Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
युववर्णनम्, बालावर्णनम्
२५३
पमितौ दरिद्रता ॥ ५ ॥ स्वबालभारस्य तदुत्तमाङ्गजैः समं दलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥१५॥ चमर्येव तुलाभिलाषतः । अनागसे शंसति बालचापलं | | उदयदुदयदीक्षणाय पत्युश्चपलदृशस्त्रपया निरुध्यमानम् । पुनः पुनः पुच्छविलोलनच्छलात् ॥ ६॥ निमीलनभ्रंश- | मन इव कृपणस्य दानकाले कति न ततान गतागतानि जुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः । अमूस्तम- | चक्षुः ॥ १६ ॥ अदम्भा हि रम्भा विलक्षा च लक्ष्मीभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥ ७॥ घृताची ह्रिया चीरसंच्छादितास्या । अहो जायते मन्दविलोकयन्तीभिरजस्रभावनाबलादमुं तत्र निमीलनेष्वपि । वर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ १७ ॥ अलम्भि माभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेष- एकान्तसुन्दरविधानजडः क वेधाः सर्वाङ्गकान्तिचतुरं क्क निर्मितः ॥ ८ ॥ न का निशि स्वप्नगतं ददर्श तं जगाद च रूपमस्याः । मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना गोत्रस्खलिते च का न तम् । तदात्मताध्यातधवा रते च युवतिरूपमिदं गृहीतम् ॥ १८ ॥ किं कौमुदीः शशिकलाः का चकार वा न स्वमनोभवोद्भवम् ॥ ९॥
सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् ।
कामस्य घोरहरहुंकृतिदग्धमूर्तेः संजीवनौषधिरियं विहिता बालावर्णनम्
विधात्रा ॥ १९ ॥ नेदं मुखं मृगवियुक्तशशाङ्कबिम्ब नेमौ अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् । विधिना स्तनावमृतपूरितहेमकुम्भौ । नैवालकावलिरियं मदनास्त्रतावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥ १॥ न देवकन्यका शाला नैवेदमक्षियुगलं निगडं हि यूनाम् ॥ २०॥ चित्ते नापि गन्धर्वकुलसंभवा । तथाप्येषा तपोभङ्गं विधातुं निवेश्य परिकल्पितसत्त्वयोगान् रूपोच्चयेन विधिना विहिता वेधसोऽप्यलम् ॥ २॥ इयं व्याधायते बाला भ्ररस्याः कार्मु- कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वकायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥३॥ मनुचिन्त्य वपुश्च तस्याः ॥ २१॥ चन्द्रो जडः कदलिमनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते । अषडक्षीणपाडण्य- काण्डमकाण्डशीतमिन्दीवराणि च विमुद्रितविभ्रमाणि । मन्त्री मकरकेतनः ॥ ४ ॥ अतन्द्रचन्द्राभरणा समुद्दी- येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिका क्वचिपितमन्मथा । तारकातरला शयमा सानन्दं न करोति दशीतरुचिः प्रसूते ॥ २२ ॥ निर्मुक्तशैशवदशाशिशिरा कम् ॥ ५ ॥ निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् । नवीनसंप्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्तक्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥ ६॥ प्रेवडणप्रेक्ष- | बका निकाममेणीदृशस्तनुलता तनुते मुदं नः ॥ २३ ॥ णालापान्कुर्वत्यः सस्मितत्रपम् । न वीणायाः प्रवीणायाः नीलोत्पलोल्लसितखञ्जनमञ्जनेत्रा संपूर्णशारदसुधाकरकान्तखञ्जनं स्मररञ्जनम् ॥ ७॥ दग्धो विधिविधत्ते न सर्व- वक्रा । बाला जगत्रितयमोहनदिव्यमूर्तिमन्ये विभाति गुणसुन्दरं जनं कमपि । इत्यपवादभयादिव मुग्धाक्षी जगति स्मरवीरकीर्तिः ॥ २४ ॥ एता स्खलबलयसंहृतिनिर्मिता विधिना ॥ ८॥ मीनवती नयनाभ्यां चरणाभ्यामपि मेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः । कुर्वन्ति कस्य न मनो सुफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरी | विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ २५ ॥ सरसी ॥९॥ अलिकुलमञ्जलकेशी परिमलबहुला रसा- एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता वहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी तनुजाऽनुजा वा। यः पश्यति क्षणमिमां कथमन्यथासौ प्रियतमा मे ॥१०॥ अमृतं तदधरबिम्बे वचनेष्वमृतं कामस्तमस्तकरुणस्तरुणं हिनस्ति ॥ २६ ॥ अपाङ्गतरले विलोकनेऽप्यमृतम् । अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टि- दृशौ तरलवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव रपरैव ॥ ११ ॥ स्तनकलशस्खलदम्बरसंवरणव्यग्रपाणि- कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया कमलायाः । निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरो- तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥ २७ ॥ जाक्ष्याः ॥ १२ ॥ कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधर- दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु कम्पितहारा । नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि साध्विति मुखैः समं व्याहृतम् । शिरांसि चलितानि रामा ॥ १३ ॥ मन्दमन्दगमना करिणी किं वा विशाल- विस्मयवशा वं वेधसो विधाय ललनां जगत्रयललामभूतानयना हरिणी किम् । पूर्णचन्द्रवदना रजनी किं पश्य .मिमाम् ॥ २८ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगच्छति सखे तरुणी किम् ॥ १४ ॥ उत्तुङ्गस्तनभरतान्त- णतैः क्वचिनीतित्रस्तैः क्वचिदपि च लीलाविलसितैः । तान्तमध्यं विश्लिष्यद्धनकचवान्तवान्तसूनम् । वक्राब्जभ्रम
१ ब्रह्मा. २ स्त्रीरूपम्. ३ शृङ्खला. ४ नेत्रप्रान्तचञ्चले, १ निर्निमेषैः.
| ५ विलासभरेण मन्थरा मन्दा गतिः. ६ कृतस्थिति
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524