ ॥ केकाभिः कलयन्तु स्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे केकिनिवहाः संभूय कर्णज्वरं विद्यद्भिः सह भीषयन्तु परितः | मन्युमोक्षः खलायाः ॥ ६ ॥ बाले नाथ विमुञ्च मानिनि पाथोधराणां घटाः । पञ्चेषुर्बधिरीकरोतु ककुभः सर्वाः शराणां | रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान् रखेनोहं दग्धदुरन्तजीवनकृते कस्यापि वश्या सखि ॥१६॥ सर्वेऽपराधा माय । तात्क रोदिवि गद्गदेन वचसा कस्या
ग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो
रुद्यते ॥ ७॥ किं मे वक्त्रमुपेत्य चुम्बसि बलानिलज्ज लज्जा १ त्यक्तकरुणे. २ मनः. ३ एकादशस्थानं भाग्यस्थानं, तस्मिन्४ मयूरसमूहा.
। १ हे प्राणसम. २ अल मित्यर्थः. ३ नाशम्. ४ क्रोधम्.