SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५४ . सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् नवोढानामेभिर्वदनकमलैत्रचलितैः स्फुरल्लीलालीनाः प्रकर- अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः परिपूर्णा इव दृशः ॥ २९ ॥ अमुष्या लावण्यं मृदुलमृदु- स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः लानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं रूपं पुराणो मुनिः ॥ ४२ ॥ वकं चन्द्रविकासि पङ्कजकलितसुकृतैरेव रचिता ॥ ३० ॥ समीचीना चीनांशुक- | परीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः परिवृताङ्गी प्रविलसत्कुचापीना हीना जघनघनभागेऽब्ज- कचानां चयः । वक्षोजाविभकुम्भविम्रमहरौ गुर्वी वदना । न दीना दीनान्तःकलितमदना सेयमधुना नवीना नितम्बस्थली वाचां हारि च मार्दवं युवतिषु स्वाभामीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३१ ॥ स्फुरन्नाना- विकं मण्डनम् ॥ ४३ ॥ अस्याश्चेद्गतिसौकुमार्यमधुना रत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वांचंयमत्वहंसगमना । स्मराधीनासीना कविहृदि जिताशेषललना व्रतम् । अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३२॥ कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥४४॥ उदासीनालीनामपि वचसि लीना तनुलसत्रपाधीना दीनाल- निर्मित्सुः सुदतीमजो विरचिते वक्रे शशिभ्रान्तितः पनपदवीनायकधृता । कवीनामासीना हृदि कुमुदिनीनाथ- कोशीभूतनिजाम्बुजासनमधिष्ठातुं न शक्तो विधिः । मध्यं वदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥३३॥ विस्मृतवान्कचौ च कठिनौ पीनौ नितम्बो कचान्वक्रान्निनिलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना मितवान्मतिः स्फुरति हि स्वस्थे नृणां चेतसि ॥ ४५ ॥ हीनाकृतिरपि मतीनामविषया । कवीनामज्ञत्वं ज्ञपयति सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्मः कान्तेः विपीना तनुतया नवीना मीनाक्षी व्यथयति मुनीनामपि कार्मणकर्म नमरहसामुल्लासनावासभूः । विद्या वक्रगिरां मनः ॥ ३४ ॥ कुचाभ्यां भास्वन्ती विजितलकुचाभ्यां विधेरनवधिप्रावीण्यसाक्षाक्रिया बाणाः पञ्चशिलीमुखस्य युवमनो हरन्ती बिब्बोकैः सरसि विहरन्ती मधुरगीः। ललनाचूडामणिः सा प्रिया ॥ ४६॥ दृष्टिः सालसतां बिभर्ति तरुण्या लावण्यं किमपि विदधानार्भकविधौ नवीना मीनाक्षी न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखी संभोव्यथयति मुनीनामपि मनः ॥ ३५ ॥ अमलमृणाल- | गवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा काण्डकमनीयकपोलरुचेस्तरलसलीलनीलनलिनप्रतिफुल्लदृशः। बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ ४७ ॥ विकसदशोकशोणकरकान्तिभृतः सुतनोर्मदलुलितानि हन्त आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनललितानि हरन्ति मनः ॥ ३६ ॥ किमिन्दुः किं पद्मं किमु योरयं कलयते संभोगयोग्यां दशाम् । वैदग्ध्येन सहासिकां मुकुरबिम्बं किमु मुख किमब्जे किं मीनौ किमु मदनबाणौ वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं न सहते किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु मुख्यामभिख्यां मुखम् ॥ ४८ ॥ कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ॥ ३७॥ तनुस्पर्शादस्या दरमुकुलिते हन्त नयने युदञ्चद्रोमाञ्चं व्रजति वयःसंधिवर्णनम् जडतामङ्गमखिलम् । कपोलौ धर्मानॊ ध्रुवमुपरताशेषविषयं यथा यथा विशत्यस्या हृदये हृदयेश्वरः । तथा तथा मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम् ॥ ३८॥ बहिर्यातौ मन्ये संकोचतः कुचौ ॥ १॥ अन्तरङ्गमनङ्गस्य मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरलसवलितैरङ्गन्यासैम- शृङ्गारकुलदैवतम् । अङ्गीकरोति तन्वङ्गी सा विलासमयं होत्सवबन्धुभिः। असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितेस्त्रि- वयः ॥ २ ॥ अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा भुवनजये सा पञ्चषोः करोति सहायताम् ॥ ३९ ॥ नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३ ॥ अनायासकृशं कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रवः प्रतिदिनपयः पञ्चबाणः कृपाणः (?) । तत्रोत्पन्ना यदि किल ॥४॥ दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभौवनीयं च । भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रवो जयति ॥ ५॥ सुभ्रवः सौकुमार्यम् ॥ ४० ॥ लावण्यामृतदीर्घिका कुलगृहं. १ उत्पत्तिविधाने. २ जीर्णः. ३ तुच्छं कुर्वन्. ४ जयशीलः. सौन्दर्यसौभाग्ययोस्त्रैलोक्याकररत्नकन्द लिरियं जीव्यात्सहस्रं ५ मनोहरम्. ६ मिथो भाषणम्. ७ मौनव्रतम्. ८ पाषाणरूपा. समाः । रूपालोकनकोतकेन बहना शिल्पश्रमेणादरान्मन्ये ९ लक्ष्मी १० काषायवस्त्रम्. ११ निर्मातुमिच्छु:. १२ ब्रह्मा. | १३ मुकुलीभूतस्वकीयकमलासनम्. १४ चातुर्यम्. १५ परिपाटी. यां विधिना विहाय विहितं सृष्टेर्ध्वजारोपणम् ॥ ४१॥ | १६ ध्येयम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy