SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सूर्यास्तमनसमयवर्णनम् २९५ हरहस्तगृहीतकांस्यतालद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥४९॥ | ग्धूमश्यामपुराणचित्ररचनारूपं जगजायते ॥ ६२ ॥ यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती संध्याताण्डवचण्डदण्डपरशुप्रारब्धभीमभ्रमीवेगसस्तकपर्दवाप्रतिबोधनीया । प्रत्यायनामयमितीव सरोरुहिण्याः सूर्यो- सुकिफणामाणिक्यशङ्कावहम् । मग्नं पाथसि पश्चिमस्य जलधेऽस्तमस्तकनिविष्टकरः करोति ॥ ५० ॥ कृत्वा प्रबुद्धकमला- मार्तण्डबिम्ब ततो ध्वान्तैर्भूतगणैरगाहि भुवनं मन्ये तदन्वेमखिलां त्रिलोकीमम्भोनिधेर्विशति गर्भमसाविदानीम् । षिभिः ॥ ६३ ॥ पाश्चात्याम्बुधिदृष्टपूर्ववडवासंदर्शनोत्कण्ठया अन्तःप्रसुप्तहरिनाभिसरोजबोधकौतूहलीव भगवानरविन्द- धावद्रथ्यतुरंगनिष्ठुरखुरक्षुण्णोऽस्तशैलस्थले । तस्मादुच्चलिबन्धुः ॥ ५१ ॥ पूर्वी क्षणक्रमनिरस्तसमस्तरागां हित्वा तेन धातुरजसा लिप्तानुरक्ताङ्गको मन्दांशुः प्रियदर्शनः खलु निजान्तिकमुपेत्य रवौ सरागे। आलोकतः पुनरमुष्य धृत- सहस्रांशुर्दरीदृश्यते ॥ ६४ ॥ तद्रोदोऽन्तरसंततान्धतमसं प्रसादा जाता चिरेण चरमा परमानुरक्ता ॥ ५२ ॥ स्पृष्टो- निर्मिद्य तिग्मांशुभिः संछेत्तुं बलिसद्मगं कृतमतिर्भानुर्जगाहेल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारवि- ऽम्बुधिम् । अन्यत्संप्रति संनिपत्य वृणुते लोके तमोमण्डलं न्दम् । श्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावलि किं चैतस्य नयत्यहो परिभवं पाथोजिनी वल्लभाम् ॥ ६५॥ संचुकोच ॥ ५३ ॥ पृथु गगनकबन्धस्कन्धचक्रं किमेत- द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनी पद्मिनी कृत्वासौ त्किम रुधिरकपालं कालकापालिकस्य । कललभरितमन्तः परिरम्भसंभ्रमपरिश्रान्तां च वारस्त्रियम् । संरक्तो हिमभानुकिं नु तााण्डखण्डं प्रजनयति वितर्क सांध्यमर्कस्य बिम्बम् रद्य चरमां श्लिष्यत्यहो रागिणीं काश्मीरोपलसत्पयोधर॥ ५४ ॥ अयमपि खरयोषित्कर्णकाषायमीषद्विसृमरतिमि- | भरां कान्तां दिशं वारुणीम् ॥ ६६ ॥ ध्माता भालतला. रोजर्जरोपान्तमर्चिः । मदकलकलविङ्कीकाकुनान्दीकरेभ्यः नलैः कवलिता कण्ठोत्थहालाहलैरालीढाथ जटाटवीवलयितैक्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ ५५ ॥ गतवति राशीविषाणां गणैः । कीर्णा भस्मभिराहतास्थिपटलैर्विद्धा दिननाथे पश्चिमक्ष्माधरान्तं शिशिरकरमयूखैर्निर्भरं दह्यमाना। जटाग्रैरपि स्वीयामुज्झति माधुरी हरशिरोरत्नं किमिन्दोः परिहृतमिलितालिः पान्थकान्तेव दीना सपदि कमलिनीय कला ॥ ६७ ॥ आवासोत्सुकपक्षिणः कलरुतं कामन्ति हास्यहीना बभूव ॥ ५६ ॥ उदयगिरितटस्थः पद्मिनीर्बोध- वृक्षालयान्कान्ता भाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः। यित्वा मृदुतरकिरणाप्रैस्ताः स्वयं चोपभुज्य । मलिनमधुपस- चक्राह्वो मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतां ङ्गात्तासु संजातकोपः कृतरुधिरविरोचिर्भानुरस्तं प्रयातः गतो रविरसावस्ताचलं चुम्बति ॥ ६८ ॥ अध्वानं नैकचक्रः ॥ ५७ ॥ अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव प्रभवति भुवनभ्रान्तिदीर्घ विलङ्घय प्रातः प्राप्तुं रथो मे पुनसुधांशुः साधुरुल्लालसीति । मदनविजययात्राकालविज्ञापनाय रिति मनसि न्यस्तचिन्तातिभारः । 'संध्याकृष्टावशिष्टखकरस्फुरति जलधिंमध्ये ताम्रपात्रीव भानुः ॥ ५८ ॥ रवेरस्तं परिकरैः स्पष्टहेमारपङ्क्ति व्याकृष्यावस्थितोऽस्तक्षितिभृति तेजः प्रमुदयति खद्योतपटली मरालाली मूका कलकल- नयतीवैष दिक्चक्रमर्कः ॥ ६९ ॥ प्राचीमालम्बमाने घनपरोलूकपटली । इदं कष्टं दृष्ट्वा चिरमसहमाना कमलिनी तिमिरचये बान्धवे बन्धकीनां संप्राप्ते च प्रतीची शशिकरभ्रमगृङ्गव्याजात्कवलयति हालाहलमिव ॥ ५९॥ सैरन्ध्री- निकरे वैरिणि स्वैरिणीनाम् । अर्धश्यामोपलार्धस्फटिकमिव करकृष्टकङ्कणसरद्धीरध्वनिः संचरतीसूत्रितसंधिविग्रहविधिः दिशामन्तरालं विधत्ते कालिन्दीजझुकन्यामिलदमलजलस्यसोल्लासलीलाधरः । वारस्त्रीजनसज्जमानशयनः संनद्धपुष्पा- न्दसंदोहमैत्रीम् ॥ ७० ॥ संध्यावध्यस्रशोणं तनुदहनचितायुधः श्रीखण्डद्रवधौतसौधशिखरो रम्यः क्षणो वर्तते ॥६०॥ ङ्गारमन्दार्कबिम्बं तारानारास्थिकीर्ण विशदनरकरङ्कायमाणोविश्लेषाकुलचक्रवाकमिथुनैरुत्पक्षमाक्रन्दितं कारुण्यादिव ज्वलेन्दु । हृष्यन्नक्तंचरौघं घनतिमिरमहाधूमधूम्रानुकारं मीलितासु नलिनीष्वस्तं च मित्रे गते । शोकेनेव दिगङ्ग- जातं लीलाश्मशानं जगदखिलमहो कालकापालिकस ॥७१॥ नाभिरभितः श्यामायमानैर्मुखैनिःश्वासानिलधूमवर्तय इवो- गाढं प्रौढाङ्गनाभिः सुरतरतमनःसंमदोत्सारिताक्षं मुग्धाभिः द्वगीर्णास्तमोराजयः ॥ ६१ ॥ निर्यद्वासरजीवपिण्डकरणिं सस्तनेत्रं रतिसमरभयं चिन्तयन्तीभिरेवम् । पान्थानामङ्गबिभ्रत्कवोष्णैः करैर्माञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं | | नाभिः ससलिलनयनं शून्य चित्ताभिरुच्चैः कष्टं दृष्टोऽस्तशैलं चुम्बति । किं च स्तोकतमःकलापकलनाश्यामायमानं मना- भृशमभजदयं मण्डलश्चण्डरश्मेः ॥ ७२ ॥ व्योम्नस्तापिच्छ१ विश्वासोत्पादनम्, २ कमलिन्या. ३वराट:. ४ दिवसरूपमर. १ संध्यायां कृष्टा उपसंहृतास्तेभ्योऽवशिष्टो यः स्वकराणां परिविन्दम्. ५प्रकाशाभावेन परस्परं मिलिता. ६ अशिरस्ककलेवरम. कर: समूहस्तद्रूपा स्पष्टा हेमनिमितानामराणां पक्लियस्तित्. ७ काल एव कापालिको भिक्षुः. ८ गरुडः. ९ वियोगाकुलैः. | २ दिशां चक्रं मण्डलम्, रथाङ्गं च.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy