________________
वयःसंधिवर्णनम्
२५५
स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ६ ॥ यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दान्ते ॥ ७ ॥ अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ ८ ॥ मृदुलवलि - ललितमध्यं पृथुलकुचं चारु विषुलभूजघनम् । पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ ९ ॥ संभिन्नयोरमुष्या वयसोः पयसोरिवाङ्गेषु । अनयो रसद्विभेदं मानसजन्मा परं वेद ॥ १० ॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ ११ ॥ उदयति तरुणिमतरणौ शैशव - शशिनि प्रशान्तिमायाते । कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति ॥ १२ ॥ अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः । अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥ १३ ॥ अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि । इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥ १४ ॥ परिहरति यथा यथा वयोऽस्याः स्फुरदुरुकन्दलशालिबालभावम् । द्रढयति धनुषस्तथा तथा ज्यां स्पृशति शरानपि सज्जयन्मनोभूः ॥ १५ ॥ निशितशरधियाऽर्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले । दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥ १६ ॥ यथा यथाऽस्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदयं निसर्गतोऽन्तर्मंलिना ह्यसाधवः ॥ १७ ॥ समं विलासोऽङ्कुरितः स्तनाभ्यां त्रपा विलासेन सहावतीर्णी । अवर्ततान्यस्त्रपयैव साकं कान्तः प्रकारो वचसां कृशाङ्गयाः ॥ १८ उन्मीलितं तूलिकयेव चित्रं सूर्योशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ १९ ॥ असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साधु वयः प्रपेदे ॥ २० ॥ आवृणोति यदि सा मृगीदृशी स्वांश्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्त्रि
न्यश्ञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि सुदृशः । दधति | याम् ॥ २१ ॥ अत्युन्नतस्तनमुरो नयने सुदीर्घे व भ्रुवावतितरां वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतलोचनायाः ॥ २२ ॥ भ्रूपल्लवो धनुरपाङ्गतरङ्गितानि बाणा गुणाः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजंगमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २३ ॥ शोः सीमावादः श्रवणयुगलेन प्रतिकलं स्तनाभ्यां संरुद्धे हृदि मनसिजस्तिष्ठति बलात् । नितम्बः साक्रन्दं क्षिपति रशनादाम परतः प्रवेशस्तन्वङ्गया वपुषि तरुणिनो विजयते ॥ २४ ॥ अनाघ्रातं पुष्पं किसलयमैलूनं कररुहैरेंनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ २५ ॥ भ्रुवौ काचिल्लीला परिणतिरपूर्वा नयनयोः स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये । इदानीं बालायाः किममृतमयः किं विषमयः किमानन्दः साक्षानितमधुरः पञ्चमरवः ॥ २६ ॥ अनाकृतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चाली मिथुनमधुना संगमयितुम् । उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैदन्तुरयति ॥ २७ ॥ प्रगल्भानामन्तः प्रविशति शृणोति प्रियकथां स्वयं तत्तच्चेष्टाशतमभिनयैर्वञ्चयति च । स्पृहामन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति हि तथा चित्तमधिकम् ॥ २८ ॥ स्मितं किंचिद्वक्रे सरलतरलो दृष्टिविभवः परिस्पन्दो वाचामभिनव विलासोक्तिसरसः । गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः ॥ २९ ॥ इमे तारुण्यश्री नवपरिमलाः प्रौढसुरतप्रतापप्रारम्भाः स्मरविजयदानप्रतिभुत्रः । चिरं चेतचौरा अभिनवविकारैकरुचयो विलासव्यापाराः किमपि विजयन्ते मृगदृशः ॥ ३० ॥ अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके । न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत्पश्वेषोर्जयति वपुरिन्दीवरदृशः ॥ ३१ ॥ तदात्वप्रोन्मीलन्प्रदिमरमणीयाः कठिनतां विचित्य प्रत्यङ्गादिव तरुणभावेन घटितौ । स्तनौ संविभ्राणा क्षणविनयवैयात्यमसृणस्मरोन्मेषाः केषामुपरि न रसानां युवतयः ॥ ३२ ॥ न शीलं दृग्भङ्गी कलयति कुरङ्गीनयनयोः कुचश्रीः कर्कन्धूफलमपि न बन्धूकृतवती । सुधायाः सध्रीची न च वचनवीची परिचिता तथापि श्रीरस्या युवजननमस्या विजयते ॥ ३३ ॥ उदश्वद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरदृग्भ्यां मन्दीकृतविलसदिन्दीवरयुगम् ।
|
॥
१ अच्छिन्नमू. २ वेधरहितम् ३ मदनस्य.
१ गच्छति सति. २ उदयं प्राप. ३ स्पृहणीयम्. ४ मृद्वी या लवलिर्वृक्षविशेषस्तेन ललितो मध्यभागो यस्य तत् पक्षे, मृदुला या वलयो वलित्रितयं तेन ललितो मध्यो यस्मिन् ५ पृथवः स्थूला लकुचा यस्मिन्; पक्षे,-पृथुलौ कुचौ यस्मिन् ६ सुन्दरम् ७ विपुला ये भूजा वृक्षास्तैर्धनं निविडम्; पक्षे, - विपुला भूर्येषां ते विपुलभुव एतादृशा जघना यस्मिंस्तत्· बहुप्रदेशव्यापकजधनमित्यर्थः ८ पुंनागैः केसरवृक्षैः स्पृहणीयम्; पक्षे, - पुरुष श्रेष्ठैः स्पृहणीयम्. ९ कुटिले अर्थाद्यौवनरूपे. १० स्ववस्त्रेण.