SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रशंसा VYAvvvv अग्निः सर्वाङ्ग कान्तित्वं तस्मान्निष्कसमाः स्त्रियः ॥३॥ स्त्रियः मतिपथं नीता। तदपि न हा विधुवदना मानससदनाद्वपवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो हिर्याति ॥२४॥ यस्य न सविधे दयिता दवदहनस्तुहिनयासां दुष्कृतान्यपकर्षति ॥ ४ ॥ अमृतस्येव कुण्डानि दीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधिरत्नानामिव राशयः । रतेरिव निधानानि निर्मिताः केन तिस्तस्य ॥ २५॥ यत्र पतत्यबलानां दृष्टिनिशिताः पतन्ति योषितः ॥ ५॥ प्राणानां च प्रियायाश्च मूढाः सादृश्य- | तत्र शराः। तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये कारिणः । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ ६ ॥ ॥ २६ ॥ स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे युवतीः। यस्मात्तपसोऽपि फलं स्वर्गः खर्गेऽपि योषितोऽप्ससारं सारङ्गालोचना ॥ ७ ॥ हरिणप्रेक्षणा यत्र गृहिणी न रसः ॥ २७ ॥ अकृशं कुचयोः कृशं वलेग्ने विततं विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥८॥ चक्षुषि विस्तृतं नितम्बे । अरुणाधरमाविरस्तु चित्ते करुणायासामञ्चलवातेन दीपो निर्वाणतां गतः । तासामालिङ्गने शालिकैपालिभागधेयम् ॥२८॥ अधरे नववीटिकापुंसां नरके पतनं कुतः ॥ ९॥ नामृतं न विषं किंचि- । नुरागो नयने कजलमुज्वलं दुकूलम् । इदमाभरणं नितदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियेत | म्बिनीनामितरद्भषणमङ्गदूषणाय ॥ २९॥ रत्नानि विभूष च वियोगतः ॥ १० ॥ यासां नाम्नापि कामः स्यात्संगमं | यन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । चेतो वनिता दर्शनं विना । तासां दृक्संगमं प्राप्य यन्न द्रवति कौतुकम् | | हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गात् ॥ ३० ॥ ताव॥ ११ ॥ यावदृष्टिमंगाक्षीणां नो नरीनर्ति भङ्गुरा । देव विदुषां विवेकिनी बुद्धिरस्ति भवबन्धभेदिनी । यावदितावज्ज्ञानवतां चित्ते विवेकः कुरुते पदम् ॥ १२ ॥ समा- | न्दुवदना न कामिनी वीक्षिता रहसि हंसगामिनी ॥ ३१॥ श्लिष्टाः समाश्लेषैश्चम्बिताश्चम्बनैरपि । दष्टाश्च दशनैः कान्तं तरुणिमनि कतावलोकना ललितविलासविलन दासीकर्वन्ति योषितः ॥ १३ ॥ ज्योत्स्नेव नयनानन्दः स्मरशरविसराचितान्तरा मृगनयना हरते मुने सेरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी | तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः । ॥ १४ ॥ कार्पासकृतकूर्पासशतैरपि न शाम्यति । शीतं यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः ॥३३॥ शातोदरीपीनवक्षोजालिङ्गनं विना ॥ १५॥ संपन्न रमणी | मेये धरित्र्याः पुरजव सारं पुरे गृहं सद्मनि चैकदेशः । शीलसंपन्नरमणीं विना। इत्यूढवान्नरमणी रमणीं रुक्मिणी | तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य हरिः ॥ १६ ॥ पादसंवाहने वैज्री केशसंमार्जने फंणी । सारः॥३४॥ आसं संहासं नयनं सलास्यं सिन्दूरबिन्दूदयअहो भाग्यं पुरंध्रीणां दधिसंमन्थने रेविः ॥ १७ ॥ प्रभ- शोभि भालम् । नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि वति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । भूषणैः किम् ॥ ३५ ॥ मात्सर्यमुत्सार्य विचार्य कार्यमार्याः निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥१८॥ सन्तु समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणामुत विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि स्मरस्मेरविलासिनीनाम् ॥ ३६ ॥ स्मितेन भावेन च लज्जया कामिनीनामलमिह मनसो विकाराय ॥ १९ ॥ हादनता- | मिया पराङ्मुखैरर्धकटाक्षवीक्षणैः । वचोभिरीयाकलहेन पनशक्ती सहजे स्तः सुभ्रुवां कटाक्षेषु । तत्राद्या प्रबला लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ३७ ॥ अविस्थान्नेदीयस्त्वे परा दवीयस्त्वे ॥२०॥ अवलोकनमपि श्वसन्धूर्तधुरंधरोऽपि नरः पुरंध्रीपुरतोऽन्ध एव । अशेषसुखयति कुवलयदलचारुचपलनयनायाः । किं पुनरमृत- शिक्षाकुशलोऽपि काकः प्रतार्यते किं न पिकाङ्गनाभिः समानं सरभसमालिङ्गनं तस्याः ॥ २१ ॥ ब्रीडावेलारुद्धं ॥ ३८ ॥ उडुराजमुखी मृगराजकटिर्गजराजविराजितमन्दसागरसलिलमिव योषितां हृदयम् । रागेन्दुरुदयमानो भूयो | गतिः । यदि सा वनिता हृदये निहिता व जपः क्व तपः भूयस्तरङ्गयति ॥ २२ ॥ आदानपानलेपैः काश्चिद्गरलोप- | क समाधिरतिः ॥ ३९॥ तदाखण्डलाशा महीमण्डलाशां तापहारिण्यः । पुरतः स्थितैव सिद्धौषधिवल्ली कापि तथा भोगिभोगानुरागं त्यजामः । मनःक्षोभदक्षान्कृपातः जीवयति ॥ २३ ॥ उपनिषदः परिपीता गीतापि च हन्त | कटाक्षान्कुरंगेक्षणाश्चेत्क्षणं पातयन्ति ॥ ४० ॥ भ्रूचातुर्या१ सुवर्णसदृशाः. २ मद्यमिव. ३ पादस्थमलनिर्हरणार्थ कृतो कुश्चिताक्षाः कटाक्षाः स्निग्धा वाचो लजिताश्चैव हासाः । भजितेष्टकाखण्डो वज्रीति लोके कथ्यते; पक्षे,-इन्द्रः ४ दन्त लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं पत्रिका पक्षे,-शेषः. ५ मन्था; पक्षे,-सूर्यः. ६ ब्रह्मप्रतिपादकाः १ स्थूलम्. २ मध्ये. ३ हरस्य. ४ स्वच्छम्. ५ मुखम्.६ हासश्रुतिशिरोभागाः. ७ अभ्यस्ताः. युक्तम्. ७ भयेन. ८ प्रणयकोपेन. ९ वञ्चयते. १० कोकिलामि..
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy