________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
क्लमविमर्दिभिरार्द्रवातं संचालयामि नलिनीदलतालवृन्तम् । नम्रता परिजनव्यपेक्षापि नो कुतः सुमुखि शिक्षिता कथय अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु कोपरी तिस्त्वया ॥ ३७॥ तरङ्गय दृशोऽङ्गने रचय वन्ध्ययथासुखं ते ॥ २३ ॥ आताम्रतामपनयामि विलक्ष एष | मिन्दीवरं क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिमा । लाक्षाकृतां चरणयोस्तव देवि मू । कोपोपरागजनितां तु स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेततामुदश्चय मुखं मुखेन्दुबिम्बे हतु क्षमो यदि परं करुणा मयि स्यात् ॥२४॥ मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ३८ ॥ उदश्चय दृगञ्चलं इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन। चलतु चञ्चरीकोच्चयः प्रपश्चय वचःसुधा श्रवणपालिमाअङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटित- लिङ्गतु । भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं वानुपलेन चेतः ॥ २५ ॥ किं मुक्तमासनमलं मयि संभ्र- मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥ ३९ ॥ मेण नोत्थातुमित्थमुचितं मम तन्तुमध्ये । दृष्टिप्रसादविधि- पुरोदिगनुरागिणी तदपि नानुरागोदयः कृशोदरि निशा मात्रहृतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः ॥२६॥ कृशा तदपि ते न मानः कृशः । प्रसन्नमिदमम्बरं तदपि न भुमालकं मितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमा- प्रसन्नं मनो ननाद चरणायुधस्तदपि मौनमालम्बसे ॥ ४०॥ ददानम् । एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गि कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता मामिव मुधा किमधःकरोपि ॥ २७ ॥ लावण्यकान्तिपरि- प्रतिवचनमुच्चैः प्रणमितम् । न दृष्टेः शैथिल्यं मिलत इति पूरितदिङ्मुखेऽस्मिन्मेरेऽधुना इव मुखे तरलायताक्षि । क्षोभं चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं ॥४१॥ गतप्राया रात्रिः कृशतनु शशी सीदत इव पयोधिः ॥ २८ ॥ किं ते निसर्गरुचिरौ चरणौ कराभ्यां प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव । प्रणामान्तो मानसंवाहयामि नयने च तवाञ्जनेन । किं रञ्जयामि किमु ते स्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते स्तनयोर्विचित्रां पत्रावली विरचयाम्यचिरेण तन्वि ॥ २९॥ चण्डि कठिनम् ॥ ४२ ॥ इदं दूर्वाकाण्डद्युतिमुषि कपोले सुतनु जहिहि मौनं मुश्च वाचो जडत्वं प्रणयिनि मयि कोपं | कतिपयैः श्रमाम्भोभिः कीर्ण सहजबकुलामोदसुभगम् । किंकरे किं करोषि । अथ यदि तव चित्ते सापराधोऽस्मि समाकाङ्के ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं बाले निजभुजयुगवल्लीबन्धनं मां विधेहि ॥ ३० ॥ किमपि मुखकमलमाघ्रातुमथवा ॥ ४३ ॥ प्रसादे वर्तस्व प्रकटय मुदं किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि | संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । पर्युत्सुकोऽस्मि । कलयसि कलितोऽहं वल्लभे देहि वाचं | निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥३१॥ यदिदमगण- | प्रभवति गतः कालहरिणः ॥४४॥ प्रसीदेति बेयामिदमसति यित्वा दुर्वहं श्रोणिभारं मदभिसरणलोभात्प्रस्थितं पद्मताम्रम् ।। कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः । अयमहममिवाञ्छाम्यप्रमृज्यैव पांसु सुमुखि पदतलं ते | न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतचूडितुं चुम्बितुं च ॥ ३२ ॥ वितरय कुचयोस्त्वदर्शनोप- | मिन्वक्तुं क्षममिति न वेनि प्रियतमे ॥४५॥ कृतेऽप्याज्ञाभङ्गे क्रमाणां मदनशररुजानां शान्तये मामकीनाम् । सकृदपि कथमिव मया ते प्रणतयो धृताः स्मित्वा हस्ते विसृजसि परिरम्भं सुभ्र दोर्मूलकूलंकषघनपरिणाहख्यातयोरेतयोस्ते रुषं सुभ्र बहुशः । प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य ॥ ३३ ॥ चरणकमलदासस्त्वेष संकल्पसङ्गे सुमुखि यद- | गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणांमपि गिरः ॥४६॥ भिधत्से त्वं बलात्कारधूर्तम् । प्रसभविधृततर्षः पीडयाम्या- | कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैत्मनैव द्विरद इव सरोज पाणिमापाटलं ते ॥ ३४॥ रयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाष्पः विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं | स्तनतट प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥४७॥ संभ्रमेण । स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम | सुतनु हृदयात्प्रेत्यादेशव्यलीकमपैतु ते किमपि मनसः पाण्योरञ्जलिः सेवितुं त्वाम् ॥ ३५ ॥ परिलुठति ललाटे | संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंप्रायाः शुभेषु भकुरा भ्रलता किं मदनजयपताकाविभ्रम बिभ्रतीयम् । हि वृत्तयः सँजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया स्फुरति च किमकाण्डे चण्डि बिम्बाधरोऽयं मृदुपवनविधू- ॥ ४८ ॥ परिहर कृतातङ्के शङ्कां त्वया सततं धनस्तनतोनिद्रबन्धूकबन्धुः ॥ ३६ ॥ मुहुर्मुहुरवेक्षणं सरसमञ्जसा जघनयाक्रान्ते खान्ते परानबकाशिनि । विशति वितनोरन्यो संस्तवः समुच्च लतरङ्गिणि प्रचुरनर्ममर्मस्पृहा । मुहर्निबिड- धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि १ नीलोत्पलेन. २ पाषाणेन. तत्सदृशकठिनत्वात्. ३ अभिलाषः १ अत्यन्तकोपने. २ निराकृतिदुःखम्. ३ मालाम्. ४ सर्पभ्रान्त्या.