________________
३०८
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
कण्ठमस्य दृढं तदा ॥ २ ॥ स्मेरराजीवनयने नयने किं गच्छति यामिनी न समयो यातः पुनः प्राप्यते । अत्यल्पानिमीलिते । पश्य निर्जितकंदर्प कंदर्पवशगं प्रियम् ॥ ३॥ गसि कल्पिताधिकमये कान्ते पदान्तानते कोऽयं कोकिल'रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ते तत्त्वं वाणि केलिसमये कोपस्त्वयालम्बितः ॥ १७ ॥ स्निग्धे यत्पकदाचिन्नोचिताः क्रुधः ॥ ४॥ यदि कुप्यसि नास्ति रतिः रुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे कोपेन विनाऽथवा कुतः कामः । कुप्य च कोपय च त्वं विमुखतां यातासि तस्मिन्प्रिये । तन्मुग्धे विपरीतकारिणि तव प्रसीद च त्वं प्रसादय च कान्तम् ॥ ५ ॥ अरुणे च तरुणि श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि यातनाः॥१८॥ त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं ते ज्वलितश्वास्यान्तरे स्मरज्वलनः ॥ ६ ॥ अञ्चति रजनि- तापितः कन्दर्पण च पातुमिच्छति सुधासंवादि बिम्बाधरम् । रुदश्चति तिमिरमिदं चञ्चति मनोभूः । उक्तं न त्यज युक्तं अस्याङ्कं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलवक्रीते दासविरचय रक्तं मनस्तस्मिन् ॥ ७॥ वियदलिमलिनाम्बुगर्भ- जनेऽपि सेवितपदाम्भोजे कुतः संभ्रमः ॥ १९ ॥ मुग्धे किं मेघ मधुकरकोकिलकूजितैर्दिशां श्रीः । धरणिरभिनवाङ्करा- नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते पश्यैनं चरणाग्रनम्रङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ ८ ॥ जहीहि कोपं शिरसं खं कान्तमात्ताञ्जलिम् । अप्रहे तव चेतसि प्रणयिनि दयितोऽनुगम्यतां पुरोऽनुशेते तव चञ्चलं मनः । इति प्रियं प्राप्तेऽतिनिर्विण्णतामन्यासक्तमनस्युपेक्षितगता फूत्कृत्य रोदिकांचिदुपैतुमिच्छतीं पुरानुनिन्ये निपुणः सखीजनः ॥ ९॥ ष्यति ॥२०॥ मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते समयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः | मानं धत्स्व धृतिं बधान ऋजुतां दूरीकुरु प्रेयसि । सख्यैवं स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहःप्राप्तामङ्गै- प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि रनङ्गतरङ्गिभिः सुमुखि सुभगः स त्वां पश्यन्नुपैतु कृतार्थताम् स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥२१॥ अङ्गुल्यग्रनखेन ॥१०॥ चपलहृदये किं स्वातत्र्यात्स्वयं गृहमागतश्चरण- | बाष्पसलिलं निक्षिप्य निक्षिप्य किं तूष्णीं रोदिषि कोपने बहुपतितः प्रेमाद्रः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं तरं फूत्कृत्य रोदिष्यसि । यस्खास्ते पिशुनोपदेशवचनैर्मानेऽतिनिरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषां फलम् भूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ११॥ लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निरा- ॥ २२ ॥ नो तेल्पं भजसे न जल्पसि सुधाधारानुकारा गिरो हाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व दृक्पातं कुरुषे न वा परिजने कोपप्रकाशच्छलात् । इत्थं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मान- केतकगर्भगौरि दयिते कोपस्य संगोपनं तत्स्यादेव न चेत्पुनः मधुना ॥ १२ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः | सहचरी कुर्वीत साचिस्मितम् ॥ २३ ॥ प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणैनं मुग्धे व्रजतु निजकण्ठप्रणयितामुपायो नास्त्यन्यस्तव हृदयसंताप
कलहान्तरिताप्रलापाख्यानम् । शमने ॥१३॥ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्व
उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा । याकाण्डे मानः किमिति सरले संप्रति कृतः । समाकृष्टा लेते
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥१॥ प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्य
प्रयाहि तत्रैव ययानुरज्यसे किमत्र निस्त्रिंश तव प्रयोजनम् । रुदितैः ॥ १४ ॥ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो
न कक्षुकग्रन्थिमपाकुरुष्व मे कथं हृदि ग्रन्थिमपाकरिष्यसि विनश्यति तमो हठं किमणुमयंपास्त मनः । सखि प्रक
॥२॥ अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लटितोऽरुणो न करुणोदयस्ते मनाक्प्रयाति खलु यामिनी न
वावरोधम् । कलह किमधाः क्रुधा रसज्ञे हितमर्थ न विमनीकृथा नायकम् ॥ १५॥ आयातः कुमुदेश्वरो विजयते |
विदन्ति देवदष्टाः ॥३॥ स्फुरसि बाहलते किमनर्थकं सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो त्वमपि लोचनभावमहो गता । तमहमागतप्यपराधिनं न मुश्चति । एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो
वात्तवा | परिरब्धुमलं न च वीक्षितुम् ॥४॥ मानोन्नतेत्यसहनेत्यतिपमानव्याधिरयं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ १६॥ ण्डितेति मय्येव धिक्कतिरनेकमुखी सखीनाम् । दाक्षिण्यमात्रमानं मानिनि मुश्च मानसभुवः साम्राज्यमुज्जृम्भता हा हा महणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥५॥
१ नम्रः. २ उपवासशीलः. ३ संततरोदनेन शोथयुक्तानि नय- | नवनखपदभङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना नानि यासाम्. ४ पाषाणहृदये. ५ मौक्तिकानां हारः; पक्षे,-मुक्तस्त्यक्त आहारोऽशनं येन. प्रियेणेत्यर्थः. ६ हृदयदाहशान्त्यै. ७ | १ क्रोधः. २ सरलत्वम्. ३ कथय. ४ उदासीनताम्. ५ शय्याम्. अनवसरे. ८ नाशयति.
1६ अमृतधारातुल्या. ७ केतकीगर्भवच्छेता गि- ८ निर्दय.