________________
२९८
सुभाषितरत्नभाण्डागारम्
प्रकरणम्
ध्वान्तं समुज्जम्भते ॥ ३३ ॥ नाकाशं न दिशो न भूधर-॥ ६ ॥ जलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छकुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणो न्तीम् । स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ ७ ॥ नेन्दुन तारागणः । एतैः षट्पदकायकान्तिपटलीपाण्डित्य- यद्वदहल्याहेतोमषा वदसि शक गौतमोऽस्मीति । तद्वन्मवैतण्डिकैः कल्लोलैस्तमसामसांप्रतमयं विश्वव्ययः कल्प्यते मापि दुःखं निरवेक्ष्य निवार्यतां जलदः ॥८॥ यदि गर्जति ॥ ३४ ॥ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धा- | वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि विद्युत्प्रमदानां वारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । चक्षुष्याञ्जन- त्वमपि च दुःखं न जानासि ॥ ९॥ रभसादभिसर्तुमुद्यतानां वस्तु घूकसदसां विश्लिष्टचक्राह्वयस्तोमान्तर्गतधूमकेतन- वनितानां सखि वारिदो विवस्वान् । रजनी दिवसोऽन्धमहाधूम्या तमस्तार्यते ॥ ३५ ॥ सर्वे ध्वान्तमिदं वदन्तु | कारमर्चिर्विपिनं वेश्म विमार्ग एव मार्गः ॥१०॥ चन्द्रोदये बहुधा सिद्धान्त एवं तु नः स्वाधारेषु करेषु पुष्करमणेः सस्तेषु चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गतायाः । मनो निहन्तुं नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते मदनोऽपि बाणान्करेण कौन्दान्बिभरांबभूव ॥ ११ ॥ जगत्युन्मीलत्करकन्दलैरपि विधोस्तत्तावदुत्तार्यते ॥ ३६॥ स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन । विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाधिकप्राच्यादिव्य- अथ कथय कथं सहेत गन्तुं यदि न निशासु मनोरथो वहारबीजविरहाद्दिमात्रमेव स्थितम् । गृह्यन्ते भयहेतवः रथः स्यात् ॥ १२ ॥ संचरन्ति मृगनाभिचर्चिता मेचकापटुभिरप्यक्षान्तरै ति च ध्वान्तेनातिघनेन वस्तु वचसा म्बरकृतावगुण्ठनाः । प्राणनाथमभिसर्तुमुद्यताः सुभ्रुवस्तिज्ञातः खरेणामुकः ॥ ३७ ॥ व्योम्नि प्राङ्गणसीम्नि सांध्य- मिरदेवता इव ॥ १३ ॥ व प्रस्थितासि करभोरु घने किरणं विस्तार्य चेलाञ्चलं ध्वान्तः कार्मणपांसुभिश्च जगतां निशीथे प्राणाधिपो वसति यत्र मनःप्रियो मे । एकाकिनी द्राङ् मोहयित्वा दृशौ । ताराशौक्तिकमौक्तिकानि विहग- वद कथं न बिभेषि बाले नन्वस्ति पुंडितशरो मदनः श्रेणीरवच्छद्मना जिंजिंकृत्य च मायिकः स्मरनटो वक्राहि- सहायः ॥ १४ ॥ मन्दं निधेहि चरणौ परिधेहि वासो नीलं वर्षति ॥ ३८॥ उत्खातच्छिन्नसंध्यारुणकमलवनो व्योम- पिधेहि वलयावलिमश्चलेन । मा जल्प साहसिनि शारदकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो मङ्वविक्ष- चन्द्रकान्तदन्तांशवस्तव तमांसि समापयन्ति ॥ १५ ॥ मूढे न्मिमक्षुः । तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बु- निरन्तरपयोधरया मयैव कान्तः सहाभिरमते यदि किं दोघेस्तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तपङ्कः तवात्र । मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्ग रुणद्धि ॥३९॥ चूडारनैः स्फुरद्भिविषधरविवराण्युज्ज्वलानुज्वलानि कुपितेव निशा सपत्नी ॥ १६ ॥ उरसि निहितस्तारो हारः प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः । किं कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनू पुरौ । चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासंघट्टो- प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ ४०॥
त्रासोत्कम्पं दिशः समुदीक्षसे ॥ १७ ॥ न जल्प दशन
त्विषा भवति ते तमिस्रक्षतिस्तरङ्गय दृगश्चलं भवतु तेन अभिसारिकासंचारकथनम् । | गाढं तमः । अपीह सखि साध्वसं पथि जहीहि निम्नोन्नते मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न स्मरं समदसिन्धुरं समधिरुह्य निर्गच्छसि ॥ १८ ॥ वातोशीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १ ॥ मल्लिकामाल्य- धृतमुखी प्रनष्टतिलका तोया लीनांशुका मेघानां निनदेन भारिण्यः सर्वाङ्गीणाईचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्यो- भीतहृदया गत्वा प्रियस्यालयम् । द्वारं नेच्छति लज्जया त्खायामभिसारिकाः ॥२॥ मल्लिकाचितधम्मिल्लाश्चारुच- प्रलपितुं देहीति वर्षाहता पादा नूपुरकर्दमप्रतिहता संशब्दन्दनचर्चिताः । अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसा- यन्ती स्थिता ॥ १९ ॥ मुक्तं भौक्तिकदाम हेमवलयश्रेणी रिकाः ॥ ३॥ गर्न वा वर्ष वा मेघ मुञ्च वा शतशोऽ- समुत्सारिता वासो नीलमुरीकृतं नियमितो मञ्जीरकोलाहलः । शनिम् । न शक्या हि स्त्रियो रोद्धं प्रस्थिता दयितं प्रति गच्छन्त्यास्तव साहसं न सहते तन्वनि संगोपनं धम्मि॥ ४ ॥ प्राणेशमभिसरन्ती पथि स्खलन्ती सुपिच्छिले | ल्लच्युतमाल्लकापारमल
कोलच्युतमल्लिकापरिमलप्रौढो निशीथानिलः ॥ २०॥ जाताः मुग्धा । अवलम्बनाय वारां धारासु करं प्रसारयति ॥ ५॥ प्रासादपालीकनकवलभिकान्यस्तमाणिक्यदीपच्छायाविच्छर्दअधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि। तुच्छीकृतविरलतमा ये निशीथान्धकाराः। तेऽमी स्फारीक्रिजलदेनेव न जाने कति कति सुकृतानि तेन विहितानि यन्ते प्रतिविशिखमितः कान्तसंकेतधावद्वामभ्रूमुक्तनेत्रोत्प१ दुकूलधारिण्यः- २ पङ्कयुक्ते.
| १निबिडे. २ अर्धरात्रे. ३ पुजिताः शरा येन.