SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९६ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम गुच्छावलिभिरिव तमोवल्लरीभिर्वयन्ते पर्यन्ताः प्रान्तवृत्त्या लिकुलसबलां वेत्ति संध्यामसंध्यां कान्ताविश्लेषभीरुर्दिनमपि पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्वित- | रजनी मन्यते चक्रवाकः ॥ १३॥ तवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ ७३ ॥ __ संध्यावर्णनम् उच्चस्तरादम्बरशैलमौलेश्चयुतो रविगैरिकगण्डशैलः । चक्रवाकावस्थाख्यानम् तस्यैव पातेन विचूर्णितास्य संध्यारजोराजिरिवोज्जिहीते ॥१॥ रतिकेलिकलः कश्चिदेष मन्मथमन्थरः । पश्य सुभ्र विहिताञ्जलिजेनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । समाश्वस्तां कादम्बश्चुम्बति प्रियाम् ॥ १॥ दष्टतामरस- चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः केसरत्यजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः । निघ्नयोः सरसि ॥२॥ अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥२॥ आतपे धृतिमता पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयस्तासुगनुलिप्तमिव सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा॥३॥ निलयः श्रियः सततमेतदिति प्रथितं यदेव जलहिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ३ ॥ गम्यतामुपगते जन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति नयनानां लोहितायति सहस्रमरीचौ ! आससाद विरहय्य न चोद्यमदः ॥ ४ ॥ दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते धरित्री चक्रवाकहृदयान्यभितापः ॥ ४ ॥ इच्छतां सह वधू बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि भिरभेदं यामिनीविरहिणां विहगानाम् । आपुरेव मिथुनानि | सपदि व्यगमि ॥५॥ मुग्धस्य केलिविजितम्मरचापयष्टेरातवियोगं लङ्घयते न खलु कालनियोगः ॥ ५॥ यच्छति न्वता हाचमताव सुधाकरस्य । रागाद्धरा स्फुटमुदाश्चतप्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते तारकश्रीः संध्याविरस्ति ननु कापि पतिंवरेव ॥ ६ ॥ स्म नतिमुज्झितहर्ष पङ्कजं मुखमिवाम्बुरुहिण्या ॥६॥ आयाति याति पुनरेव जलं प्रयाति पद्माङ्करं च विचिनोति रजनिवर्णनम् धुनोति पक्षम् । उन्मत्तवद्रमति कूजति मुक्तकण्ठः कान्ता- | व्योमपात्रमपि चैकपाणिना विस्फुटोडुकुसुमानि बिभ्रति । वियोगविधुरो निशि चक्रवाकः ॥ ७ ॥ एकेनाक्ष्णा प्रवित- अन्यपाणिकलितेन्दुदर्पणा कामिनीव रजनीयमागता ॥१॥ तरुषा वीक्षते लम्बमानं भानोर्बिम्बं जलविलुलितेनापरेण नृपतिपुरुषशङ्कितप्रचारं परगृहदूषणनिश्चितैकवीरम् । घनखकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ मिरनिरुद्धसर्वभावा रजनिरियं जननीव संवृणोति ॥ २ ॥ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ८ ॥ वापीतोयं अस्तोदयाचलविलम्बिरवीन्दुबिम्बव्याजात्क्षणं श्रवणयोनितटरुहवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुसुमामोद- हितारविन्दा । ताराच्छलेन कुसुमानि समुत्क्षिपन्ती संध्येयहृद्यः समीरः । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्न- मागतवती प्रमदेव काचित् ॥ ३ ॥ शशाङ्के संनद्धे भरत स्तत्रोपायः क इव भवतु प्राणसंधारणो यः॥ ९॥ चक्राह्वो इव संध्यायवनिका तिरोभूत्वा पुष्पाञ्जलिमिव विकीर्योडुविरही हतोऽपि हृदये बाणेन न त्यक्तवान्प्राणान्प्राणसमास- | निकरम् । कलं गायन्तीभिः कुमुदवनभृङ्गीमिरधुना नभोरङ्गं मागमसुखध्यानैकतानश्चिरम् । स्वां छायामवलोक्य वारिणि प्राप्ता विहरति निशालासिकवधूः ॥४॥ उन्मुक्ताभिर्दिवसमगलद्रक्तामवेक्ष्य प्रियां भ्रान्तस्तद्रणवेदनापरिगतः कष्टं मृतः धुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वसांप्रतम् ॥ १० ॥ तीरात्तीरमुपैति रौति करुणं चिन्तां | मेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रासमालम्बते किंचिद्ध्यायति निश्चलेन मनसा योगीव युक्ते. ङ्गीयं रमयति तमःस्तोमनीला धरित्री ॥ ५ ॥ ज्योत्स्नाक्षणः । स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः | भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका खगो धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः रात्रिकापालिकीयम् । द्वीपावीपं भ्रमति दधती चन्द्रमुद्रा॥ ११॥ मित्रे क्वापि गते सरोरुह वने बद्धानने ताम्यति | कपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥ ६॥ क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् । चक्राह्न वियोगिना बिसलता नास्वादिता नोज्झिता वक्के केवलमर्गलेव तमोवर्णनम निहिता जीवस्य निर्गच्छतः ॥ १२ ॥ भङ्क्त्वा भोक्तुं न लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। असत्पुरुषभुङ्क्ते कुटिलबिसलताकोटिमिन्दोर्वितर्कात्ताराकारास्तृषार्तः | सेवेव दृष्टिर्निष्फलतां गता ॥ १॥ अविज्ञातविशेषस्य सर्वपिबति न पयसां विध्रुषः पत्रसंस्थाः । छायामम्भोरुहाणाम १ नाट्यनिपुणा नटीव रात्रिः.. २ अङ्गलेपः. ३ कौतुके. १ दैवनियोगः. २ संबद्धदृष्टिः. ३ बिन्दवः. | ४ रात्रिरूपा योगिनी.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy