Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 319
________________ २९८ सुभाषितरत्नभाण्डागारम् प्रकरणम् ध्वान्तं समुज्जम्भते ॥ ३३ ॥ नाकाशं न दिशो न भूधर-॥ ६ ॥ जलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छकुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणो न्तीम् । स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ ७ ॥ नेन्दुन तारागणः । एतैः षट्पदकायकान्तिपटलीपाण्डित्य- यद्वदहल्याहेतोमषा वदसि शक गौतमोऽस्मीति । तद्वन्मवैतण्डिकैः कल्लोलैस्तमसामसांप्रतमयं विश्वव्ययः कल्प्यते मापि दुःखं निरवेक्ष्य निवार्यतां जलदः ॥८॥ यदि गर्जति ॥ ३४ ॥ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धा- | वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि विद्युत्प्रमदानां वारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । चक्षुष्याञ्जन- त्वमपि च दुःखं न जानासि ॥ ९॥ रभसादभिसर्तुमुद्यतानां वस्तु घूकसदसां विश्लिष्टचक्राह्वयस्तोमान्तर्गतधूमकेतन- वनितानां सखि वारिदो विवस्वान् । रजनी दिवसोऽन्धमहाधूम्या तमस्तार्यते ॥ ३५ ॥ सर्वे ध्वान्तमिदं वदन्तु | कारमर्चिर्विपिनं वेश्म विमार्ग एव मार्गः ॥१०॥ चन्द्रोदये बहुधा सिद्धान्त एवं तु नः स्वाधारेषु करेषु पुष्करमणेः सस्तेषु चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गतायाः । मनो निहन्तुं नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते मदनोऽपि बाणान्करेण कौन्दान्बिभरांबभूव ॥ ११ ॥ जगत्युन्मीलत्करकन्दलैरपि विधोस्तत्तावदुत्तार्यते ॥ ३६॥ स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन । विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाधिकप्राच्यादिव्य- अथ कथय कथं सहेत गन्तुं यदि न निशासु मनोरथो वहारबीजविरहाद्दिमात्रमेव स्थितम् । गृह्यन्ते भयहेतवः रथः स्यात् ॥ १२ ॥ संचरन्ति मृगनाभिचर्चिता मेचकापटुभिरप्यक्षान्तरै ति च ध्वान्तेनातिघनेन वस्तु वचसा म्बरकृतावगुण्ठनाः । प्राणनाथमभिसर्तुमुद्यताः सुभ्रुवस्तिज्ञातः खरेणामुकः ॥ ३७ ॥ व्योम्नि प्राङ्गणसीम्नि सांध्य- मिरदेवता इव ॥ १३ ॥ व प्रस्थितासि करभोरु घने किरणं विस्तार्य चेलाञ्चलं ध्वान्तः कार्मणपांसुभिश्च जगतां निशीथे प्राणाधिपो वसति यत्र मनःप्रियो मे । एकाकिनी द्राङ् मोहयित्वा दृशौ । ताराशौक्तिकमौक्तिकानि विहग- वद कथं न बिभेषि बाले नन्वस्ति पुंडितशरो मदनः श्रेणीरवच्छद्मना जिंजिंकृत्य च मायिकः स्मरनटो वक्राहि- सहायः ॥ १४ ॥ मन्दं निधेहि चरणौ परिधेहि वासो नीलं वर्षति ॥ ३८॥ उत्खातच्छिन्नसंध्यारुणकमलवनो व्योम- पिधेहि वलयावलिमश्चलेन । मा जल्प साहसिनि शारदकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो मङ्वविक्ष- चन्द्रकान्तदन्तांशवस्तव तमांसि समापयन्ति ॥ १५ ॥ मूढे न्मिमक्षुः । तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बु- निरन्तरपयोधरया मयैव कान्तः सहाभिरमते यदि किं दोघेस्तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तपङ्कः तवात्र । मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्ग रुणद्धि ॥३९॥ चूडारनैः स्फुरद्भिविषधरविवराण्युज्ज्वलानुज्वलानि कुपितेव निशा सपत्नी ॥ १६ ॥ उरसि निहितस्तारो हारः प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः । किं कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनू पुरौ । चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासंघट्टो- प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ ४०॥ त्रासोत्कम्पं दिशः समुदीक्षसे ॥ १७ ॥ न जल्प दशन त्विषा भवति ते तमिस्रक्षतिस्तरङ्गय दृगश्चलं भवतु तेन अभिसारिकासंचारकथनम् । | गाढं तमः । अपीह सखि साध्वसं पथि जहीहि निम्नोन्नते मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न स्मरं समदसिन्धुरं समधिरुह्य निर्गच्छसि ॥ १८ ॥ वातोशीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १ ॥ मल्लिकामाल्य- धृतमुखी प्रनष्टतिलका तोया लीनांशुका मेघानां निनदेन भारिण्यः सर्वाङ्गीणाईचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्यो- भीतहृदया गत्वा प्रियस्यालयम् । द्वारं नेच्छति लज्जया त्खायामभिसारिकाः ॥२॥ मल्लिकाचितधम्मिल्लाश्चारुच- प्रलपितुं देहीति वर्षाहता पादा नूपुरकर्दमप्रतिहता संशब्दन्दनचर्चिताः । अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसा- यन्ती स्थिता ॥ १९ ॥ मुक्तं भौक्तिकदाम हेमवलयश्रेणी रिकाः ॥ ३॥ गर्न वा वर्ष वा मेघ मुञ्च वा शतशोऽ- समुत्सारिता वासो नीलमुरीकृतं नियमितो मञ्जीरकोलाहलः । शनिम् । न शक्या हि स्त्रियो रोद्धं प्रस्थिता दयितं प्रति गच्छन्त्यास्तव साहसं न सहते तन्वनि संगोपनं धम्मि॥ ४ ॥ प्राणेशमभिसरन्ती पथि स्खलन्ती सुपिच्छिले | ल्लच्युतमाल्लकापारमल कोलच्युतमल्लिकापरिमलप्रौढो निशीथानिलः ॥ २०॥ जाताः मुग्धा । अवलम्बनाय वारां धारासु करं प्रसारयति ॥ ५॥ प्रासादपालीकनकवलभिकान्यस्तमाणिक्यदीपच्छायाविच्छर्दअधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि। तुच्छीकृतविरलतमा ये निशीथान्धकाराः। तेऽमी स्फारीक्रिजलदेनेव न जाने कति कति सुकृतानि तेन विहितानि यन्ते प्रतिविशिखमितः कान्तसंकेतधावद्वामभ्रूमुक्तनेत्रोत्प१ दुकूलधारिण्यः- २ पङ्कयुक्ते. | १निबिडे. २ अर्धरात्रे. ३ पुजिताः शरा येन.

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524