Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
तमोवर्णनम्
२९७
-
तेजोपहारिणः । स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥ २ ॥ आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्ड- ॥२१॥ चरमगिरिनिकुञ्जमुष्णभानौ भगवति गच्छति विप्रमण्डलं भाति सकज्जलकरण्डवत् ॥३॥ तनुलग्ना इव योगखिन्ना । मुकुलितनयनाम्बुजा धरित्री वपुषि बभार ककुभः क्ष्मावलयं चरणचारपात्रमिव । वियदपि चालिक- तमांसि शैवलानि ॥ २२ ॥ काश्मीरगौरवपुषामभिसारिकादन्नं मुष्टिग्राह्यं तमः कुरुते ॥ ४ ॥ अम्बरविपिनमिदानीं णामाबद्धरेखमभितोरुचिमञ्जरीभिः । एतत्तमालदलनीलतम तिमिरवराहोऽवगाहते जलधेः। रोमसु यदस्य लग्नास्तारक- तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ २३ ॥ उद्दाजलबिन्दवो भान्ति ॥ ५॥ घटितमिवाञ्जनपुजैः पूरितमिव मदिग्द्विरदचञ्चलकर्णपूरगण्डस्थलोञ्चलदलिस्तबकाकृतीनि । मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकै- मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां भुवनम् ॥ ६ ॥ औषसातपभयादपलीनं वासरच्छविविराम- तमांसि ॥ २४ ॥ सिन्धोः सुधांशुशकलं परिगृह्य संध्याक्षेपटीयः । संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप मंकरी निपतिताम्बरभूरुहागे । चञ्चपुटेन चपलेन तया समानि ॥ ७ ॥ एकतामिव गतस्य विवेकः कस्यचिन्न मह- विकीर्णास्तारामिषेण पतिता इव पक्षखण्डाः ॥२५॥ व्यसतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन निन इव विद्या क्षीयते पङ्कजश्रीर्गुणिन इव विदेशे दैन्यविशेषाः ॥ ८ ॥ रञ्जिता नु विविधास्तरुशैला नामितं नु मायान्ति भृङ्गाः । कुनृपतिरिव लोकं पीडयत्यन्धकारो धनगगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु मिव कृपणस्य व्यर्थतामेति चक्षुः ॥ २६ ॥ इदं नभसि ककुभस्तिमिरेण ॥९॥ रात्रिरागमलिनानि विकासं पङ्कजानि भीषणभ्रमदुलूककोलाहलैर्निशाचरविलासिनीनिवहदत्तनेत्रोरहयन्ति विहाय । स्पष्ट तारकमियाय नमःश्रीर्वस्तुमिच्छति त्सवम् । प्ररिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्वराहकुलमांसनिरापदि सर्वः ॥ १० ॥ नोर्ध्वमीक्षणगतिर्न चाप्यधो ना- लप्रबलबन्धमन्धं तमः ॥ २७ ॥ पुरः पूर्वमेव स्थगयति भितो न पुरतो न पृष्ठतः । लोक एष तिमिरौघवेष्टितो ततोऽन्यामपि दिशं क्रमाक्रामन्न द्रिदुमपुरविभागांस्तिरयति । गर्भवास इव वर्तते निशि ॥ ११॥ शुद्धमाविलमवस्थितं | उपेतः पीनत्वं तदनु भुवनस्येक्षणपथं तमःसंघातोऽयं हरति चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समी- हरकण्ठद्यतिहरः ॥ २८ ॥ अमष्मिन द्यानद्रमकहरनीकृतं धिमहत्त्वमसतां हतान्तरम् ॥ १२॥ पिदधति 'ति
रन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने । मिरे समस्तलोकं प्रलयमहाब्धिनिभे भृतोच्चनीचे । व्यरु
यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे चदुडुगणो वलक्षरोचिर्बहुविधफेनसमूहतुल्यरूपः ॥ १३ ॥ नहि नहि विशेषो नयनयोः ॥ २९॥ काकोलः कल. पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । कण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कैंबरी अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे | कृपाणलतिका कस्तूरिका कजलम् । कालिन्दी कष॥ १४ ॥ व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्क- पट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति रुचि । दिवसावसानपटनस्तमसो बहिरेत्य चाधिकमभक्त सखि तदन्दे विनिद्रं तमः ॥ ३०॥ किं भमौ परितः स्फगुहाः ॥ १५ ॥ किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्व- | रन्ति करिणः कस्तूरिकाया रसैः सिक्ताः किं निखिला मवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न | दिशः किमखिलं लिप्तं मषीभिर्नभः । किं व्याप्तं भुवनं निरधारि तमः ॥ १६ ॥ स्थगिताम्बरक्षितितले परितस्ति
| समस्तमपि च श्रीकण्ठकण्ठत्विषा कालिन्दीजलकान्तिभाजि मिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वमतः प्रिय-निबिडे जातेऽन्धकारऽधना ॥ ३१ ॥ सद्यः सान्द्रमपीवेश्मवर्त्म सुदृशो ददृशुः ॥ १७ ॥ अवधार्य कार्यगुरुताम- विलुप्तककुभः स्निग्धेन्द्रनीलद्रवव्यामीलन्नमसो निरन्तरमिलभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनोः स्तनौ च दयि- नीलीरसश्चयोतिनः । एते कोकिलकायकालिमहतो लुम्पन्ति तोपगमे तनुरोमराजिपथवेपथवे ॥१८॥ ददृशेऽपि भास्कर- वृत्तिं दृशोरुन्निद्राञ्जनपुञ्जमेचकरुचो भीमास्तमःप्रक्रमाः ॥३२॥ रुचाह्नि न यः स तमी तमोभिरभिगम्य तताम् । द्युति- |
चिन्वच्चौरचिकीर्षितानि घटयद्वेतालगोष्ठीसुखं तन्वानं मग्रहीहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १९॥
शवसाधनोत्सवरसं निर्व्याजवीरात्मनाम् । कुर्वत्कामकृशाअनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः।
नुतप्तमनसां गुप्ताङ्गन्नासंगम दृप्यत्कोकिलकालकण्ठमलिनं समयेन तेन चिरसुप्तमनोभवबोधनं समवबोधिषत ॥ २०॥ विवस्वतानायिषतेव मिश्राः खगोसहस्रेण समं जनानाम् ।
१ गच्छताम्. २ विषभेद:. ३ मेषपतिः. ४ केशपाशः. ५ खड्ग
लतिका. ६ गजसमूहः. ७ करप्रदा. ८ कर्तव्यकर्माणि. ९प्रेतसा१तिरोदधति सति. २ अन्धकारे. ३ धवलकान्ति: ४ किरणा: । धनविधिः
३८ सु. र. भा.
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524