Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३०२
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
नीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधा - दिवालोहितः । उद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा - त्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्रय - दृशामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभासुद्धाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूसीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्व्यूहपारावतः । हट्टव्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुभ्रुवः स्फारः स्फाटिकसंपुटः कुमुदिनी - कान्तोऽयमुन्मीलति 11 ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन् । शीतस्पर्शमुपेत्य संप्रति तया रुद्धे मुखाम्भोरुहे हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ९९ ॥ एतत्कोककुटुम्बिनीजनमनः शल्यं चकोराङ्गनाचञ्चूकोटिकपाटयोर्घटितयोरुद्धानि कुञ्चिका । दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसीमानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः ॥ १०० ॥ क्षीराब्धेर्लहरीषु फेन - धवलाश्चन्द्रोपलेषु स्रवत्पाथःसीकरिणो विकासिकुमुदकोडे रजःपिञ्जराः । उन्मीलन्ति चकोरचचुगहने छिन्नप्ररूढाश्चमकुर्वन्तः प्रियविप्रयुक्त रमणीगात्रे सुधांशोः कराः ॥ १०१ ॥ ध्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं प्राचीमञ्चति किं च दुग्धलहरीमुग्धे विधोर्धामनि । एतत्कोकच कोरशोकरभसम्लानप्रसन्नोल्लसद्दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते ॥ १०२ ॥ शीतांशुस्फटिकालवालवलयद्रागुलसत्कौमुदीवल्लीनूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम् चञ्चन्मत्तचकोरचञ्चु घटनाच्छिन्ना प्रकाण्ड स्रुतक्षीरस्यन्दनिरन्तरानुतमिव श्वेतं वियद्भासते ॥ १०३ ॥ यः श्रीखण्ड - निजकान्तिमौक्तिकमणिश्रेणीभिरेणीदृशां
कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानि- दन्तमुसलच्छेदोपमेया कृतिः । उद्गच्छत्ययमच्छमौक्तिकलताप्रालम्बलम्बैः करैर्मुग्धानां स्मरलेखवाचनकला केलिप्रदीपः शशी ॥ १०६ ॥ कोकानाकुलयंश्चकोरतरुणीवैकल्यमुन्मूलयन्नम्भोजानि निमीलयन्कुमुदिनीरुन्मीलयन्सर्वतः । पान्थानाकुलतां नयन्कुलवधूचेतः समुल्लासयन्नस्तं याति दिवापतिः समुदयं यात्येष दोषापतिः ॥ १०७ ॥ स्वर्गामामृतपान चारुचषकं किं कामदेवाङ्गनाक्रीडाकन्दुक एष किं सुरनदीडिण्डीरपिण्डः किमु । किं छत्रं स्मरभूपतेः किमु यशः पुञ्जं पुरस्तादिदं चेतः संशयकारकं समुदितं शीतद्युतेर्मण्डलम् ॥१०८॥ पद्मिन्या दयितेऽनुधावति रुषा स्वं पद्मिनीद्रोहिणं भ्रान्त्वा भीतमना दिगन्त - मखिलं चन्द्रो जगाहेऽम्बुधिम् । गाढे तत्र च तत्र विह्वलममुं कर्षन्ति ताराः पतिं सोऽयं तच्छ्रमवारिकुङ्कुमरसैः सिक्तोऽरुणो दृश्यते ॥ १०९ ॥ भानावभ्युदिते तथा मयि गते किं स्यान्मम प्रेयसी हा हेत्यस्तमितः शशी रसवशादिन्दीवरिण्याः स्मरन् । सोऽयं संप्रति नीलिमाङ्किततनुस्तस्माद्दरीदृश्यते ये वै यत्किल संस्मरन्ति चरमे तद्रूपमेष्यन्ति ते ॥ ११० ॥ आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तस्मिन्नभःश्यामिकाम् । चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशंसति जनस्तत्पाणिमुक्तार्जुनम् ॥१९१॥ आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीमाशां संप्रति वासवीमनुसरन्नक्षीणरागः शशी । अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिका मालिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥ ११२ ॥ यत्पीयूषमयूखमालिनि तमःस्तोमा - लीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ । अम्भोजानि पराश्चि तन्निजमघं दत्त्वैव तेभ्यस्ततो गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥ ११३ ॥ यं प्राक्प्रत्यगवागुदञ्चि ककुभां नामानि संबिभ्रतं ज्योत्स्नाजालझेलज्झलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामा लोकबीजाद्बहिर्निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रष्टुं जनो जीवति ॥ ११४ ॥ स श्रीकण्ठ किरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिभरिः । संस्कर्ता गीर्वाणाधिपतेः तमालपत्रति दिशः प्राच्या स्मरक्ष्मापतेः पाण्डुच्छत्रति दन्त- सुधारसवतीपौरोगवः प्रोद्गात् ॥ ११५ ॥ प्राचीनाचलचुम्बिचपत्रति वियल्लक्ष्मीकुरङ्गीदृशः । केलिश्वेतसहस्रपत्रति रतेः न्द्रमणिभिर्निर्व्यूढपाद्यं निजैर्निर्या सैरुडुभिर्निजेन वपुषा दत्ता - किं च क्षपायोषितः क्रीडाराजतसीधुपात्रति शशी सोऽयं लाजाञ्जलि | अन्तःप्रौढकलङ्कतुच्छमभितः सान्द्रं परिस्तीर्य जगन्नेत्रति ॥ १०४ ॥ ये पूर्वे यवसूचि सूत्रसुहृदो ये बिम्बादङ्कुरभग्ननैशिकतमः संदोहमिन्दोर्महः ॥ ११६ ॥ सायं केतकाग्रच्छदच्छायासाम्यभृतो मृणाललतिकालावण्यभाजो - नायमुदेति वासरमणिश्चन्द्रो नु चण्डद्युतिर्दावाग्निः कथमsत्र ये। ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी म्बरे किमशनिः स्वच्छान्तरीक्षे कुतः । हन्तेदं निरणाथि स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ १०५ ॥ सद्य- पान्थरमणीप्राणानिलाशाशया धावर विभावरी विषधरीश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्पश्यैरावतकान्त - | भोगस्य भीमो मणिः ॥ ११७॥ प्राणायामोपदेष्टा सरसिरुहमुने
।
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524