SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अभिसारिकासंचारकथनम्, नक्षत्रोदयवर्णनम्, चन्द्रोदयवर्णनम् लतरलतरत्तारकामेचकिम्ना ॥ २१ ॥ उत्तंसः केकिपिच्छै - शाणोपलं मन्मथसायकानाम् । पश्योदितं शारदमम्बुजाक्षि र्मरकतवलयैः श्यामले दोः प्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृग- संध्याङ्गनाकन्दुकमिन्दुबिम्बम् ॥ १३ ॥ वीथीषु वीथीषु मदरचितो वक्रपत्रप्रपञ्चः । नीलाब्जैः शेखर श्रीरसितवसनता विलासिनीनां मुखानि संवीक्ष्य शुचिस्मितानि । जालेषु जालेषु चेत्य भी काभिसारे संप्रत्येणेक्षणानां तिमिरभरसखी वर्तते । करं प्रसार्य लावण्यभिक्षामटतीव चन्द्रः ॥ १४ ॥ नभोलतावेषलीला ॥२२॥ मलयजरसविलिप्ततनवो नवहारलताविभू- कुञ्जमुपागतायाः प्रमोदपर्याकुलतारकायाः । निशाङ्गनायाः षिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शश- स्फुरता करेण शशी तमः कञ्चुकमुन्मुमोच ॥ १५ ॥ भृति विततधानि धवलयति धरामविभाव्यतां गताः प्रिय- मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । वसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥ २३ ॥ विराजति व्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुबिम्बम् ॥ १६॥ अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत्पुरस्वात् । तिमिरस्य जरा चकोरकूरं कुलटाकेलिवनी दवानलार्चिः ॥ १७ ॥ नवकुङ्कुमचर्चिका रजन्या गगनाशोकतरोः प्रवालपङ्किः । मणिकुन्तलता स्मरस्य मन्ये शशिनः प्राथमिकी मयूखलेखा ॥ १८ ॥ उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ १९ ॥ करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥ २० ॥ अन्धकारगरलं यतो जगन्मोहकारि भृशमत्ति नित्यशः । उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवततः प्रिये ॥ २१ ॥ मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं इव शीतमयूखः ॥ २२ ॥ शंकरार्धतनुबद्धपार्वतीकुङ्कुमाक्तकुचकोरकाकृतिः । सूच्यते कमलिनीभिरुन्नमत्पद्मकोशकरलीलया शशी ॥ २३ ॥ इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष यसो विलोक्यते । नन्विदं विजयते मृगीदृशः श्यामकोमल कपोलमाननम् ॥ २४ ॥ रुद्ध निर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिका स्मितम् । एतदुद्गिरति रात्रिचोदिता दिग्रहस्यमिव चन्द्रमण्डलम् ॥ २५ ॥ पश्य पक्कफलिनीफलत्विषा बिम्बलाञ्छित वियत्स रोम्भसा । विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ २६ ॥ अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥२७॥ रक्तभावमपहाय चन्द्रमा जात एव परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ २८ ॥ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः । नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ २९ ॥ चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः । मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ३० ॥ नक्षत्रोदयवर्णनम् घनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम् । छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ १ ॥ उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेरन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कंण्ठया । गाढं तत्र निमज्जितेन रविणा बद्धा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारा - पदेशं दधुः ॥ २ ॥ चन्द्रोदयवर्णनम् ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण मोहेन्द्री दिगलंकृता ॥ १ ॥ कुमुदेष्वधिकं भान्ति पतिताश्चन्द्ररश्मयः । अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः ॥ २ ॥ आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम् । लङ्घयत्यम्बराभोगं हनूमानिव सागरम् ॥ ३ ॥ पिनष्टीव तर - ङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ ४ ॥ नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति । अधुना विनिरुद्धाशं प्रविशीर्णमिदं तमः ॥ ५ ॥ नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पादा भासयन्तः क्षमातलम् ॥ ६ ॥ ज्योत्स्नाचयः पयःपुरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः ॥ ७ ॥ इदमाभाति गगने भिन्दानं संततं तमः । अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥ ८ ॥ उदयतटान्तरित - मियं प्राची सूचयति दिङ्गिशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९ ॥ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः । कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ १०॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीदयितः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥ ११ ॥ हंसो यथा राजति पञ्जरस्थः सिंहो यथा मन्दर कन्दरस्थः । वीरो यथा दर्पितकुञ्जरस्थश्चन्द्रोऽपि बभ्राम तथाऽम्बरस्थः ॥ १२ ॥ आकाशवापीसितपुण्डरीकं १ विरहिणीकपोलवत्पाण्डुरेण. २ प्राचीदिक्. ३ चन्द्रम् ४ आकाश एव वापी तस्याः श्वेतकमलम्. २९९ १ शाणपाषाणः शस्त्रादितीक्ष्णकरणार्हः पाषाण इति यावत्. २ सौन्दर्यस्य याचनाम्. ३ चकोराणां कूरमोदनम. भोजनमिति यावत्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy