SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ षष्ठं नेवरसप्रकरणम् शृङ्गाररसनिर्देशः मनसिजप्रशंसा 1 . अनङ्गेनाबला सङ्गाज्जिता येन जगत्रयी । स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥ १ ॥ एकं वस्तु द्विधा कर्तुं बहुवः सन्ति धन्विनः । धन्वी ंस मार एवैको द्वयोरैक्यं करोति यः ॥ २ ॥ न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥ ४ ॥ कर्पूर इव दुग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकरतवे ॥ ५ ॥ बाणेष्वारोप्य गुणान्विधाय चापं वियोगिनीयने । स्वयमतनुर्जगदेतज्जयति सुमास्त्रो विचित्रधानुष्कः ॥ ६ ॥ संपदमतरललभ्यामनन्यसामान्य बहलदर्पनिधेः । पुष्णातु चित्तयोनेरघटितघटनापटीयसी विभुता ॥ ७ ॥ याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ ८ ॥ जयति मनसिजः सुखैकहेतुर्मिथुनकुलस्य वियोगिनां कठोरः । वपुषि यदिषुपातवारणार्थं वहति वधूं शशिखण्डमण्डनोऽपि ॥ ९ ॥ चेतोभुवश्चापवति प्रसङ्गे का वा कथा मानुषलोकभाजाम् । हर्तुः पुरामप्यलिकेक्षणस्य तथाविधं पौरुषमर्धमासीत् ॥ १० ॥ शिव शिव हि शिवेन पुष्पधन्वा प्रलयनटेन किमित्यैकारि भस्म । स हि पुनरुदितश्छलाय लोके स तु मणिमन्त्रमहौषधैरै साध्यः ॥ ११ ॥ शंभुखयंभुहरयो हँरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसुमायुधाय ॥ १२ ॥ वक्षःस्थलीवदन वामशरीरभागैः पुष्यन्ति यस्य विभुतां पुरुषास्त्रयोऽपि । सोऽयं जगत्रितयजित्वरचापधारी मारः परान्प्रहरतीति न विस्मयाय ॥ १३ ॥ ' स्तोकास्त्रसाधनवता भवता 'मैनोज स्वैरं जगज्जितमनङ्गतयापि सर्वम् । स्याच्चेद्भवान्बहुशरः प्रतिलब्धगात्रः कुर्या - ततो यदपि कर्म कियन्न जाने ॥ १४ ॥ हारो जलाई वसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनां शुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १५ ॥ कुलगुरुरबलानां केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य । अपि कुसुमपृषत्कैर्देवहृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति | देवस्य जेता जयति सुरतलीलानाटिका सूत्रधारः ॥ १६ ॥ त्रिदशपतिरहल्यां तापसीं यत्सिषेवे ॥ १७ ॥ न गम्यो कः पण्डितोऽपि । किमु कुवलयनेत्राः सन्ति नो नाकनार्यमन्त्राणां न च भवति भैर्षेज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः । भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ १८ ॥ कान्तेत्युत्पललोचनेति विपुलश्रोणी भरेत्युल्लसत्पीनोत्तुङ्गपयो-. ऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो धरेति सुमुखाम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदतेकामस्य दुश्चेष्टितम् ॥ १९ ॥ चन्द्रे शीतलयत्यली कनयनं शंभोः सुधाशीकरैर्विष्वग्व्याकुलयत्सु संयमघनान्कान्तादृगन्तेषु च । लीलायै परमैक्षवं धनुरिषून्बिभ्रत्प्रसूनात्मनः स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः ॥ २० ॥ इक्षुर्धन्व शराः प्रसूनविततिभृङ्गावली सिञ्जिनी यस्याज्ञावशवर्तिनः प्रमनसो निर्विष्टराष्ट्रादयः । यद्वाणाभिहंता विरञ्चिमुर जिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमखा इव त्रिभुवनं पायादजेयः स्मरः ॥ २१ ॥ प्रासादीयति वैणवादिगहनं दीपीयति द्वाक्तमः पर्यङ्कीयति भूतलं दृषदपि श्लक्ष्णोपधानीयति । कस्तूरीयति कर्दमः किमपरं यूनो रसाविष्टयोर्येनालोकितयोः स वन्द्यमहिमा देवो नमस्यः स्मरः ॥ २२ ॥ । स्त्रीप्रशंसा दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १ ॥ न हयैर्न च मातङ्गैर्न रथैर्न च पत्तिभिः । स्त्रीणामपाङ्गदृष्टयैव जीयते जगतां त्रयम् २ ॥ सोमः शौचं ददौ तासां गन्धर्वाश्व शुभां गिरम् । १ पुष्पबाणः. २ हृदयमेव तृणगृहम्. २ इन्द्रः. ४ औषधोपायसाध्यः. १ 'शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्स रौद्रशान्ताश्च नवधा कीर्तिता रसाः।।' २ प्रलयकालिको नर्तकः. शिव इति यावत्. ३ कृतः. ४ उत्पन्नः. ५ छलं कर्तुम्. ६ अचिकित्स्यः ७ स्त्रीणाम् ८ गृह ॥ कर्मकरा दासाः ९ मदनाय. १० अल्पानि ११ मदन. १२ स्वेच्छया । ५ नाशम् ६ रोगविशेषः ७ कामम् ८ जीवन्तं कुर्वन्ति ९ शिवस्य.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy