________________
२४८
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
जिह्वा
कुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्पवनलेशपारं गतः॥६६॥
कण्टकः रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ सुमुखोऽपि सुवृत्तोऽपि सन्मार्गपतितोऽपि सन् । सतां गूढनिजाङ्गपातिशलभाघातेन किं पौरुषम् । तत्कर्माचर येन | वै पादलग्नोऽपि व्यथयत्येव कण्टकः ॥ ७८ ॥ तावकयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं
कालकूटम् ज्योतिः परं स्थास्यति ॥ ६७ ॥
नन्वाश्रेयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टेतुला
| पैदोपदिष्टा । प्रागणवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा। वससि वाचि पुनः खलानाम् ॥ ७९ ॥ उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६८॥ प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते । नयसि द्वात्रिंशद्दशनद्वेषिमध्ये भ्रमसि नित्यशः । तदिदं शिक्षितं गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ ६९॥
केन जिढे संचारकौशलम् ॥ ८॥
नन्दनवनम् दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः। स्खलॊकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतं पौलोमीयज्जीवनदानस्त्वं तर्षामर्ष नृणां हरसि ॥ ७० ॥ श्लाध्यं
पुरुहूतयोः परिणतिः पुण्यावलीनामसि । सत्यं नन्दन किंत्विदं मीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः क्लेशः श्लाघ्यतरः सहृदयनित्यं विधिः प्रार्थ्यते त्वत्तः खाण्डवरङ्गताण्डवनटो सुपङ्कनिचयैः श्लाघ्योऽतिदाहानलः । यत्कान्ताकुचपार्श्व
दूरेऽस्तु वैश्वानरः ॥ ८१॥ बाहुलतिकाहिन्वोललीलासुखं लब्धं कुम्भवर त्वया नहि
वसन्तः । सुखं दुःखैर्विना लभ्यते ॥ ७१ ॥
धूमायिता दश दिशो दलितारविन्दा देहं दहन्ति दहना कलश: भ्रातः काश्चनलेपगोपितबहिस्ताम्राकृते सर्वतो मा भैषीः ।
इव गन्धवाहाः । त्वामन्तरेण मृदुताम्रदलाम्रम गुञ्जन्मधुव्रत कलशः स्थिरो भव चिरं देवालयस्योपरि । ताम्रत्वं गतमेव
| मधो किल कोकिलस्य ॥ ८२ ॥
मुसलः काश्चनमयी कीर्तिः स्थिरा तेऽधुना नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः ॥ ७२ ॥
जगति विदितमेतत्काष्ठमेवासि नूनं तदपि च किल सत्यं
कानने वर्धितोऽसि । नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्मुसल को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण । किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ८३ ॥ तप्तं विकृतं मथितं तथापि यत्नेहमुद्रिति ॥ ७३ ॥
संकीर्णाः ___ बडिशदण्डः
गतास्ते दिवसा यत्र ववज्ञा कल्पशाखिनाम् । यत्सद्गुणोऽपि सरलोऽपि तटस्थितोऽपि वंशोद्भवोऽपि औदुम्बरफलेभ्योऽपि स्पृहयामोऽद्य जीवितुम् ॥ ८४ ॥ विदधासि नृशंसकर्म । वात्मनो बडिशदण्ड तदेव तस्य नौकां वै भजते तावद्यावत्पारं न गच्छति । उत्तीर्णे तु जानामि संगतिफलं तव कण्टकस्य ॥ ७४ ॥
नदीपारे नौकायाः किं प्रयोजनम् ॥ ८५ ॥ एका शरः
भूरुभयोरैक्यमुभयोर्दलकाण्डयोः । शालिश्यामाकयोर्भेदः कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः। असद्वंश्यः शरः ।
| फलेन परिचीयते ॥ ८६ ॥ कौस्तुभमुरसि मुरारेः शिरसि स्तब्धो लक्षलाभाभिकाङ्क्षया ॥ ७५ ॥
शशी द्योतते पुरंजयिनः । ननु जन्मना नु जलधेलम्पाकः प्रागल्भ्यं प्रथयन् यशो विशदयन्धाटी मुखे योजयन्भूपानां
जग्मतुरियतीं गतिं पश्य ॥ ८७ ॥ साधो कुण्डलघटनाकलयन्कथा विरचयन्हस्ताङ्गुलीः स्फोटयन् । दानं
| परिश्रमादलमविद्धकर्णा पूः । वसति दिगम्बरनगरे रजकपल्लवयन्गुणं द्विगुणयन्नेत्राञ्चलं घूर्णयल्लम्पाकः सविधं समेत्य
श्चतुरोऽपि किं कुरुते ॥ ८८ ॥ शतपदी सति पादशते सुदृशां किं नाम नो भाषते ॥ ७६॥
| क्षमा यदि न गोष्पदमप्यतिवर्तितम । किमियता द्विपदस्य खल:
हनूमतो जलनिधेः क्रमणे विवदामहे ॥ ८९॥ हे मल्लि किमहं वदामि खल दिव्यमतं गुणपक्षपातममितो भवतः। हे मालति हे लवङ्गि न तादृशी क्वापि भवादृशीनाम् । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्म- | | क्षणं समाधाय मधुव्रतं या विस्मारयेदम्बुजिनीवियोगम् रसि ॥ ७७॥
१ आश्रयो निवासस्तत्र स्थितिः. २ उत्कृष्टम्. ३ स्थानम् . ४ अभ्य१ काञ्चनलेपेन गोपिता बाह्या ताम्राकृतिर्यस्य. २ लम्पटो धूर्तो वा. न्तरे. ५ सदाशिवस्य. ६ दन्ताः. ७ अवमानः. ८ कल्पवृक्षाणाम् ।
दग्धम