________________
संकीर्णान्योक्तयः
२४९
-
॥९० ॥ यः कुन्तपाणिरिह भूप इति प्रसिद्धो भूखण्ड- स्मरैर्दृग्वलनैरमुष्य न मनाक्चेतः परावर्तते । हस्ते त्वं मात्रविभवः परसेवकश्च । तस्यात्मजः सततमिच्छति राजशब्दं मुनिदारकस्य पतिता कल्याणि तन्नीयतां वेदीमार्जनबर्हिरर्पणव्रीडे जगज्जननि हन्त निराश्रयासि ॥ ९१ ॥ इन्द्रो वषट्कर्तव्यपाकैर्वयः ॥ ९८ ॥ सन्त्यन्येऽपि बृहस्पतियमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्य- प्रभृतयः संभाविताः पञ्चषास्तान्प्रत्येष विशेषविक्रमरुची सकृद्यदुक्तिः । भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य राहुन वैरायते । द्वावेव असते दिनेश्वरनिशाप्राणेश्वरौ फलमिन्धनमुद्वहामि ॥ ९२ ॥ आः सर्वतः स्फुरतु कैरवमा- भासुरौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषीकृतः पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । यातो यदेष ॥ ९९ ॥ वीणाप्येकगुणेन राजरमणीनीरन्ध्रपीनस्तनद्वन्द्वे चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ॥ ९३ ॥ खेलति शुष्कदारुनिचया निःसारतुम्बीफला । चञ्चत्पाखरनखरविमुक्ता रक्तरक्ताश्च मुक्ताः परिणतबदराणां विकशर्वरीपरिवृढप्रौढप्रथाभासुरं मुक्ताजातमपीह निर्गुणविभ्रमेणोपगृह्य । सपदि सरसि धौताः प्रत्यभिज्ञाय मुक्ता तया योग्यं न संभाव्यते ॥ १०॥ तृष्णालोलविलोचने इति किरति किराती हन्त कान्तार एव ॥ ९४ ॥ अब्धे- कलयति प्राची चकोरीगणे मौनं मुञ्चति किं च कैरवकुले रम्भः स्थगितभुवनाभोगपातालकुक्षेः पोतोपाया इह हि | कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थातुबहवो लङ्घनेऽपि क्षमन्ते । आहो रिक्तः कथमपि भवेदेष कामेऽधुना धातः किं नु विधौ विधातुमुचितो धाराधरादैवात्तदानी को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः डम्बरः ॥ १०१॥ कस्मै हन्त फलाय सजनगुणग्रामार्जने ॥ ९५ ॥ इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये वराहो सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये वा राहुः प्रभवति चमत्कारविषयः। महीमेको मग्नां यद- भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास्तैरेवास्य कलेः
के कलेवरपुषो दैनंदिनं वर्धनम् ॥ १०२ ॥ मर्यादानिलयो यमवहद्दन्तमुसलैः शिरःशेषः शत्रु निगिलति परं संत्यजति | कल
| महोदधिरयं रत्नाकरो निश्चितः सर्वाशापरिपूरकोऽनुगमितः च ॥ ९६ ॥ श्रुत्वा कुम्भसमुद्गवेन मुनिना किंचित्तदा- | त्याहितं सिन्धावन्धकटम्बदर्दरकलं हर्षादिंदं ध्यायति । संपत्तिहेतोर्मया । शम्बूकोऽपि न लभ्यते किमपरं रत्नं महार्घ गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी- पर
'| परं दोषोऽयं न महोदधेः फलमिदं जन्मान्तरीयं मम ॥१०३॥ शिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ।
. एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं
वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः। आस्ते किं ॥ ९७॥ वक्रां नैष तनूविवर्तनगतिं गृह्णाति साचिस्मित
प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश्चन्द्रः किं प्रतिकैरवं १ कूपनिवासिभेकसमूहः
प्रतिलतागुल्मं किमम्भोधरः ॥ १०४॥
इति श्रीसुभाषितरत्नभाण्डागारे पञ्चममन्योक्तिप्रकरणं समाप्तम् ।
hine
JAPATH
W
eddin
AAR
३२ सु.र.भी.