________________
प्रणयकलहे नायिकानुनयः, सख्यनुनयः
३०७
विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्खलत्यनुपदं ते पञ्चमं तरुणि मधुरालापस्तापं विनोदय दृष्टिभिः । सुमुखि | गद्गदा वागियम् । निःश्वासा नियता अपि स्तनभरोत्कम्पेन विमुखीभावं तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो संलक्षिताः कोपस्ते प्रकटं प्रयत्न विधृतोऽप्येष स्फुटं लक्ष्यते' मुग्धे प्रियोऽहमुपस्थितः ॥ ५० ॥ कठिनहृदये मुश्च भ्रान्ति ॥ ६१ ॥ भ्रूभङ्गैः क्रियते ललाटशशिनः कस्मात्कलङ्को मुधा व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । वाताकम्पितबन्धुपुष्पसमतां नीतोऽधरः किं स्फुरन् । मध्यश्चाकिमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं धिककम्पितस्तनभरेणायं पुनः खिद्यते कोपं मुश्च तवैव चित्ततन्मे कृत्वा प्रिये सुखमास्यताम् ॥५१॥ पादासक्ते हरणायैतन्मया क्रीडितम् ॥ ६२ ॥ भ्रूभङ्गं न करोषि रोदिषि सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने | मुहुर्मुग्धेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवोकोऽपराधोपराधः । इत्थं तस्याः परिजनकथा कोमले कोपवेगे | ज्झसि । वाचं नापि ददासि तिष्ठसि परं प्रध्यातनम्रानना बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२॥ कोपस्ते स्तिमितोऽतिपीडयति मां गूढप्रहारोपमः ॥ ६३ ॥ कोऽयं कोपविधिः प्रयच्छ करुणागर्भ वचो जायतां पीयूष- धृष्टः किं पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रियां किं वा द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्तां वा स्पृहयालु- चाटुशतप्रचण्डरचनाप्रीतां करिष्यामि ताम् । किं तिष्ठामि लोचनमिदं व्यावर्तयन्ती मुहर्यस्मै कुप्यसि तस्य सुन्दरि कृताञ्जलिनिपतितस्तस्याः पुरः पादयोः सत्यं सत्यमहो न
नि वन्दामहे ॥५३॥ सूर्यऽस्ताचलमौलिमालिनि | वेायनुनयस्तस्याः कथं स्यादिति ॥६४॥ सुभ्र त्वं कुपितेत्य गहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं पास्तमशन त्यक्ताः कथा योषितां दूरादेव मयोज्झिताः सुरभयः सत्कारमातन्वति । यन्मानं न जहासि कोपकलनादालोहित- स्रग्गन्धधूपादयः । रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदा. स्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिरःसीमानमारोहति ॥५४॥ धुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा मान्धा दिशः सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः
॥ ६५ ॥ व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि
नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि । मत्वैवं मयि दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्ननेहरसा भवन्ति
नूनमन्यविषया शङ्का त्वया त्यज्यतां किं वान्यत्र निशाकरोऽ
भिरमते मुक्त्वा क्षणं कौमुदीम् ॥६६॥ यद्गम्यं गुरुगौरवस्य पुरुषा दुःखानुवा यतः ॥५५॥ क्षीणांशुः शशलाग्छनः ।।
सुहृदो यस्मिल्लभन्तेऽन्तरं यद्दाक्षिण्यवशात्प्रसह्य सहते नर्मोपसखि पुनः क्षीणो न मानस्तव मेरं पद्मवनं मना
चारानपि । यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रेत्ययगपि न ते स्मेरं मुखाम्भोरुहम् । पीतं श्रोत्रयुगेन
स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥६७॥ पैंट्पदरुतं पीतं न ते जल्पितं रक्ता शक्रदिगङ्गना | मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं विदं कान्ते रविकरैर्नाद्यापि रक्तासि किम् ॥५६॥ किं कण्ठे शिथिली- |
किं त्वदुपेक्षिता मम तनुः शोभेत नेहाद्भुतम् । अन्यायो कृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभि- भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्धमुखी नाद्यापि संभाविता । अन्यस्त्रीजनसंकथालघुरहं स्वप्ने वागकरवं वास्तम्भनं चुम्बनैः ॥ ६८ ॥ मानं मानिनि मुश्च त्वया लक्षितो दोषं पश्यसि किं प्रिये परिजनोपालम्भयोग्ये देवि दयिते मिथ्या वचः श्रूयते किं कोपो निजसेवके यदि मयि ॥ ५७ ॥ चक्षुर्जाड्यमपैतु मानिनि मुखं संदर्शय वचः सत्यं त्वया गृह्यते । दोभ्या बन्धनमाशु दन्तदलनं श्रोत्रयोः पीयूषस्रुतिसौख्यमस्तु मधुरां वाचं प्रिये व्याहर । पीनस्तनास्फालनं दोषश्चेन्मम ते कटाक्षविशिखैः शस्त्रैः प्रहार तापः शाम्यतु मे प्रसादशिशिरां दृष्टिं शनैः पातय त्यक्त्वा कुरु ॥ ६९॥ सुभ्रु त्वं नवनीतकल्पहृदया केनापि दुर्मत्रिणा . दीर्घमभूतपूर्वमचिराद्रोषं सखीदोषजम् ॥ ५८ ॥ कल्याणाङ्ग- मिथ्यैव प्रियकारिणा मधुमुखेनामासु चण्डीकृता । किं रुचानुरक्तमनसा त्वं येन संप्रार्थ्यते यस्यार्थे सुमुखि त्वया त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ते हितः किं धात्रीपुनरसुत्यागेऽपि संनह्यते । सोऽयं सुन्दरि पञ्चबाणवि- तनया वयं किमु सखी किं वा किमस्मत्सुहृत् ॥ ७० ॥ शिखव्यालीढदोरन्तरस्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोलतापञ्जरे ॥ ५९॥ शीतांशुमुखमुत्पले तव दृशौ पद्मानुकारौ करौ
सख्यनुनयः रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरा- मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये । धत्से खिलागि रभसान्निःशङ्कमालिङ्गय मामङ्गानि त्वमनङ्गताप- मत्स्यी कियत्कालं जीवितं जीवनं विना ॥ १ ॥ कुपितासि विधुराण्येोहि निर्वापय ॥६०॥ स्निग्धं यद्यपि वीक्षितं | यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्यां १ प्रियाः. २ विकसितम्. ३ भ्रमरशब्द:. ४ प्राची.
१ दृढः. २ विश्वास. ३ जलम्.