Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 320
________________ अभिसारिकासंचारकथनम्, नक्षत्रोदयवर्णनम्, चन्द्रोदयवर्णनम् लतरलतरत्तारकामेचकिम्ना ॥ २१ ॥ उत्तंसः केकिपिच्छै - शाणोपलं मन्मथसायकानाम् । पश्योदितं शारदमम्बुजाक्षि र्मरकतवलयैः श्यामले दोः प्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृग- संध्याङ्गनाकन्दुकमिन्दुबिम्बम् ॥ १३ ॥ वीथीषु वीथीषु मदरचितो वक्रपत्रप्रपञ्चः । नीलाब्जैः शेखर श्रीरसितवसनता विलासिनीनां मुखानि संवीक्ष्य शुचिस्मितानि । जालेषु जालेषु चेत्य भी काभिसारे संप्रत्येणेक्षणानां तिमिरभरसखी वर्तते । करं प्रसार्य लावण्यभिक्षामटतीव चन्द्रः ॥ १४ ॥ नभोलतावेषलीला ॥२२॥ मलयजरसविलिप्ततनवो नवहारलताविभू- कुञ्जमुपागतायाः प्रमोदपर्याकुलतारकायाः । निशाङ्गनायाः षिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शश- स्फुरता करेण शशी तमः कञ्चुकमुन्मुमोच ॥ १५ ॥ भृति विततधानि धवलयति धरामविभाव्यतां गताः प्रिय- मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । वसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥ २३ ॥ विराजति व्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुबिम्बम् ॥ १६॥ अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत्पुरस्वात् । तिमिरस्य जरा चकोरकूरं कुलटाकेलिवनी दवानलार्चिः ॥ १७ ॥ नवकुङ्कुमचर्चिका रजन्या गगनाशोकतरोः प्रवालपङ्किः । मणिकुन्तलता स्मरस्य मन्ये शशिनः प्राथमिकी मयूखलेखा ॥ १८ ॥ उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ १९ ॥ करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥ २० ॥ अन्धकारगरलं यतो जगन्मोहकारि भृशमत्ति नित्यशः । उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवततः प्रिये ॥ २१ ॥ मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं इव शीतमयूखः ॥ २२ ॥ शंकरार्धतनुबद्धपार्वतीकुङ्कुमाक्तकुचकोरकाकृतिः । सूच्यते कमलिनीभिरुन्नमत्पद्मकोशकरलीलया शशी ॥ २३ ॥ इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष यसो विलोक्यते । नन्विदं विजयते मृगीदृशः श्यामकोमल कपोलमाननम् ॥ २४ ॥ रुद्ध निर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिका स्मितम् । एतदुद्गिरति रात्रिचोदिता दिग्रहस्यमिव चन्द्रमण्डलम् ॥ २५ ॥ पश्य पक्कफलिनीफलत्विषा बिम्बलाञ्छित वियत्स रोम्भसा । विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ २६ ॥ अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥२७॥ रक्तभावमपहाय चन्द्रमा जात एव परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ २८ ॥ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः । नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ २९ ॥ चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः । मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ३० ॥ नक्षत्रोदयवर्णनम् घनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम् । छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ १ ॥ उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेरन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कंण्ठया । गाढं तत्र निमज्जितेन रविणा बद्धा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारा - पदेशं दधुः ॥ २ ॥ चन्द्रोदयवर्णनम् ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण मोहेन्द्री दिगलंकृता ॥ १ ॥ कुमुदेष्वधिकं भान्ति पतिताश्चन्द्ररश्मयः । अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः ॥ २ ॥ आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम् । लङ्घयत्यम्बराभोगं हनूमानिव सागरम् ॥ ३ ॥ पिनष्टीव तर - ङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ ४ ॥ नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति । अधुना विनिरुद्धाशं प्रविशीर्णमिदं तमः ॥ ५ ॥ नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पादा भासयन्तः क्षमातलम् ॥ ६ ॥ ज्योत्स्नाचयः पयःपुरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः ॥ ७ ॥ इदमाभाति गगने भिन्दानं संततं तमः । अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥ ८ ॥ उदयतटान्तरित - मियं प्राची सूचयति दिङ्गिशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९ ॥ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः । कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ १०॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीदयितः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥ ११ ॥ हंसो यथा राजति पञ्जरस्थः सिंहो यथा मन्दर कन्दरस्थः । वीरो यथा दर्पितकुञ्जरस्थश्चन्द्रोऽपि बभ्राम तथाऽम्बरस्थः ॥ १२ ॥ आकाशवापीसितपुण्डरीकं १ विरहिणीकपोलवत्पाण्डुरेण. २ प्राचीदिक्. ३ चन्द्रम् ४ आकाश एव वापी तस्याः श्वेतकमलम्. २९९ १ शाणपाषाणः शस्त्रादितीक्ष्णकरणार्हः पाषाण इति यावत्. २ सौन्दर्यस्य याचनाम्. ३ चकोराणां कूरमोदनम. भोजनमिति यावत्.

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524