________________
२५२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
च ॥ ४१ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य- | निहत्य निर्दयतरं नमीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च माहुरबला इति कामिनीस्ताः । याभिर्विलोलतरतारकदृष्टि- जटिलाः कापालिकाश्चापरे ॥ ५४॥ द्रष्टव्येषु किमुत्तमं पातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ ४२ ॥ मृगदृशः प्रेमप्रसन्नं मुखं प्रातव्येष्वपि किं तदास्यपवनः नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य- | श्राव्येषु किं तद्वचः । किं स्वायेषु तदोष्ठपल्लवरसः स्पृश्येषु थवा स्मरस्य । दष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार- किं तद्वपुर्येयं किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः शुष्करुदितानि जयन्ति नार्याः ॥ ४३ ॥ अलमतिचपल- | ॥५५॥ यत्रता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं यत्तत्वात्स्वममायोपमत्वात्परिणतिविरसत्वात्संगमेनाङ्गनायाः । त्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्री कृतइति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षी | चापमश्चितशरप्रेङ्गुत्करः क्रोधनो धावत्यग्रत एव शासनधरः विस्मरत्यन्तरात्मा ॥४४॥ द्रुतं यस्यालोकाद्विरहिजन- सत्यं सदासां स्मरः ॥ ५६ ॥ विश्वामित्रपराशरप्रभृतयो शोकापनयनं यदङ्के. सानन्दं नयनमरविन्दं विहरति । न वाताम्बुपाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं
। श्रीः कचनिचयराहोरपि परः समे खेदं रामा- | गताः । शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्ते. वदनहिमधामा शमयत ॥४५॥ श्रुतं दृष्टं स्पष्टं स्मृत- षामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरे ॥ ५७ ॥ मपि नृणां हादजननं न रत्नं त्रीभ्योऽन्यत्क्वचिदपि कृतं. आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि लोकपतिना । तदर्थे धर्मार्थों विभववरसौख्यानि च ततो | कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुलेपनं परिगृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ४६ ॥ मलैरालेपनप्रक्रिया वेषः कोऽपि सरोजसुन्दरदृशः सूते सुखं ललाटे कस्तूरीतिलकमबलाः कज्जलरुचिं दृशोः कर्णद्वन्द्वे चक्षुषोः ॥ ५८ ॥ सद्रत्नस्फारहारा भयवरदकरा स्रस्तधविमलमणिताटङ्कयुगलम् । गले मुक्तामालां शुचि वसनमङ्गे | म्मिल्लभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटिच सततं वशीकर्तुं विश्वं दधति खलु बाह्योपकरणम् | प्रचारा । संसारानल्पकारा सदनमयहरा चिद्धनैकावतारा ॥ ४७ ॥ भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विद- | तारा शृङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा ग्धालापानां वयमपि कवीनामनुचराः । तथाप्येतद्मो न ॥५९॥ संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो | तत्त्वज्ञानामृताम्भःपुलकितमनसां यातु कालः कदाचित् । नो रम्यमपरम् ॥ ४८ ॥ विमुञ्चति बुधो जनः सुकृतचिन्तनं चेन्मुग्धाङ्गनानां स्तनजघनभराभोंगसंभोगिनीनां स्थूलोदूरतो जहाति च मुनिस्तपस्त्यजति धीरतां शंकरः ।। पस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम् ॥ ६० ॥ विधिर्भवति चञ्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो | संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तयदि पतन्ति वामभ्रवः ॥ ४९॥ अमृतममृतं कः संदेहो धैर्य कथममलधियो मानसं संविदध्युः । यद्येताः प्रोद्यदिमधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । न्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेखत्काञ्चीकलापाः सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो वदतु यदिहान्य- स्तनभरविनमन्मध्यभागास्तरुण्यः ॥ ६१॥. त्वादु स्यात्प्रियारदनच्छदात् ॥ ५० ॥ वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डि
युववर्णनम् तानाम् । जघनमरुणरत्नप्रन्थिकाञ्चीकलापं कुवलयनयनानां
अधारि पद्धेषु तदक्षिणा घृणा व तच्छयच्छायलवोऽपि को विहातुं समर्थः ॥५१॥ किमिह बहुभिरुक्तैयुक्ति- पल्लवे । तदास्यदास्येऽपि गतोऽधिकारितां न शारदः शून्यैः प्रलाद्वैयमिह पुरुषाणां सर्वदा सेवनीयम् । अभि- पार्विकशर्वरीश्वरः ॥ १॥ किमस्य रोम्णां कपटेन कोटिभिनवमदलीलालालसं सुन्दरीणां स्तनभरपरिखिन्नं यौवनं वा विधिर्न लेखाभिरजीगणद्गुणान् । न रोमकूपौघमिषाजगवनं वा ॥ ५२ ॥ यासां सत्यपि सद्गुणानुसरणे दोषानुरागो त्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥ २ ॥ अमुष्य भृशं याः प्राणान्परमर्पयन्ति न पुनः संपूर्णदृष्टिं प्रिये । दोर्ध्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उर:श्रिया अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्तत्त- तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ ३ ॥ स्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ५३॥ स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशक्तर्जितपद्मसंपदः । स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसंपत्करी ये मूढाः प्रवि- अतद्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे हाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव ॥ ४ ॥ सरोरुहं तस्य दृशैव तर्जितं जिताः स्मितेनैव १ मुखचन्द्र
विधोरपि श्रियः । कुतः परं भव्यमहो महीयसी तदाननस्यो