SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ युववर्णनम्, बालावर्णनम् २५३ पमितौ दरिद्रता ॥ ५ ॥ स्वबालभारस्य तदुत्तमाङ्गजैः समं दलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥१५॥ चमर्येव तुलाभिलाषतः । अनागसे शंसति बालचापलं | | उदयदुदयदीक्षणाय पत्युश्चपलदृशस्त्रपया निरुध्यमानम् । पुनः पुनः पुच्छविलोलनच्छलात् ॥ ६॥ निमीलनभ्रंश- | मन इव कृपणस्य दानकाले कति न ततान गतागतानि जुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः । अमूस्तम- | चक्षुः ॥ १६ ॥ अदम्भा हि रम्भा विलक्षा च लक्ष्मीभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥ ७॥ घृताची ह्रिया चीरसंच्छादितास्या । अहो जायते मन्दविलोकयन्तीभिरजस्रभावनाबलादमुं तत्र निमीलनेष्वपि । वर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ १७ ॥ अलम्भि माभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेष- एकान्तसुन्दरविधानजडः क वेधाः सर्वाङ्गकान्तिचतुरं क्क निर्मितः ॥ ८ ॥ न का निशि स्वप्नगतं ददर्श तं जगाद च रूपमस्याः । मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना गोत्रस्खलिते च का न तम् । तदात्मताध्यातधवा रते च युवतिरूपमिदं गृहीतम् ॥ १८ ॥ किं कौमुदीः शशिकलाः का चकार वा न स्वमनोभवोद्भवम् ॥ ९॥ सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहुंकृतिदग्धमूर्तेः संजीवनौषधिरियं विहिता बालावर्णनम् विधात्रा ॥ १९ ॥ नेदं मुखं मृगवियुक्तशशाङ्कबिम्ब नेमौ अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् । विधिना स्तनावमृतपूरितहेमकुम्भौ । नैवालकावलिरियं मदनास्त्रतावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥ १॥ न देवकन्यका शाला नैवेदमक्षियुगलं निगडं हि यूनाम् ॥ २०॥ चित्ते नापि गन्धर्वकुलसंभवा । तथाप्येषा तपोभङ्गं विधातुं निवेश्य परिकल्पितसत्त्वयोगान् रूपोच्चयेन विधिना विहिता वेधसोऽप्यलम् ॥ २॥ इयं व्याधायते बाला भ्ररस्याः कार्मु- कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वकायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥३॥ मनुचिन्त्य वपुश्च तस्याः ॥ २१॥ चन्द्रो जडः कदलिमनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते । अषडक्षीणपाडण्य- काण्डमकाण्डशीतमिन्दीवराणि च विमुद्रितविभ्रमाणि । मन्त्री मकरकेतनः ॥ ४ ॥ अतन्द्रचन्द्राभरणा समुद्दी- येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिका क्वचिपितमन्मथा । तारकातरला शयमा सानन्दं न करोति दशीतरुचिः प्रसूते ॥ २२ ॥ निर्मुक्तशैशवदशाशिशिरा कम् ॥ ५ ॥ निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् । नवीनसंप्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्तक्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥ ६॥ प्रेवडणप्रेक्ष- | बका निकाममेणीदृशस्तनुलता तनुते मुदं नः ॥ २३ ॥ णालापान्कुर्वत्यः सस्मितत्रपम् । न वीणायाः प्रवीणायाः नीलोत्पलोल्लसितखञ्जनमञ्जनेत्रा संपूर्णशारदसुधाकरकान्तखञ्जनं स्मररञ्जनम् ॥ ७॥ दग्धो विधिविधत्ते न सर्व- वक्रा । बाला जगत्रितयमोहनदिव्यमूर्तिमन्ये विभाति गुणसुन्दरं जनं कमपि । इत्यपवादभयादिव मुग्धाक्षी जगति स्मरवीरकीर्तिः ॥ २४ ॥ एता स्खलबलयसंहृतिनिर्मिता विधिना ॥ ८॥ मीनवती नयनाभ्यां चरणाभ्यामपि मेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः । कुर्वन्ति कस्य न मनो सुफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरी | विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ २५ ॥ सरसी ॥९॥ अलिकुलमञ्जलकेशी परिमलबहुला रसा- एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता वहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी तनुजाऽनुजा वा। यः पश्यति क्षणमिमां कथमन्यथासौ प्रियतमा मे ॥१०॥ अमृतं तदधरबिम्बे वचनेष्वमृतं कामस्तमस्तकरुणस्तरुणं हिनस्ति ॥ २६ ॥ अपाङ्गतरले विलोकनेऽप्यमृतम् । अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टि- दृशौ तरलवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव रपरैव ॥ ११ ॥ स्तनकलशस्खलदम्बरसंवरणव्यग्रपाणि- कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया कमलायाः । निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरो- तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥ २७ ॥ जाक्ष्याः ॥ १२ ॥ कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधर- दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु कम्पितहारा । नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि साध्विति मुखैः समं व्याहृतम् । शिरांसि चलितानि रामा ॥ १३ ॥ मन्दमन्दगमना करिणी किं वा विशाल- विस्मयवशा वं वेधसो विधाय ललनां जगत्रयललामभूतानयना हरिणी किम् । पूर्णचन्द्रवदना रजनी किं पश्य .मिमाम् ॥ २८ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगच्छति सखे तरुणी किम् ॥ १४ ॥ उत्तुङ्गस्तनभरतान्त- णतैः क्वचिनीतित्रस्तैः क्वचिदपि च लीलाविलसितैः । तान्तमध्यं विश्लिष्यद्धनकचवान्तवान्तसूनम् । वक्राब्जभ्रम १ ब्रह्मा. २ स्त्रीरूपम्. ३ शृङ्खला. ४ नेत्रप्रान्तचञ्चले, १ निर्निमेषैः. | ५ विलासभरेण मन्थरा मन्दा गतिः. ६ कृतस्थिति
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy