________________
तमोवर्णनम्
२९७
-
तेजोपहारिणः । स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥ २ ॥ आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्ड- ॥२१॥ चरमगिरिनिकुञ्जमुष्णभानौ भगवति गच्छति विप्रमण्डलं भाति सकज्जलकरण्डवत् ॥३॥ तनुलग्ना इव योगखिन्ना । मुकुलितनयनाम्बुजा धरित्री वपुषि बभार ककुभः क्ष्मावलयं चरणचारपात्रमिव । वियदपि चालिक- तमांसि शैवलानि ॥ २२ ॥ काश्मीरगौरवपुषामभिसारिकादन्नं मुष्टिग्राह्यं तमः कुरुते ॥ ४ ॥ अम्बरविपिनमिदानीं णामाबद्धरेखमभितोरुचिमञ्जरीभिः । एतत्तमालदलनीलतम तिमिरवराहोऽवगाहते जलधेः। रोमसु यदस्य लग्नास्तारक- तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ २३ ॥ उद्दाजलबिन्दवो भान्ति ॥ ५॥ घटितमिवाञ्जनपुजैः पूरितमिव मदिग्द्विरदचञ्चलकर्णपूरगण्डस्थलोञ्चलदलिस्तबकाकृतीनि । मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकै- मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां भुवनम् ॥ ६ ॥ औषसातपभयादपलीनं वासरच्छविविराम- तमांसि ॥ २४ ॥ सिन्धोः सुधांशुशकलं परिगृह्य संध्याक्षेपटीयः । संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप मंकरी निपतिताम्बरभूरुहागे । चञ्चपुटेन चपलेन तया समानि ॥ ७ ॥ एकतामिव गतस्य विवेकः कस्यचिन्न मह- विकीर्णास्तारामिषेण पतिता इव पक्षखण्डाः ॥२५॥ व्यसतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन निन इव विद्या क्षीयते पङ्कजश्रीर्गुणिन इव विदेशे दैन्यविशेषाः ॥ ८ ॥ रञ्जिता नु विविधास्तरुशैला नामितं नु मायान्ति भृङ्गाः । कुनृपतिरिव लोकं पीडयत्यन्धकारो धनगगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु मिव कृपणस्य व्यर्थतामेति चक्षुः ॥ २६ ॥ इदं नभसि ककुभस्तिमिरेण ॥९॥ रात्रिरागमलिनानि विकासं पङ्कजानि भीषणभ्रमदुलूककोलाहलैर्निशाचरविलासिनीनिवहदत्तनेत्रोरहयन्ति विहाय । स्पष्ट तारकमियाय नमःश्रीर्वस्तुमिच्छति त्सवम् । प्ररिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्वराहकुलमांसनिरापदि सर्वः ॥ १० ॥ नोर्ध्वमीक्षणगतिर्न चाप्यधो ना- लप्रबलबन्धमन्धं तमः ॥ २७ ॥ पुरः पूर्वमेव स्थगयति भितो न पुरतो न पृष्ठतः । लोक एष तिमिरौघवेष्टितो ततोऽन्यामपि दिशं क्रमाक्रामन्न द्रिदुमपुरविभागांस्तिरयति । गर्भवास इव वर्तते निशि ॥ ११॥ शुद्धमाविलमवस्थितं | उपेतः पीनत्वं तदनु भुवनस्येक्षणपथं तमःसंघातोऽयं हरति चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समी- हरकण्ठद्यतिहरः ॥ २८ ॥ अमष्मिन द्यानद्रमकहरनीकृतं धिमहत्त्वमसतां हतान्तरम् ॥ १२॥ पिदधति 'ति
रन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने । मिरे समस्तलोकं प्रलयमहाब्धिनिभे भृतोच्चनीचे । व्यरु
यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे चदुडुगणो वलक्षरोचिर्बहुविधफेनसमूहतुल्यरूपः ॥ १३ ॥ नहि नहि विशेषो नयनयोः ॥ २९॥ काकोलः कल. पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । कण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कैंबरी अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे | कृपाणलतिका कस्तूरिका कजलम् । कालिन्दी कष॥ १४ ॥ व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्क- पट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति रुचि । दिवसावसानपटनस्तमसो बहिरेत्य चाधिकमभक्त सखि तदन्दे विनिद्रं तमः ॥ ३०॥ किं भमौ परितः स्फगुहाः ॥ १५ ॥ किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्व- | रन्ति करिणः कस्तूरिकाया रसैः सिक्ताः किं निखिला मवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न | दिशः किमखिलं लिप्तं मषीभिर्नभः । किं व्याप्तं भुवनं निरधारि तमः ॥ १६ ॥ स्थगिताम्बरक्षितितले परितस्ति
| समस्तमपि च श्रीकण्ठकण्ठत्विषा कालिन्दीजलकान्तिभाजि मिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वमतः प्रिय-निबिडे जातेऽन्धकारऽधना ॥ ३१ ॥ सद्यः सान्द्रमपीवेश्मवर्त्म सुदृशो ददृशुः ॥ १७ ॥ अवधार्य कार्यगुरुताम- विलुप्तककुभः स्निग्धेन्द्रनीलद्रवव्यामीलन्नमसो निरन्तरमिलभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनोः स्तनौ च दयि- नीलीरसश्चयोतिनः । एते कोकिलकायकालिमहतो लुम्पन्ति तोपगमे तनुरोमराजिपथवेपथवे ॥१८॥ ददृशेऽपि भास्कर- वृत्तिं दृशोरुन्निद्राञ्जनपुञ्जमेचकरुचो भीमास्तमःप्रक्रमाः ॥३२॥ रुचाह्नि न यः स तमी तमोभिरभिगम्य तताम् । द्युति- |
चिन्वच्चौरचिकीर्षितानि घटयद्वेतालगोष्ठीसुखं तन्वानं मग्रहीहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १९॥
शवसाधनोत्सवरसं निर्व्याजवीरात्मनाम् । कुर्वत्कामकृशाअनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः।
नुतप्तमनसां गुप्ताङ्गन्नासंगम दृप्यत्कोकिलकालकण्ठमलिनं समयेन तेन चिरसुप्तमनोभवबोधनं समवबोधिषत ॥ २०॥ विवस्वतानायिषतेव मिश्राः खगोसहस्रेण समं जनानाम् ।
१ गच्छताम्. २ विषभेद:. ३ मेषपतिः. ४ केशपाशः. ५ खड्ग
लतिका. ६ गजसमूहः. ७ करप्रदा. ८ कर्तव्यकर्माणि. ९प्रेतसा१तिरोदधति सति. २ अन्धकारे. ३ धवलकान्ति: ४ किरणा: । धनविधिः
३८ सु. र. भा.